________________ // 6 // ये प्रोन्नता गुणभृतः किल निन्दनीयं . ते कुर्वते निजसमं ह्यविलम्बितेन अपसर भ्रमर ! त्वमितो यदा-यतिशुभाय न ते सुरभिग्रहः। कुटिलकण्टककोटिभिरावृता मृतिमियं खलु केतकी दास्यति // 7 // तारस्वरेण परभृत निगदसि मध्वेव कारणं तत्र / अथ तर्हि तव महिमा विना,वसन्तं यदि ब्रूयाः . // 8 // परिमलनिलय समुज्ज्वल गुणाढ्य घनसार का प्रकृतिरेषा / बाह्याभ्यन्तरमलिनं यत्तिष्ठसि नो विनेङ्गालम् . // 9 // तनोति तव विभ्रमं मणिमनोहरा मुद्रिका / त्यजंस्त्वमपि तां कथं करं न लज्जसें साम्प्रतम् / इयं तु गुणसुन्दरी यदुपसङ्गिनी भाविनी तमेव खलु भूषयिष्यति विचारय स्वात्मना // 10 // आकारेण सहाभिवधिततया वर्णेन रूपेण च फुल्लच्छालिरसालशालशिखरस्थानासनेनापि च / रे काकोल दधासि साम्यमधुना पुंस्कोकिलेन स्मयादानेयो मधुरध्वनिः परमहो कस्यैषणाभिस्त्वया // 11 // मृगनाभिसौरभभरै-मुदितो न हि मारयति मां हरिः। हरिणेति विश्वसितहद्गतेविरमैष येन न भवद्गुणवित् // 12 // किं खिद्यसे कोकिल ! वीक्ष्य काकं रसालशाखां परिशीलयन्तम् / तथा सृजैनं कलया कयाचिद्-यथा तया मन्यत एव नैषः // 13 // खिद्यस्व मा चम्पक ! मामुपैति सौरभ्यवन्तं मधुपो न यस्मात् / क्षुद्रः कियानेष यतो नरेन्द्र-स्त्वं मौलिमाल्यं क्रियसे गुणज्ञैः // 14 // यैः शोभां समवापितोऽध्वगजनानन्दी च येभ्योऽभवः / सच्छायश्च विहङ्गयुग्मपटलीलीलानिवासास्पदम् / . 240