Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600063/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ zreSTha devacandra lAlabhAI jainapustakoddhAre - granthAGkaH 85. layagirisUrikRtavivaraNayutaM zrutakevalizrImadbhadrabAhu svAmisUtritaniyuktiyutaM zrI AvazyakasUtram / ( tRtIyo bhAgaH ) zrathamAdvatA yAvabhAga pUrva zrImatyAgamodayasamitidvArA mudrApitau prakAzitau ca asya tRtIyavibhAgasya tu prakAzakaH - zreSTha devacandra lAlabhAI jaina pustakoddhAra saMsthAkAryavAhaka : - jIvanacaMda sAkaracaMda jaherI / idaM pustakaM mohamayyAM jIvanacaMda sAkaracaMda jahlerI ityanena nirNayasAgaramudraNAlaye kolabhATavIthyAM 26-28 tame gRhe rAmacandra yesU zeDagedvArA mudrayitvA prakAzitam / vikramAt 1992. mUlyam rU02-8-0 10000 zrIvIrAt 2462. prathamaM saMskaraNam khristAbdaH 1936. pratayaH 1000 Page #2 -------------------------------------------------------------------------- ________________ [All Rights reserved by the Trustees of the Fund. ] asya punarmudraNAdyAH sarve'dhikArA etadbhANDAgArakAryavAhakairAyattIkRtAH Printed by Ramachandra Yesu Shedge, at the "Nirnaya-sagar" Press, 26-28, Kolbhat Street, Bombay. Published by Jivanchand Sakerchand Javeri, for Sheth Devchand Lalbhai Jain Pustakoddhar Fund, at the Sheth Devchand Lalbhai Jain Dharmashala, (Boarding House), Badekhan Chakla, Gopipura, Surat. For Private Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ XaXSXSXSXXXSXSXSXSXSXSXSXSXSXSXSXSXSXSXSXSXSX Sheth Devchand Lalbhai Jain Pustakoddhar Fund Series: No. 85. SRI AVASYAKA SUTRA XEXEXEXEXXEXEXEXEXEX Part II WITH NIRYUKTI ( gloss ) by SRUTAKEVALIN SRI BHADRABAHUSVAMIN ALONG WITH THE COMMENTARY BY SRI MALAYAGIRISURI. Copies 1000 ] Price P Price Rs. 2-8-0 . [A. D. 1936 XEXEXEXEXSXSXSXSXSXSXSXSXSXSXSXSXEXEXEXEXEXEXEX XEXEXEXEXX3XEXEXEX Jan Education Intemani For Private Personel Use Only www.jane brary.org Page #4 -------------------------------------------------------------------------- ________________ SRI AVASYAKA SUTRA Parts I & II Published by Sri Agamodaya Samiti as Serial No. 56 for Part 1 and Serial No. 60 for Part II AND THIS Part 1 Published by Sheth Devchand Lalbhai Jain Pustakoddhar Fund as Serial No. 85. Jain Educ a tional For Private & Personel Use Only Page #5 -------------------------------------------------------------------------- ________________ zrImalayagirisUrisUtritAyA aavshykvRtterupkrmH| HAKREGASCAR vipazcito vidhAya kRpAM samAdadatvetad mudrayitvA'ya'mANamAvazyakIyaM zrImalayAgiryAcAryavihitaM vivaraNaM / anyavivaraNAni-yadyapi da vihitamatra vivaraNaM vyAsasamAsAbhyAM sUripurandaraiH zrIharibhadraiH, tatra vyAsavivaraNasya zrImalayagiryAcAryasattAkAlataH prAgeva vyucchedaH, tathApita | sArdhadvAviMzatisahasramAnaM laghu vivecanaM tu zrImalayagirisattAkAle'pi varivarttamAnamabhUdeva, yadyapi mayA tathA'nyaiH kRtA'sya vivRtiH' iti zrIharibha-|| drasUribhirAvazyakavRtterArambhe uktatvAt anyAcAryavaryavihitAni abhaviSyan asya anyAni vivaraNAni, tathApi zrImalayagiryAcAryasamaye kevalA dUdhIharibhadrasarikataiva vRttiH pratneti zrImalayagirayo'sminneva 20 patre asvaivAvazyakasya mUlaTIkAyAM043 patre asya mUlaTIkAkRt ityAyudAhApuH / / ___ Avazyakasya sthAnaM-Adyantya jinayatInAM pratyahaM niyamena dvividhAnena zeSANAmapi kAraNe sati avazyakaraNAd zrImati | zAsane jainendre nAvazyakasyAnAvazyakaM sthAnaM, kiMca-abhyAsakrame AdAvasyaiva sthAnamiti sAmAiyamAiyAI ikkArasaMgAI ahijaitti, sAmAiyAi bindusArapajatamityAdikAH spaSTA uktayaH, ata eva zrutakevalizrIbhadrabAhusvAmibhirasyaivAdau ArabdhA niyuktiH / Avazyakasya kartA-yadyapi cedamAvazyakaM bhagavadbhirgaNadharairaiva vihitamiti upodghAtaniyuktigatakAraNapratyayadvArayoH zrIanuyogadvAragatasyAtmAgamAdiprakaraNasya ca darzanAdavasIyate spaSTaM,tathA'pyaGgabAhyatayedaM vyavahiyate, yato nedaM utpanneivetyAdiniSadyAtrayakAle gaNadharapadAnujJAyAzca R ORSCORRECT Jain Education a l For Private & Personel Use Only sinelibrary.org Page #6 -------------------------------------------------------------------------- ________________ upkrmH| zrIAva0 malayagi0 prAkU kRtaM, kintu anujJAkAlasAyaMkAlayormadhyabhAge, AvazyakaM cAvazyakAnuSTAnaM bhagavatAM gaNadharANAmapi, tathA cAGgabAhyatve'pyasya gaNadharakRtatA'vyAhataiva, ata eva cAnaGgapraviSTazrutalakSaNe 48 patre eta eva sUrIndrAH 'gaNadharakRtapraznavyatirekeNa zeSakRtapraznapUrvakaM vA bhagavato mutkalaM vyAkaraNa'miti spaSTitavantaH, aGgabAhyasya sarvathA gaNadharetaratatritatve gaNetyAdyavikalpasyaivAbhAvAt , yacca kacit zrIbhadrabAhusvAmiprabhRtibhiH sthaviraiH kRtamaGgabAhyamAvazyakAdItyucyate tad AvazyakaniyuktimAvazyakatvenAbhipretyaiva, evaM ca bhagavadbhiH zrIjinabhadrakSamAzramaNairAvazyakaniyukteAkhyAne'pi 'AvAsayANuogaM' ityUce, zrIAcArAGgavRttau