________________ मध्येऽस्याः कृशतां कुरङ्गकदृशो भ्रूनेत्रयोर्वक्रतां, कौटिल्यं चिकुरेषु रागमधरे मान्द्यं गतिप्रक्रमे। . काठिन्यं कुचमण्डले तरलतामक्ष्णोनिरीक्ष्य स्फुटं, वैराग्यं न भजन्ति मन्दमतयः कामातुरा ही !! नराः // 12 // पाण्डुत्वं गर्मितान्कचान्प्रतिहतां तारुण्यपुण्यश्रियं, चक्षुः क्षीणबलं कृतं श्रवणयोर्बाधिर्यमुत्पादितम् / स्थानभ्रंशमवापिताश्च जरया दन्तास्थिमांसत्वचः, पश्यन्तोऽपि जडा हहा !! हृदि सदा ध्यायन्ति तां प्रेयसीम् // 13 // अन्यायाजितवित्तवत्क्वचिदपि भ्रष्टं समस्तै रदैस्तापक्लान्ततमालपत्रवदभूदङ्गं वलीभङ्गुरम् / केशेषु क्षणचन्द्रवद्धवलिमा व्यक्तं श्रितो यद्यपि, स्वैरं धावति मे तथापि हृदयं भोगेषु मुग्धं हहा !! . // 14 // उद्गुणन्ति प्रपञ्चेन, योषितो गद्गदां गिरम् / तामामनन्ति प्रेमोक्तिं, कामग्रहिलचेतसः / / // 15 // यावद्दुष्टरसक्षयाय नितरां नाहारलौल्यं जितं, सिद्धान्तार्थमहौषधेर्निरुपमञ्चूर्णो न जीर्णो हृदि / पीतं ज्ञानलघूदकं न विधिना तावत्स्मरोत्थो ज्वरः, शान्तिं याति न तात्त्विकी हृदय ! हे शेषैरलं भेषजैः // 16 // शृङ्गारदुमनीरदे प्रसृमरक्रीडारसस्रोतसि, .. प्रद्युम्नप्रियबान्धवे चतुरवाङ्मुक्ताफलोदन्वति / / तन्वीनेत्रचकोरपार्वणविधौ सौभाग्यलक्ष्मीनिधौ, धन्यः कोऽपि.न विक्रियां कलयति प्राप्ते नवे यौवने // 17 // सम्यक्परिहता येन, कामिनी गजगामिनी। किं करिष्यति ? रुष्टोऽपि, तस्य वीरवरः स्मरः // 18 // 25