________________ // 24 // // 25 // राजसंसदि न द्वेष आजन्मद्वेषिणामपि / एकवासो भवेत् राजमुद्रायामक्षर-श्रियोः परस्वाम्ये(म्य)पि तेजस्वी क्षुद्रात् रक्षत्युपद्रवात् / ब्रनो विध्वंसते ध्वान्तमन्यवारदिनेन किम् अलीकोक्त्या महान्तोऽपि विमुच्यन्ते प्रतिष्ठया / मिथ्योक्ते स शिरःस्पर्शादपूज्यो भुवि पद्मभूः . महतां नामतोऽपि स्यात् क्षुद्रोपद्रवविद्रवः / किमगस्तिस्मृतेरेव नाहारार्तिः प्रणश्यति // 26 // // 28 // // 29 / // 30 // लक्ष्मीः पीडासहिष्णूनाम् .............. मानम्लानमपीच्छन्ति केचन स्वार्थपूरिताः / सहेतास्यरजःक्षेपं कुतपो रससंभृतः रिणमत्यर्थमप्यङ्गीकुर्यात्सर्वोऽपि दुर्बलः / क्षीणेन्दुरीहते पोतभक्तवृद्ध्या दशाञ्जनात् महतामप्यवज्ञा स्यात् वेषस्याडम्बरं विना / अब्धिमन्थेऽर्धचन्द्रोऽभूदीशेऽपि कृत्तिवाससि स्फूर्जयन्त्युद्भूतस्फूर्ति विना मृत्युं न केचन / / कोटिवेधी भवेत् सर्व-धातूनां पारदोऽमृतः परप्राणपरित्राणं स्वप्राणैः केऽपि कुर्वते / लवणं क्षिप्यते वह्नौ परदोषोपशान्तये / दुष्टसंचेष्टिते शिष्टे शिष्टः स्यादतिदुःखितः / सविषाणीक्ष्य भक्ष्याणि चकोरः किं न रोदिति स्त्रीणामपि सशास्त्राणां परचर्चाकृतौ रतिः / / साक्षरा सर्ववस्तूनां मानमुन्मानयेत्तुला 198 // 33 // // 34 // // 35 //