________________
८८
લેગસસૂત્રને અક્ષરદેહ, कुंथु अरं च मल्लि, वंदे मुणिसुब्बयं नमिजिणं च । चंदामि रिट्टनेमि, पासं तह बद्धमाणं च ॥४॥
प्रणिधान-आयात्रि एवं मए अभिथुआ, विहुयरयमला पहीणजरमरणा । चउवीस पि जिणवरा, तित्थयरा मे पसीयंतु ॥ ५ ॥ कित्तिय-वंदिय-महिया, जे ए लोगस्स उत्तमा सिद्धा। आरुग्ग-बोहिलाभ, समाहिवरमुत्तमं दितु ॥६॥ चंदेसु निम्मलयरा, आइच्चेसु अहियं पयासयरा। सागरवरगंभीरा, सिद्धा सिद्धिं मम दिसंतु ॥ ७ ॥
सस्त छाया लोकस्य उद्योतकरान् , धर्मतीर्थकरान जिनान् । अर्हतः कीर्तयिष्यामि, चतुर्विंशतिमपि केवलिनः ॥ १॥ ऋषभमजितं च वन्दे, सम्भवमभिनन्दनं च सुमतिं च । पद्मप्रभं सुपाचे, जिनं च चन्द्रप्रभं वन्दे ॥ २ ॥ सुविधिं च पुष्पदन्तं, शीतल-श्रेयांस-वासुपूज्याश्च । विमलमनन्तं च जिनं, धर्म शान्ति च वन्दे ॥ ३ ॥ कुन्थुमरं च मल्लि, वन्दे मुनिसुव्रतं नमिजिनं च । . चन्दे अरिष्टनेमि, पावं तथा बर्द्धमानं च ॥ ४ ॥ एवं मया अभिस्तुताः, विधृतरजोमला:प्रक्षीणजरामरणाः। चतुर्विंशतिरपि जिनवराः, तीर्थंकरा मे प्रसीदन्तु ॥ ५ ॥