lokanikSepAdhikAre ca caturvizatistavastvArAtIyetyAdinA caturviMzati| stavatvena tanniyuktirevAbhipretA, kacittu aGgabAhyAnAM sthavirakRtatvanidarzane spaSTatayA''vazyakaniyuktirevocyate yathA'traiva 48 tadanaGgapraviSTaM, taccAvazyakaniyuktyAdi' tatazcAGgapraviSTaM gaNadharakRtameva sthavirakRtaM tvaGgabAhyameveti nirNeyaM sudhIbhiH, evaM cAsyAvazyakasyAGgabAhyatve gaNadharakRtatve ca na ko'pi virodhH| asya sUtrasya pratidinamAhatAnAM dvirupayogitvAdasyAbhyAsakrame AdisthAnAt asyaivAdau niyuktikaraNAJca mahatA vivaraNena parivAritaM pUjyaiH, asyaivopari niyuktimUlabhASyabhASyavizeSAvazyakabhASyacUrNiprabhRtayo vivaraNagranthAH vihitA vipazcinmUrdhanyaiH, evaM cAcAryazrImalayagiribhirapi vyadhAyi vivaraNamasya, paraM kenApi hetunedamapUrNameva zrIkunthunAthastava paryantaM dRbdhaM, yathA caitadapUrNamAcAryANAmeSAM tathA zrIbRhatkalpabhASyavivaraNamapyapUrNamevAsti, mudraNaM tvetasyaitAvanmAnaM vyadhAyi, tataH zeSa vivaraNaM zrImatyA AgamodayasamityA prAga mudritAyAH zrIharibhadrIya|vRtteravadheyaM, apUrNasyApi mudraNamasyopayuktAne kaviSayasamAvezAt vistRtatayA vivaraNAca nAnupayuktam / / 2 // 3 // Jain Education For Private Personal use only M ainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ granthakArAbhidhAnaM - pUrva prAcuryeNa sAdhumahAtmanAM nAmAni gRhasthaparyAya bhAvInyeva pracAramApuH pravrajyAparyAye'pi kacideva ca zrI siddhasena divAkarakalikAlasarvajJa zrI hema sUryAdInAmiva nAmnaH parAvartto'pi, adhunA tu poDazazatAbdItaH sAgara vijayavimalAdizAkhAnAM prAdurbhAvAt sarveSAM parAvartto'bhidhAne pravrajyAdine eva paraM zrImatAmabhidhAnaM tu pUrvaparyAyAbhidhAnenaiva na tu parAvRttaM, tena giryAkhyA kA'pi zAkhA tadntargatAzcaite mahAtmAna iti na bhrAntavyaM bhAratIbhUSaNaiH, malayagirivat sarvadA manoharatvazIla sugandhitvavinayavatvazAntatamatva kumatatApa nirNAzanAdikAmanupamAM guNagaNata timupalabhya pUjyAnAM gauNaM vA'bhidhAnametat rUDhaM syAt yato nedamabhidhAnaM saMjJArUpaM, kintUpamArUpamiti viduSAM vizrutameva / sattAsamayaH - yadyapi pUjyatamairgranthA jagranthire'neke tathApi na kutrApi sveSAM sattAsamayo mAtApitrorabhidhAnaM janmabhUmiH yAvat pUjyatamAnAM svagurUNAM gacchasyApi ca nAma nirdiSTAni, pUjyAnAM sarveSvapi prantheSu svaracitatvaM mAtraM darzitaM prekSyate, nAnyat kimapi gurugacchAbhidhAnAdikaM na ca vAcyaM tadAnIMtane samaye pranthAvasAne gurugacchadarzanapara maitihyaM naivAbhUt, yataH pUjyapravarAH kalikAlasarvajJazrIhemacandrasUrIzvarANAM bhrAtaraH ziSyAH ziSyaprAyA vA upasampadAdinA'bhUvanniti asminneva 11 patre tathAcAhuH stutiSu gurava ityuddizya gurutvaM zrIhemacandrasUrIzvarapraNItamanyayogavyavacchedastutigataM kAvyamullikhitaM tato nizcIyate, kAlikAlasarvajJakAle tu paraHzatA granthA gurugacchAbhidhAnAdyabhidhAnAlaGkRtAH, asmAdeva ca nirdezAdetadapi na zakyaM vaktumetat yaduta guruSu na te tathAvidhAM bhaktiM bibharAMcakuriti, evaM ca yaH kazcicodyacakSurevaM prAlapat yaduta zrI hemacandrasUrINAM gurubhrAtara ete, zrIhemacandrasUribhya AcAryapadaM zrIdevacandraiH paramagurubhirdattamiti manyunA 'bUDho gaNaharasaho' ityAdyuktvA nandyAM zrIdevacandrAcAryaM zazApeti tat nirastaM yataH prastutaM nandIvRttigatazrIhAribhadrIyaM vaco'pi tathaivA Jain Educational Page #8 -------------------------------------------------------------------------- ________________ upkrmH| zrAAva04 nyUnamiti tadanusaratevoktaM zrImadbhirapi, na ca tathAvidhAnAM mahatAmAzAtanA kAryaivamunmArgapoSakairasUyAmayaH vacanaiH, zrImatAmanehasi zrImatAM malayagi0 samantabhadrAcAryANAmAdyastutikArakatayA prasiddhiH, tata eva ca zrImantaH 11 patre nayAstava syAtpadetikAvyamAdyastutikAro'pyavocadityeva mAdizyAdikSana , bhagavantaH zrIhemacandrAcAryA api svopajJazrIsiddhahaimazabdAnuzAsane'pyetadeva kAvyaM stutikAro'pyAhetyevamuktvodAjahvaH, // 4 // evaM ca yaH kazcana pAragatAditAgamamalimluk parakIyAgamapaTaccaraH zrImatAM samantabhadrANAM nagnatvaM nATitavAMstanna pramANAspadamityavadheyaM dhIdhanaiH na cedataH prano nagnATatAdarzakaH pAThaH, na ca nagnAnAM bhavatAM zubhavatAM kathaJcitpakSapAto bhaviSyatItyapi nodyaM,yataH zrImatAM bhagavatAmahatAM namaskArasya prasaMge paripahanAmanaprasaMge nagnAnAM spaSTastiraskAraH sayuktikaM vistareNa vihitaH, nayapramANavicAre cAkalaGkIyaM laghIyastrayyalaGkAravyAkhyAdikaM dUSitamatizayena,tathA ca naiva bhagavantaH samantabhadrA digambarAH,zrImatAM ca samaye zrImatAM samantabhadrANAM zvetAmbareSu stutikArakatayA AdyastutikArakatayA ca prasiddhiH, tata evobhayeSAM kRtidvaye'pi samAna ullekhaH, yadyapi bhagavantaH zrutakevalidezIyAH zrIsiddhasenadivAkarA api Adyastu-16 tisUtrakAH, udAhRtaM ca zrIhemacandrairAcAryairayogavyavacchedastuti cakrANaiH ka siddhasenastutayo mahArthA ityUcAnasteSAmanukaraNaM, tathApi vizeSataH