________________ // 24 // // 25 // : // 26 // // 27 // // 28 // || 29 // दयादानादिकं धर्म, जिनोक्तमपरे तथा / . दूरतो वृष्टिवार्ता हि, वदन्ति पथिका यथा परम्परागतं धर्मं, विना सर्वं न शोभते / कलाकलापकलितं, केकिनृत्यं कृतं यथा क्रमागतं गणं मुक्त्वा , मूढा यान्ति गणान्तरम् / पल्वलं दर्दुरा यद्वद्विहाय सरितां पतिम् / स्वकीयाशुद्धधर्मस्य, मिथ्यात्वं वक्ति को जनः ? / दुष्टायाः को निजाम्बायाः, शाकिनीत्वं प्रकाशयेत् ? बहुरक्षितबहुशिक्षितनीचजनो भजति नैव सन्मार्गम् / पुच्छमिव शुनो नलिकाधृतमपि सरलं यथा न स्यात् ज्ञानदर्शनचारित्राशातना बहुधा कृतौ / मिथ्यादुष्कृतदानं तत्समुद्रे सक्तुमुष्टिंवत् परस्त्रीरमणासक्तः, परद्रव्यापहारकः / संयाति निधनं प्रायो, यतः पापस्ततः क्षयः . स याति वचनीयत्वं, पापी पापेन पच्यते / मुख्यमार्ग परित्यज्य, स्वमार्गं कुरुते यकः स्वयं पापी परं निन्दन्, कथं शुद्धो भविष्यति ? / यथा काकः स्वयं कृष्णो, नीलीकुण्डे वसन् सदा यत्र तत्र गतो जन्तुः, पीडामाप्नोति पापवान् / कर्पास इव सर्वत्र, मध्यग्रन्थिकदर्थितः दुग्धधौतोऽपि किं काको, राजहंसत्वमाप्नुयात् ? / . तप:कृशस्तथा मिथ्यादृग् नो सुगतिभाग् भवेत् मेधाविवर्जितः पूर्वं, मानेन च कदर्थितः / / अतीव चपलो यद्वद्वानरो वृश्चिकाशितः 216 // 30 // // 32 // // 33 // // 34 // // 35 //