________________ अनुरक्तं स्त्रियामाग्र्यं सदा देयं शिवार्थिनाम् / भानुरभ्युदयाकाङ्क्षी कुर्यादग्रेसरी प्रभाम् // 84 // पुरुषेण न मोक्तव्या निराशीकृत्य योषितः / त्यजेत्प्रकृतिमात्मापि क्षिप्त्वास्ये रत्नपञ्चकम् // 85 // तेजस्विनोऽपि नारीभ्यः क्षतिः पुंस्त्वस्य जायते / कणिक्काश्रितदीपस्य दीपिकेति किल श्रुतिः // 86 // आत्मानं प्रकाशयेत् विद्वान् मा निष्पन्नप्रयोजनः / राहुर्गृहीतचन्द्रार्को दृश्यते दिवि नान्यदा // 87 // भ्रष्टप्रतिष्ठः किल साधुलोकः प्राप्तप्रतिष्ठस्तु कलौ खलौघः / ततः खलौघैः खलु खेलति श्रीः कालोचितं केऽपि विचारयन्ति 88 गुरुः सुवृत्तः पूर्णोऽपि स्याददानादधो घटः / लघुः काणोऽपि कुब्जोऽपि दानादुपरि कर्करी // 89 // महोत्सवोऽथ पुण्यानां विपदे न मुदे भवेत् / सर्वानन्दददीपाल्यां सूर्पकं ताडयेज्जनः . // 90 // मार्यमाणः सुवृत्तोऽपि परमर्माणि भाषते / वारिहारिघटीदोषताडिताऽऽख्याति झल्लरी // 91 // आपद्गतोऽपि संदृष्टः कुलीनः परसौरव्यदः / मृन्मङ्गलाय मार्गे स्यात् खरारूढापि सम्मुखी // 92 // अकार्यकार्यपि त्यागी महामहिमभूर्भवेत् / स्तुत्यो भागेऽपि कन्याया वर्षन् हस्तेन भानुमान् // 93 // मिर्लक्षणः क्षणालक्ष्मीमाश्रयस्यापि लुम्पति / पतन्कपोतः कुरुते शाखाशेषं हि शाखिनम् // 94 // लक्ष्मीभवानि तेजांसि // 95 // 203