vAdimukhyatayA teSAM prakhyAtiH, vAstavaM cedamabhidhAnaM, yatasteSAM stutivRnde zatazo vAdasthAnAnyAsUtritAnyavalokyante'valokakaiH, zrImanto malayagirayo'pi atraiva 105 patre vAdimukhyanAmnaiva sasmarustAn / pUjyapAdAnAM granthAH-pUjyapAdAH zrImatAmabhayadevasUrivaryebhyaH parato'bhUvanniti sthAnAGgAdisUtrANAM vyAkhyAbhyo'nu rAjapraznIyAdupAGgAnAM vyAkhyAM, jambUdvIpaprajJapterabhUt bhagavatkRtibhUSitA vRttiH, paraM naSTA'zeSaiva sA zemuSImatAM bhAgyahAnyA, spaSTaM cedaM zrIjambUdvIpaprajJaptaH zAnticandrIyAyAmapi vRttau, ime prApyamANAH granthAH zrImatAM RACCORRC AMASOOCLEARINCIDCORRENCE // 4 // Jain Education anal For Private & Personel Use Only ainelibrary.org Page #9 -------------------------------------------------------------------------- ________________ SCREECRECORRECORRECECE0CROCOCA alx 1 rAjapraznIyavRttiH x 2 jIvAbhigamavRttiH 4 3 prajJApanAvRttiH x 4 sUryaprajJaptivRttiH * 5 candraprajJaptivRttiH x 6 zrInandIsUtravRttiH x 7 zrIAvazyakavRttiH 8 zrIvyavahArasUtravRttiH Mix 9 SaDazItivRttiH * 10 zrImalayagirivyAkaraNaM * 11 bRhatkalpasUtravRttiH x 12 karmaprakRtivRttiH Six 13 paJcasaGgrahavRttiH 14 dharmasaGghahaNivRttiH | tadevaM parolakSANAM zlokagranthAnAM vidhAtAraH pUjyapAdA iti nizcitaM, tathA zrImatAM pAragaditAgamakarmagranthavyAkaraNAdivividhavAGmayapArINatAmapi dRSTvA manISimatAM mastakadhUnanameva bhavati / mudraNe'syA vRtteH yadyapi niyuktimUlabhApyabhASyagAthAdInAmakArAdikramo vidheyaH, paraM zrInandyAdyAgamasaptakAnukrame kRtatvAttasya prAyaH samAno'traiSa iti nAhatAstatra, ata eva ca kacidadhikanyUnAnAM gAthAnAmaGkavyatyayo nAkAryatra, zodhanadoSeNApi gAthAGkavyatyayAdi jAtamatra | tadapi manISibhirmarSaNIyameva, mudraNaM cAsyAH zreSThidevacandra lAlabhAI pustakoddhArArthakadravyavyayena tatsaMsthAkAryavAhakadvArA vihitamiti svalpamUlyamahAghapatrasundara mudraNAlayamudraNAdi syaadev| nivedakAH-AnandasAgarA: gheTI (pAdaliptapura ) 1992 mAghazuklA 2 * apUrNatAsUcakaM 4 mudritatAsUcakaM ke mudyamAnatAsUcakaM OCESSO CASA CASATORIE Jain Education a l ainelibrary.org Page #10 -------------------------------------------------------------------------- ________________ zrIAva0 malayagi0 aamukh| vivRndamanojJakAvyatatimiyaH stUyate saryadA, bhUpAlapratibodhako gurumatiH siddhAntapAraGgamI / vyANyAdAnavicakSaNaH zubhaguNaviNyAtakItiH sudhIH, AnandAbdhimunIzvaraM gaNapati vande mahAjJAninam // ___ OM arahA-pAsa-ariTTanemi / sUrizrImalayagiri-viracitavivaraNayukta zrIAvazyakasUtra Amukha / Agamodayasamitie AzrIAvazyakasUtra, ve bhAgamA prasiddha karyu hatuM / bhAga 1 Agamodayasamiti granthoddhAre aGka 56, pAnAM |1-300, sUtragAthA 542, zramaNa bhagavAna mahAvIra tathA zrImad gaNadharaprabhuo sudhInA viSayavALo. phaoNrma 50 mUlya rU. 4-0-0 / bhAga 2 aGka 60, pAnAM 301-450, sUtra 543-829, AzravAdi sudhInA viSayavALo. phaoNrma 25 mUlya rU. 2-8-0 / | zrImatI Agamodayasamiti pAse sthAyi bhaMDola na hovAthI, chapAyelA granthono lagabhaga ru. 40000 (cAlIza hajAra rUpiyA)no hai jaththo vecANa vinAno rahyo hovAthI, ane vyApArAdinI atizaya mandatAnA prabhAve madadanA abhAvathI, apUrNa bhAga samiti hamaNAM pUrNa karI zake tema na lAgavAthI A bIjo bhAga zeTha devacanda lAlabhAI jainapustakoddhAra phaMDanA aGka 85 tarIke pAnAM 451-602, sUtra 830 thI 1099 sampUrNa, dravyaparyAyalakSaNavicArathI; temaja zrImad RSabhanAthasvAmIthI leI phakta bhagavAn kunthunAthasvAmInA nAmo pADavAnA kAraNovALA viSaya sudhIno sampUrNa grantha prasiddha karyo che. phaoNrma 28 mUlya rU. 2-8-0 / S inelibrary.org For Private Personal Use Only in Education Page #11 -------------------------------------------------------------------------- ________________ adhikAra pachI vivaraNakAre " sAnI IcchA hazeja ! paNa kyAMto zArArika bhAganA paripUrNa viSayakramathAta bhagavAna zrImalayagirijIe koI paNa kAraNasara phakta zrIkunthunAthasvAmI sudhIno adhikAra varNavyo che. zrIkunthunAtha svAmInA| | adhikAra pachI vivaraNakAre " // saamprtmrH||" pATha mUkyo che. mArI namra mAnyatA evI che ke "sAmpratam-araH" zabda sUcave che ke "aranAtha-Adi" bhagavantono adhikAra lakhavAnI IcchA hazeja! paNa kyAMto zArIrika kAraNe na lakhI zakyA hoya, agara lakhyu hoya to chevaTano eTalo granthabhAga naSTa thayo hoya / granthAnte pAnAM 603-608 AvazyakasUtranA traNe bhAganA paripUrNa viSayakramathI tathA pAnAM 609-612 granthonI jAherAtathI prasiddha karyA ch| ___ adhuro bhAga prasiddha karavAnI amone taka maLavA mATe samitinA sekreTarI mahAzayo (1) kuMvarajI ANaMdajI kApaDiyA, bhAvanagara (2) kamalazI gulAbacaMda, rAdhanapura ( 3) bhogIlAla hAlAbhAI, pATaNa (4) bhUtapUrva sab-jaDaja sAheba sUracaMda parasotamadAsa badAmI, sUrata; ane (5) jIvaNacaMda sAkaracaMda jahverI, sUratano upakAra svIkArie chiye / zrIbRhattapAgaccharUpI ratnAkaranI