________________ सप्तमो यतिधर्मः सत्यादित्यो नयांशुर्जिनप्रतिवदनादुद्गतस्तूदयाद्रेमिथ्यात्वध्वान्तपङ्क्तिं प्रतिदिशमतिहशोभयन् नव्यपद्मम् / मायारात्रिं. निरस्यंशुभरुचिदिवसं दर्शयंश्छोटयन्यस्तिर्यक्कण्ठप्रबन्धं विरचय मनसा सेवनां तस्य नित्यम् // 86 // नीवृत्स्वाकृतिनामरूपमुपमा योगः प्रतीत्यर्जुता, भावश्च व्यवहारसम्मतमिति प्रज्ञापनायां दश / भेदा ये कथिता हि सत्यवचसो ज्ञात्वैव तान् ब्रूयतां, भव्यैः सत्यविचक्षणैर्भगवतो निर्देशकारैर्जनैः // 87 // क्रोधादिनिःसृतवचो भवपातहेतुः, पाषाणखण्डमिव वारिनिधेरधस्तात् / सत्यं शमप्रभवमूर्ध्वगतेनिमित्तं, तुम्बीफलं पयसि शुष्कतरं यथैव / 88 एकं सत्यं भवाम्भोधितरणवहनं मोहपाशापहारि, प्राणित्राणं तनुत्रं सुभटकरगतास्युत्थभीतेरिवाजौ।. साधुः संविग्नपक्षी व्रजति शिवपुरं सत्यवाहेन शीघ्रं, भ्राम्येत्संसारकक्षे निखिलनियमभृत्तद्विना व्यर्थमत्र // 89 // - अष्टमो यतिधर्मः शौचं चेन्द्रियनिग्रहः परधनत्यागो रतोत्सर्जनं, मायामोहविवर्जनं त्वखलता निष्पृष्ठिमांसादनम् / शौचं सर्वशरीरिरक्षणमपां स्नानेन शुद्धिर्नवा, किं मत्स्या जलचारिणोऽपि सुगतिं गच्छेयुरस्तांहसः? // 90 // उपशमरसैमिश्रे शुभ्रे शुभाशयशोणगे, सरुचिपयसि ज्ञानाम्भोजे सशीलसुगन्धिते / चरणशिशिरे बोधागाधे दयालहरीचिते,. कुरु कलिमलं दूरे शौचं विधेहि विवेकतः // 91 // 120