________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // श्रीजैनशासने सम्यग्गुणगौरवसज्जिते / तत्र यहूषणाख्यानं, दुग्धे पूरककर्षणम् प्रमत्तस्यातिमत्तस्य, चित्ते नो धर्मवासना / निर्भाग्यस्य यथा प्रायो, गृहे तिष्ठति नो निधिः जीवितान्ते च संप्राप्ते, धर्मकर्ममनोरथः / सरसीव विशाले स्यात्सेतुबन्धो गतोदके पुण्याधिकैः सह स्पर्धा, पुण्यहीनस्य किं भवेत् ? / इक्षवो भक्षणीयाः स्युरिभैः सह यथा नरैः रन्ध्रेण सहिते कुम्भे, यथा नीरं न तिष्ठति / पापेन मलिने पुंसि, तथा सद्धर्मवासना पृथिव्यां रत्नबाहुल्ये, प्राप्तिः पुण्यानुसारिणी। जलधौ जलबाहुल्ये, प्राप्तिः पात्रानुसारिणी देवगुर्वादिसामग्र्यां यः प्रमादपरायणः / नीरेण भरितेऽभ्यर्णे तटाके तृषितः स्थितः तीर्थयात्राकरः सङ्घपतिर्भवति भूतले / ततः सत्यमिदं जज्ञे, यतो धर्मस्ततो जयः दया सर्वजनाभीष्टोपदिष्टा च जिनैर्यथा / इष्टं वैद्योपदिष्टं च, पयःपानं सशर्करम् गता तिथिर्यथा पूर्व, ब्राह्मणैर्न च वाच्यते। . तथा पुराकृतं पापं, धर्मिभिर्नानुमन्यते यथा पानीयमार्गेण, पानीयं याति सत्वरम् / तथा स्वभावतो धीरा, उत्तमा उत्तमाध्वना पानीयस्य गतिर्नीचैरुच्चैर्गतिरुपायतः / . तथा पापस्वभावस्योपदेशात्सद्गतिर्भवेत् - 215 // 18 // // 19 // // 20 // // 21 // // 22 // // 23 //