antargata saMvigna-sAgarazAkhAne viSe maNibhUSaNa, sUripurandara, svaparazAstrajJAtA, sAkSaraziromaNi, AgamavAcanAdAtA, mahAprabhAvika AgamAdi-granthaprakAzane satatodyamI, zeTha devacaMda lAlabhAI jainapustakoddhAra phaMDa ane zrImatI Agamodayasamiti Adi granthoddhAra-bhAMDAgAronA-saMsthApaka, zailAnAnarezanA pratibodhaka, AgamanA apratima abhyAsI, parama bhaTTAraka 1008 zrImat AnandasAgarasUrIzvarajIe; pUrvanA banne ane A trIjA bhAganuM saMzodhanakArya karyu hovAthI, amo tathA samitinA kAryavAhako; zrImadno jeTalo upakAra mAnIe teTalo ocho che ! saMzodhanakArye hastaprato denAra munipuGgavo ane bhaMDAronA kAryavAhakono paNa upakAra svIkArIe chiye / Jain Education a l For Private & Personel Use Only M ainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ aamukh| zrIAva0 malayagi0 grantha, viSaya, ane te uparanI anya TIkAo Adi; granthakAra, temano samaya ane sattAkAla; temaja pranthakAranA anya grantho Adi aneka prastuta vigato paratvenu vivaraNa zrIAnandasAgarasUrIzvarajIe upakramamA Alekhyu hovAthI, amAre vizeSa sUcavavAnuM rahetuM nathI / mumbaI, tA. 27 eprila-1936. / __jIvanacaMda sAkaracaMda jahverI, saM. 1992 vaizAkhazukla 6 soma. , potA ane anya mAnArtha TrasTIo mATe. AvazyakavRtteH prathamo bhAga:-zrIAgamodayasamityA mudrApayitvA prakAzitaH granthAGkaH 56 / dvitIyo bhAga:- , , , 60 / ayaM tRtIyo bhAga:-zreSThi devacaMdra lAlabhAI jainapustakoddhAre granthAGkaH 85 / vissyH| 1 tRtIyo bhAgaH mUlagranthaH patrAGkaH 451-602 2 bhAgatrayasya viSayAnukramaH 603-608 3 granthAnAM sUcIpatram 609-612 6 For Private Personel Use Only R ainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ zreSThI devacanda lAlabhAI jahverI. janma 1909 vaikramAbde niryANam 1962 vaikramAbde kArtika zuklaikAdazyAm pauSakRSNatRtIyAyAm (devadIpAvalI-somavAsare) (makarasaGkrAntimandavAsare) sUryapUre. mumbayyAm. The Late Sheth Devchand Lalbhai Javeri. Born 22nd Nov. 1852A.D. Surat, Died 13th January 1906 A.D. Bombay. 1-37:-Copies 3000. Enacan international Page #14 -------------------------------------------------------------------------- ________________ For Private & Personel Use Only Page #15 -------------------------------------------------------------------------- ________________ saiddhAntikatArkikavaiyAkaraNacakravartinaH puNyasmaraNAH samastamunimaNDalAgamavAcanAdAtAra AgamoddhArakA AcAryavarya 1008 zrImadAnandasAgarasUrIzvarapAdAH / N.S.P. lication International Page #16 -------------------------------------------------------------------------- ________________ For Private & Personel Use Only Page #17 -------------------------------------------------------------------------- ________________ A.su. 76 Jain Education I // zrIAvazyakamalayagirIyavRttau tRtIyabhAgaH // samprati keti dvAraM vyAcikhyAsurAha saGghagayaM sammattaM sue caritte na pajjavA sadhe / desaviraI paDuccA duNhavi paDisehaNaM kujjA // 830 // tray org paryAyeSu vA sAmAyikamityAzaGkAyAmuktaM - sarvagataM samyaktvaM, sarvadravyaparyAyarucilakSaNatvAttasya, tathA zrute zrutasAmAyike cAritre - cAritrasAmAyike na sarve paryAyA viSayAH, zrutasyAbhilApyaparyAyaviSayatvAt dravyasya ca abhilApyAnabhilApya paryAyayuktatvAt, cAritrasyApi 'paDhamaMmi sabajIvA' ityAdinA sarvadravyAsarva paryAyaviSayatAyAH prAgeva pratipAditatvAt, dezaviratiM pratItya dvayorapi sakaladravyaparyAyayoH pratiSedhanaM kuryAt, na sarvadravyaviSayaM nApi sarva paryAyaviSayaM dezaviratisAmAyikamiti bhAvaH, Aha-ayaM samyaktvaviSayaH kiMdvAre prarUpita eva tataH kiM punarabhidhAnamiti ?, ucyate, prAg viSayaviSayiNorabhedena kiM taditi sAmAyikasya kiMdvAra eva dravyatvaguNatvanirUpitasya jJeyabhAvena viSayAbhidhAnamityadoSaH / Aha ca bhASyakRt - naNu sAmAiyavisao kiMdAraMmivi parUvito puDhaM / kaha na puNaruttadoso hoja ihaM ? ko viseso vA ? // / 2759 // atrottaram - kiM taMti jAibhAveNa tattha iha neyabhAvato'bhihiyaM / iha visayavisaibheo tatthAbheyovayAroti // 2760 // ( vize. ) keSviti gataM, samprati kathamiti dvAraM vaktavyaM, kathaM sAmAyikamavApyate iti, tatra caturvidhamapi sAmAyikaM manuSyatvAdisthAnAvAptau satyAmavApyata iti tatkrama durlabhatAkhyApanArthamAha nelibrary.org Page #18 -------------------------------------------------------------------------- ________________ zrIAvazyakamala ya0 vRttau upodghAte // 451 // Jain Education mANussa khita jAI kula svAroggamAaM buddhI / savaNuggaha saddhA saMjamo a logammi dulahAI // 831 // mAnuSyaM - manujatvaM kSetram - AryakSetraM jAtiH - mAtRsamutthA pitRsamutthaM kulaM rUpam - anUnAMgatA ArogyaM - rogAbhAvaH AyuSkaM jIvitaM buddhiH paralokapravaNA zravaNaM dharmmasambaddhaM avagraho - dharmmazravaNAvadhAraNaM athavA zravaNAvagrahaH - sAdhUnAmavagrahaH zraddhA-ruciH saMyamaH - samyaganuSThAnalakSaNaH, etAni