________________ गुणी श्लाघ्यः सरागोऽपि पर्यन्ते यदि. रागमुक् / श्वेताञ्चलं हि कौसुम्भोत्तरीयवसनं श्रिये // 48 // विना पुंसः स्त्रिया कर्म साध्यते साधु न कचित् / रसना दशनाभावे किं जल्पति किमत्ति च // 49 // कार्याकार्याय कस्मैचिद्वकता. सरलैरपि / जहृतां वस्तुनो वेत्ति किं चक्रुः कोणनां विना // 50 // वरं सा निर्गुणावस्था यस्यां कोऽपि न मत्सरः / गुणयोगेऽपि वैमुख्यं विश्वस्यापि प्रसूनवत् हृदयान्तर्गुणान् धत्ते कोऽपि केसरपुष्पवत् / .... बहिः कृतगुणो भूयान् दृश्यतेऽथ प्रसूनवत् . // 52 // सन्ततौ लक्षसङ्ख्यायामेक एव विराजते / तद्विहीनस्थितैरङ्गैः शून्यता प्राप्यतें ध्रुवम् लब्धे सहायमात्रेऽपि विक्रामन्ति महौजसः / विघ्नाली दलयत्याखुवाहनोऽप्याखुवाहनः .. // 54 // गुणी लघुरपि स्तुत्यः सुमहानपि नागुणी / यथेापर्वणः श्लाघा लघोः स्यान्नालघोस्तथा स्थानं सर्वस्य दातव्यमेक .......... // 56 // घटमप्यङ्गवगृहन्ति रङ्गतस्त्यागिनः(?) स्त्रियः / अमूर्धापि न किं श्रीदः(द-) कञ्चकः स्त्रीहृदा धृतः // 57 // यावन्न स्वार्थसंसिद्धिस्तावदेव सुहृज्जनः / फलमारामिकः प्राप्य पश्य रम्भा निशुम्भति // 58 // सुवृत्तः सुगुणः सोढा परार्थेऽनर्थमात्मनि / . अन्तर्भूय पुयः स्फारघातादवति देहिनम् // 59 // 200