________________ त्वदृष्टिपातनिहताः खलु तेऽन्य एव, धैर्यव्रतं सुतनु ! ये परिमार्जयन्ति। अन्ये त्वमी शुचिविवेकपवित्रचित्तास्तत्किं विडम्बयसि ? मन्मथविभ्रमैः स्वम् . // 99 // सम्पत्स्यते ? मम कदाचन तद्दिनं किं, सद्ध्यानरूढमनसः सततं भवेयुः / आनन्दबिन्दुविशदानि सुधामयानि, यत्रेक्षितानि मयि मुक्तिमृगेक्षणायाः / // 100 // ललितं सत्यसंयुक्तं, सुव्यक्तं सततं मितम् / ये वदन्ति सदा तेषां, स्वयं सिद्धैव भारती // 101 // सिक्तः श्रीजिनवल्लभस्य सुगुरोः शान्तोपदेशामृतैः, श्रीमन्नागपुरे चकार सदनं श्रीनेमिनाथस्य यः / श्रेष्ठी श्रीधनदेव इत्यभिधया ख्यातश्च तस्याङ्गजः, पद्मानन्दशतं व्यधत्त सुधियामानन्दसम्पत्तये सम्पूर्णेन्दुमुखीमुखे न च न च श्वेतांशुबिम्बोदये, श्रीखण्डद्रवलेपने न च न च द्राक्षारसास्वादने। आनन्दः स सखे ! न च क्वचिदसौ किं भूरिभिर्भाषितैः ?, पद्मानन्दशते श्रुते किल मया य: स्वादितः स्वेच्छया // 103 // 234