sthAnAni loke durlabhAni, etadavAptau ca viziSTasAmAyikalAbhaH atha caitAni durlabhAni / iMdialI nivattaNA ya pajatti niruvaha khemaM / dhAyA''roggaM saddhA gAhaga uvaoga aho ya // anyadIyA // (19pra.) indriyalabdhiH nirvarttanA indriyANAneva paryAptiH- svaviSayagrahaNasAmarthyalakSaNA, 'niruvahaya'tti nirupahatendriyatA kSemaM viSayasya bhrAtaM - subhikSaM ArogyaM nIrogatA zraddhA-bhaktiH grAhakaH - kathayitA upayogaH - tadabhimukhatA 'aTTho ya' iti arthaH- arthitvaM dharmmaviSaye iti bhinnakartRkeyaM kila gAthetyapaunaruktyaM // tatra mAnuSatvaM yathA durlabhaM tathA dazabhirdRSTAntaiH pratipipAdayiSurAha cullaga 1 pAsa 2 dhane 3 jUe 4 rayaNe 5 a sumiNa 6 cakke 7 a / camma 8 juge 9 paramANU 10 dasa dinaMtA maNualaMbhe // / 832 // mAnupatvaM sakRt labdhvA jIvaH punastadeva duHkhena labhate, atra dRSTAntaH colako - brahmadattacakravarttimitrabrAhmaNabhojanaM, tathAhi - baMbhadattassa ego kappaDito olaggaI, vahasu AvaIsu avasthAsu ya savattha sahAyo Asi, baMbhadatteNa ya pattaM keSudvAraM kathaMdvAre manuja tvAdi // 451 // inelibrary.org Page #19 -------------------------------------------------------------------------- ________________ 4Araja, tassa ya pArasasaMyacchario abhiseo, so ya kappaDito tattha alliyAvapi na lahai, tao NeNa uvAo ciMtitoda uvAhaNAo dhae baMdhiUNa dhayavAhagehiM samaM padhAvito, raNNA diDo, uinneNaM avagRhito, aNNe bhaNaMti-teNa dAravAle sevamANeNa vArasame saMvacchare rAyA diTTho, tAhe rAyA taM daTTaNa saMbhaMto, imo so varAgo mama suhadukkhasahAyago, ettAhe karemi vittiM, tAhe bhaNai-kiM demo ?, so bhaNai-deha ghare ghare karacollae jAva sabaMmi bharahe, jAhe niTThiyaM hojA tAhe puNo'vi tujjha ghare ADhaveUNa bhuMjAmi, rAyA bhaNai-kiM te eeNa?, desaM te demi to suhaM chattachAyAe hatthikhaMdhavaragato hiMDihisi, so bhaNai- kiM mama edaheNa AhaTTeNa ?, tato se diNNato collago, tAhe paDhamadivase rAiNo ghare jimito, 1 teNa se juyalayaM dINAro ya dinno, evaM so parivADIe savesu rAulesu battIsAe rAyavarasahassesu tesipi je bhoiyA tappa bhiIsu, tattha ya nagare aNegAto kulakoDIto, tato se nagarassa kayA aMtaM kAhii ?, tAhe gAmANa, tato bharahavAsassa, avi so bacceja aMtaM na ya mANusattaNAto bhaTTho puNo mANusattaNaM lahai 1 // 3. pAsagatti dvitIyo dRSTAntaH, cANakarasa suvaNaM natthi, tAhe ciMtei-keNa uvAeNa viDDavejjA suvaNaM ?, tato jaMtapAhaisA kayA, keI bhaNaMti-varadiNNagA, tAhe ego dakkhapuriso sikkhAvito, dINArANaM thAlaM bhariyaM, so bhaNai-jai mamaM koi jiNai so thAlaM geNhau, aha ahaM jiNAmi to ega dINAraM, tassa icchAe jaMtaM paDai, tato na tIrae jiNiuM, jahA so na jippar3a evaM mANusalaMbho'vi dullaho, avi nAma so jiNejA na ya mANusattaNAo bhaTTho puNo mANusattaNaM labhai 2 // 'dhanna'tti tRtIyo dhAnyadRSTAntaH, jattiyANi bharahakhette dhannANi tANi sabANi piMDiyANi, tattha pattho sarisavANaM chUDho, ACROMESSAGE in Ed m ata * ww.jainelibrary.org Page #20 -------------------------------------------------------------------------- ________________ RSS zrIAva-13 tANi sabANi aduyAliyANi, tatthegA juNNadherI suppaM gahAya vINejjA, sA kiM puNo'vi patthayaM pUreuM caejjA ?, avi sA kathaMdvAre zyakamala- devayApasAeNa pUrijA, na ya mANusattaNAto bhaTTho jIvo puNo mANusattaNaM lahai 3 // collakAdiya0 vRttI ___ 'jUe'tti dyUtadRSTAntazcaturthaH, sa evaM ego rAyA, tassa sabhA khaMbhasayasaMniviTThA, tattha atthANiyaM dei, ekkekko yA dRSTAntAH upodghAte khaMbho aTThasayaMsito, tassa ranno putto rajakaMkhI, ciMtei-thero rAyA mAreUNa raja giNhAmi, taM ca amacceNa nAyaM, teNa ranno siTuM, tato rAyA taM puttaM sadAvittA bhaNai-amhaM jo na sahai aNukkama so jUyaM khillai, jai jiNai raja se dijai, kiha // 45 // 18||puNa jiNiyavaM?, tujhaM ego Ao, avasesA AyA amhaM, jai tuma egeNa AeNaM sayayapayatteNaM aTThasayassa khaMbhANamekkekkaM dAsiyaM aTThasae bArA jiNasi to tujjha raja, avi devayA0 vibhAsA 4 // ___ 'rayaNe'ti paJcamo ratnadRSTAntaH, sa caiva-ego vANiyago vuDDo, rayaNANi se asthi, tattha ya mahe mahe aNNe vaanniygaa| koDipaDAgAo unbheti, so na unbheti, tassa puttehiM there pautthe tANi rayaNANi nANAdesiyavANiyahatthe vikkIyANi, varaM amhevi koDipaDAgA ubbhavemo, te ya vANiyagA samaMtao paDigayA pArasakUlAdINi, thero Agato, suyaM jahA vikkIyANi, tato te aMbADei lahu rayaNANi ANeha, tAhe te sabato hiMDiumAraddhA, kiM te sabarayaNANi piMDijjA ? aviya devayApabhAveNa vibhAsA 5 // 452 // SaSThaH svapnadRSTAntaH, sa caivaM-egeNa kappaDieNa sumiNae caMdo gilio, teNa kappaDiyANa kahiyaM, tehiM bhaNiyaM-saMpuNNacaMdamaMDalappamANaM pUyaliyaM aja bhikkhApaviTTho labbhihisi, laddho ya gharacchAyaNiyAe, aNNeNavi diho tAriso ceva sumiNo, KARARIENCECRETARY REACTROGREAR Jnin Education a l Plainelibrary.org Page #21 -------------------------------------------------------------------------- ________________ -SCRESCRSCIENCOR so hAiUNa pupphaphalANi gahAya sumiNalakkhaNapADhagassa kahei, teNa bhaNiyaM-rAyA bhavissasi, ito ya sattame divase rAyA| tattha aputto mato, so ya nivaNNo acchai, jA Aso ahivAsio Agato, teNa taM daTThaNa hesiyaM payakSiNIkato ya, tato vilaio paTe, evaM so rAyA jAto, tAhe so kappaDito taM suNei, jahA teNavi eriso sumiNo diTTho, paraM so AesaphaleNa rAyA jAto, so ciMtei-vaccAmi jattha goraso taM pibittA suvAmi, jeNa puNo'vi taM sumiNaM pecchAmi, atthi puNa so| suviNaM pecchejjA ?, aviya so devayApasAeNa vibhAsA 6 // saptamazcakradRSTAntaH, iMdapuraM nagaraM, iMdadatto rAyA, tassa iTThANaM varANaM devINaM bAbIsaM puttA, aNNe bhaNaMti-ekkAe devIe, te save puttA rAiNo pANasamA, annA ekkA amaccadhUyA, sA paraM pariNeteNa diThilligA, sA aNNayA NhAyA samANI acchai, raNNA diTThA, pucchiyA ya kA esatti ?, pAsahiehiM kahiyaM-deva ! tujhaM devI esA, tAhe tAe samaM eka rati vasito, sA ya riuNhAtA, tIse gabbho laggo, sA ya amacceNa puvAmeva bhaNiilliyA-jayA te gambho laggai tayA mama sAhijjAsi,31 tAe tassa kahiyaM divaso muhutto jaM ca rAeNa ullaviyaM, teNa taM savaM pattae lihiyaM, so sAravei, navasu mAsesu volINesu dArato jAto, tassa ya cattAri dAsaceDANi taddivasajAyANi, taMjahA-aggiyao pacayato bahuliyo sAgaro ya, amacceNa - so kalAyariyassa uvaNIto, teNa lehAiyAto gaNiyappahANAto kalAto gahiyAto, jAhe te ceDe gAheMti AyariyA taahe| tANi koheti viullaMti ya puvaparicaeNa tANi roDeMti, tANi na ceva teNa gaNiyANi, na gahiyAto paDipunnAto kalAto, te anne bAvIsaM kumArA gAhijaMtA taM AyariyaM avayaNANi ya bhaNaMti, jai so Ayario piTTei tAhe gaMtUNa mAUNaM sAheti / RECENTRACKASAR Jain Educate Nw.jainelibrary.org Page #22 -------------------------------------------------------------------------- ________________ kathaMdvAre cakrahaSTAntaH zrIAva- / tAhe tAo taM AyariyaM khisaMti-kIsa AhaNAsi ?, kiM sulabhANi puttajammANi ?, tato te na sikkhiyaa| ito ya maharAe zyakamala- pacayao rAyA, tassa suyA nibuI nAma dAriyA, aNNe bhaNaMti-jiyasattU rAyA, tassa suyA siddhiyA nAma, sA raNNo ya0 vRttau alaMkiyA mAUe uvaNIyA, tAhe rAyA bhaNai-jo tuha royai so tuha bhattAro, tAe nAyaM-jo sUro vIro vikaMto so mama upodghAte bhattA bhavau, so puNa rajaM dejA, tAhe sA pabhUyaM balavAhaNaM gahAya gayA iMdapuraM nagaraM, tattha kila iMdadattassa raNNo bahave puttA iti, iMdadatto tuTTho ciMtei-nUNamahaM aNNehiM rAIhiMto laTTho Agamito, tato NeNa UsiyapaDAgaM nagaraM kAriyaM, sesA // 453 // bahave appANugA rAyANo dUyaM pesiUNa AvAhiyA, tahA egaMmi akkhe aTTha cakkANi kAraviyANi, tesiM purato ThiyA hAdhiulliyA, sA acchimi vidheyabA, tato iMdadatto rAyA sannaddho saha puttehiM niggato, tAhe sA kaNNA sabAlaMkAravibhU siyA egaMmi pAse acchai, so raMgo te rAyANo te ya bhaDabhoiyA jahA dovaie sayaMvaramaMDave tahA bhANiyavA, tattha raNo sirimAlInAma kumAro, so bhaNio-putta ! esA dAriyA rajaM ca ghettavaM eyaM rAhAvehaM viMdheUNa, to viMdha eyaM puttaliyaMti, da evaM bhaNito so ukkarisio-nUNamahaM savvehiMto laThThao, so ya varAo akayakaraNo tassa samUhassa majjheNaM dhaNuM ceva gihiraM na tarai, kihavi aNeNa gahiaM, to jato vaccai tato vaccautti mukko saro, so cakkesu apphiDiUNa bhaggo, evaM kassai egaM aragaM volINo, kassai duNNi, kassai tiNNi, annesiM bAhiraM ceva niggayaM, tAhe rAyA adhiti ceva pagato-aho ahaM eehiM puttehiM dharisiotti, tato amacceNa bhaNiyaM-deva! kIsa addhitiM karesi ?, rAyA bhaNai-eehiM appahANo kao, amacco bhaNai-asthi aNNo tumbha putto mama dhUyAe taNao suriMdadatto nAmeNaM so kayakaraNo samattho vidhiuM, tAhe rAyA // 453 // Jain Education in ADImelibrary.org Page #23 -------------------------------------------------------------------------- ________________ Jain Educat pucchai-kato mama putto?, tAhe se abhiNNANANi siTThANi, tato rAyA tuTTho bhaNai - kahiM so ?, amacceNa darisio suto, rAiNA uvabUhiUNa bhaNio - seyaM tava ee aTTha cakke bhettRNa puttaliyaM acchimi vidhiraM rajasuhaM nidhuidAriyaM ca saMpAvittae, tato kumAro jahA ANavehati bhaNiUNa raNNo uvajjhAyANaM ca paNAmaM karettA ThANaM ThAUNa dhaNuM geNhai, lakkhAbhimuhaM saraM sajjei, tANi ya dAsaruvANi caraddisiM ThiyANi roDaMti, aNNe ya do purisA rAiNA bhaNiyA, tato pAsaM gahiyakhaggA ciTThaMti, jai kahavi lakkhassa cukkihisi to sIsaM chiMdiyaiMti, so ya se uvajjhAo pAse Thio bhayaM dei-mArijAsi jai cukihisi, te bAbIsaMpi kumArA esa viMdhissaiti savisesamulaMThANi bhaNatA vigdhANi kareMti, tato teNa cattAri dAsarUvANi te ya do purise te ya vAvIsaM kumAre agaNaMteNaM tANaM rahacakkantarANa samaMtANamaMtaraM jANiUNa tammi arake niruddhAe diTThIe annattha maNaM akuNamANeNa sA dhiDaliyA bAme acchimi viddhA, tato logeNa uchiTTisIhanAyakalayalamisso sAhukAro kato, jahA taM cakkaM dukkhaM bhettuM evaM mANusa ttaNaMpi0 7 // aSTamazcarmadRSTAMtaH, sa caivaM- jahA ego daho joyaNasahassavicchinno cammAvaNaddho, egaM se majjhe chiDDuM jattha kacchavagIvA mAyai, tattha ego kacchavo so vAsasae 2 gIvaM pasArei, teNa kahamavi gIvA pasAriyA, jAva teNa chiddeNa niggayo, teNa komuIe joisacakkaM diTThaM pupphaphalANi ya, so gato sayaNijjANaM dAemitti, tato sayaNavaggaM ANettA saGghato paloei, Na upecchai, aviya so devayAe pasAeNa pecchejA na ya mANusattaNAo bhaTTho puNo mANusattaNaM lahai 8 // ational w.jainelibrary.org Page #24 -------------------------------------------------------------------------- ________________ kathaMdvAre yasya jalanidheH pavA iti evaM saMzayino paviminA gacirna pracurAdha upacAratadhamapi mAnuSatvaM labhate / :56 yugaha STAntaH p U zrIAva-18 navamo yugadRSTAntaH, tatpratipAdanArthamAhazyakamala-16 puvaMte hoja jugaM avarate tassa hoja samilA u / jugachiiMmi paveso iya saMsaio maNuyalaMbho // 833 // yA vRttI svayambhUramaNAkhyasya jalanidheH pUrvAnte yugaM bhavet , aparAnte tasya yugasya bhavet samilA, evaM vyavasthite sati yathA upodghAteyugacchidre samilAyAH pravezaH saMzayita iti-evaM saMzayito manujalAbha:-manuSyatvalAbhaH, durlabha ityarthaH / jaha samilA panbhaTThA sAgarasalile aNorapAraMmi |pvisijaa jugachiDu kahavi bhamaMtI bhamaMtaMmi / / 834 // // 454 // yathA sAgarasalile svayambhUramaNasamudre imIse(mA sA)aNorapAraMmitti dezIvacanaM pracurArthe upacArata ArAdbhAgaparabhAgarahite yugAt samilA prabhRSTA bhramantI kathamapi bhramati yuge yugacchidre pravizet evaM mAnuSatvAt prabhRSTaH kathamapi mAnuSatvaM labhate / / sA caMDavAyavIIpaNolliyA avi labheja jugachiDuM / naya mANusAo bhaTTho jIvo paDimANusaM labhai // 835 // | sA samilA caNDavAtavIcipreritA satI apiH saMbhAvane labhate yugacchidraM, na ca mAnuSyAt-mAnuSatvAt paribhRSTo jIvaH pratimAnuSyaM-bhUyo manujatvaM labhate iti 9 // __ dazamaH paramANudRSTAntaH-jahA ego khaMbho mahappamANo, so deveNa cuNNiUNa avibhAgimANi khaMDANi kato, tato naliyAe || pakkhitto, pacchA maMdaracUlAe ThieNa phUmio, tANi avibhAgimANi khaMDANi naTThANi, atthi puNa koI jo tehiM ceva puggalehiM tameva khaMbhaM nivattejjA ?, esa abhAvo, evaM mANusattaNAo bhaTTho jIvo no puNa pAeNa mANusattaNaM lahai // ahavA imo paramANudiLaMto-sabhA aNegakhaMbhasayasaNNiviTThA, sA kAlaMtareNa jhAmiyA paDiyA, atthi puNa koI jo tehiM ceva // 454 // Jain Educat IN For Private & Personel Use Only Mainelibrary.org NPional Page #25 -------------------------------------------------------------------------- ________________ CASRCLE puggalehiM karei ?, no iNamaTe samaDe, evaM mANusattaNaM dullhN,10|| dasa diTuMtA maNuyalaMbhetti ete daza dRSTAntA maanussylaabhe|| iya dullahalaMbhaM mANusattaNaM pAviUNa jo jiivo| na kuNai pArattahiyaM so soyaha saMkamaNakAle // 836 // evaM-uktaprakAreNa mAnuSatvaM durlabhalAbha prApya yo jIvaH paratrahitaM dharma na karoti, pArattatti dIrghatvamalAkSaNika, sa saMkramaNakAle-maraNakAle zocati-zokaM karoti // ka ivetyAha-- jaha dArimajjha chUDhoca gayavaro macchaucca galagahio / vaggurapaDio yamao saMvadRio jahA pakkhI // 837 // so soyai manujarAsamucchuo turiyaniddapakkhitto / tAyAramaviMdaMto kammabharapaNollito jIvo // 838 // yathetyupapradarzane, yathA zocati tathA daryata iti bhAvaH, vArimadhyakSipto gajavaro, matsya iva vA galagRhItaH, yadivA mRga iva vA vAgurApatitaH, saMvata-jAlaM tamitaH-prApto yathA vA pakSI, 'so soyai' ityAdi, so'kRtapuNyaH mRtyujarAsamavastRtaHmRtyujarAkrAntaH tvaritanidrAprakSiptaH-maraNanidrayA abhibhUtaHtrAtAram aviMdAna:-alabhamAnaH karmabharapraNoditaH-karmabharaprerito jIvaH zocati, hI na kRtaM kimapi janmAntarasukhanibandhanaM sukRtamiti zokaM karoti // sa cetthaM mRtaH san __ kAUNamaNegAiM jmmmrnnpriyttttnnsyaaii| dukkheNa mANusattaM jai lahai jahicchiyaM jIvo // 839 // kRtvA anekAni janmamaraNaparivartanazatAni duHkhena-mahatA kaSTena yadi kathamapi labhate jIvo mAnuSatvaM, kuzalapakSakArI punaH sukhena mRtvA sukhenaiva labhate mAnuSatvam // taM taha dullabhalaMbhaM vijulayAcaMcalaM ca maNuyattaM / lakSNa jo pamAyai so kAuriso na sppuriso|| 840 // TOCOCCCORRIGACEBCALCCRECREEGRECAUSA Jan Education For Private Personel Use Only Page #26 -------------------------------------------------------------------------- ________________ CMO4.56 dayaH zrIAva- tat-mAnuSatvaM tathA-pUrvoktaprakAreNa durlabhalAbha-duSprApalAbhaM vidyulatAvaccaJcalaM labdhvA yaH pramAdyati-pramAdaM karoti ol kathaMdvAre zyakamala-14 sa kApuruSo, na satpuruSaH, ityalaM prasaMgena, prakRtaM prstumH| tatra yathA dazabhirdRSTAntairmAnuSatvaM durlabhaM tathA AryakSetrAdInyapi dharmAkaraNaM ya0 vRttau sthAnAni, tataH sAmAyikamapi duSprApam , athavA mAnuSatve labdhe'pyeteH kAraNaiH durlabhaM sAmAyikamiti pratipAdayannAha- AlasyAupodghAte Alassa moha'vaNNA thaMbhA kohA pamAya kiviNattA / bhaya sogA annANA vakkheva kutUhalA ramaNA // 841 // ____ eehiM kAraNehiM ladbhUNa sudullahaMpi mANussaM / na lahai suiM hiyakariM saMsAruttAriNiM jIvo // 842 // || 836-42 // 455 // AlasyAt na sAdhusakAzaM gacchati (zRNoti) vA 1 tathA mohAt-gRhakartavyatAvyAkulatvAt 2, tathA avajJAtaH-kimete jAnantItyevaMrUpAyAH3 stambhAt-jAtyAdyabhimAnAt , uttamajAtIyo'haM kathameteSAM bhikSAcarANAM hInajAtIyAnAM pArthe gacchAmItyAdilakSaNAt 4, krodhAt , tathA ca ko'pi sAdhudarzanAdeva kupyati 5, tathA pramAdAt-madyAdiprasaktirUpAt 6, kRpaNatvAt-nUnaM gataistebhyaH kimapi dAtavyaM bhaviSyatItyevaMrUpAt 7 tathA bhayAt , sAdhavo hi narakAdibhayaM gatebhyo varNayantIti / zokAdvA iSTaviyogajAt 9, ajJAnAt kudRSTijanitAt kubodhAt 10 vyAkSepAt-anyAnyavahuprayojanakaraNataH Atmano vyAkulIbhAvasampAdanAt 11, tathA kutUhalAt-naTAdiviSayAt 12 tathA ramaNAt-nAnAvidhakukkuTayodhanAdikrIDAprasaktirUpAt 13, ebhiH kAraNairAlasyAdibhiH sudurlabhamapi mAnuSyaM labdhvA na labhate hitakarI saMsArottAriNIM zrutimiti // vratAdisA- // 455 // magrIyuktastu karmaripuM vijityAvikalacAritrasAmAyikalakSmImavApnoti, yAnAdiguNayuktayodha iva jayalakSmI, tathA cAha jANAvaraNapaharaNe juddhe kusalattaNaM sanII ya / dakkhattaM vavasAo sarIramAroggayA ceva // 843 // Jain Education a l For Private Personel Use Only velainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ -RESC yAnaM hastyAdi, AvaraNaM-kavacAdi praharaNaM-khagAdi yAnAvaraNapraharaNAni, tathA yuddhe kuzalatvaM-samyak tajjJatA nItizcanirgamapravezarUpA dakSatvam-AzukAritA vyavasAyaH-zaurya zarIramavikalam arogatA-vyAdhiviyuktatA, etAvadguNasAmagrIsamanvita eva yodho jayazriyamAmoti, eSa dRSTAntaH, dAntikayojanA tviyam-jIvo joho jANaM vayANi AvaraNamuttamA khaMtI / jhANaM paharaNamiTuM gIyatthattaM ca kosalaM // 1 // davAdijahovAyANurUvapaDivattivattiyA nII / dakkhattaM kiriyANaM, jaM karaNamahINa kAlaMmi // 2 // karaNaM sahaNaM ca tavovasaggaduggAvatIe vvsaato| eehiM suNirogo kammariuM jiNai savehiM // 3 // kamaripuvijayapakSe jIvo yodho, mahAvratAni-prANAtipAtaviramaNAdIni yAnam , uttamA zAntirAvaraNaM, dhyAna-dharma-16 dhyAnamiSTaM praharaNaM, kauzalaM samyaggItArthatA, dravyAdiSu-dravyakSetrakAlabhAveSu yathopAyaM-zrutoktopAyAnatikrameNa yA'nurUpa-2 1 pratipattivartitA, yathA sAdhUnAmetad dravyAdi etenopAyena dezakAlAdhucitena karttavyaM, naiteneti, sA nItiH, tathA kriyANAM pratyupekSaNavaiyAvRttyAdInAM yat kAle-svasvaprastAve ahInaM-paripUrNa karaNaM tad dakSatvaM, tathA karaNaM tapaso dvAdazaprabhedasya upalakSaNametat saMyamasya ca, sahanaM ca upasargeSu samApatatsu, yadivA durgApadi samAgatAyAM, eSa vyavasAyaH, ebhiryAnAdibhiH || sahito jIvo yodhaH sunIrogaH karmaripuM jayati, vijitya ca samagrasAmAyikazriyamAsAdayatIti gAthArthaH // athavA anena prakAreNAsAdyate iti diTe suyamaNubhUe kammANa khae kae uvasame ya / maNavayaNakAyajoge pasatthe lambhae bohI // 844 // dRSTe bhagavatpratimAdau sAmAyikamavApyate, yathA svayaMbhUramaNasamudramatsyena pratimAsaMsthitAn matsyAn pratimAsaMsthitAni A RSIMMELORS Jain Education anal For Private & Personel Use Only C a inelibrary.org Page #28 -------------------------------------------------------------------------- ________________ zrI Avazyakamala ya0 vRttau upodghAte // 456 // Jain Education padmAni vA dRSTvA sAmAyikamavApyate, svayaMbhUramaNe hi matsyAnAM padmAnAM ca sarvANyapi saMsthAnAni sambhavanti muktvaikaM valayasaMsthAnaM, zrute cAvApyate sAmAyikaM, yathA''nandakAmadevAbhyAmavAptam, atra kathAnakam - vANiyagAmaM nagaraM, jiyasattU rAyA, tattha ANaMde nAma gAhAvatI dhaNakaNagasamiddhe, tassa sivAnaMdA nAma bhAriyA, tassa NaM vANiyagagAmassa nayarassa adU| rasAmaMte uttarapuracchimadisIbhAge kAlae nAma saMnivese, tattha ANaMdassa bahuo mittanAtivaggo parivasati, annayA samaNe bhayavaM mahAvIre vANiyaggAme nayare dUipalAse ceie samosaDhe, jiyasa tuppamuhA parisA niggayA bhayavaMtaM pajjuvAsai, tae NaM se ANaMde bahujaNassa aMtie eyamahaM nisamma pahAe paramasuibhUe pAyavihAreNa gaMtUNa bhayavaMtaM tipayAhiNIkarei, karittA vaMdai namaMsai 2 pajjuvAsai, tato NaM sAmI tIse mahaimahAliyAe parisAe ANaMdassa ya dhammaM parikahei, parisA niggayA, ANaMde dhammaM socA haTTatuTThe sAmiM vaMdai namasai, vaMdittA namaMsittA evaM vayAsI saddahAmi NaM bhaMte! niggaMthaM pAvayaNaM0, kiMtu jahA NaM devANuppiyANaM aMtie rAIsarAdao savaM rajjahiraNNAiyaM paricajja paJcayaMti, no khalu ( tahA ) ahaM saMcAemi, ahaM NaM duvA| lasavihaM sAvagadhammaM paDivajjissAmi, bhayavayA bhaNiyaM - ahAsuhaM devANupiyA !, mA paDibaMdha kareha, tato sAmI tassa sAvagadhammaM tahAvihaM uvadaMsei jahA uvAsagadasAsu, tato so sAvagadhammaM paDivajjai, icchApariNAme cattAri hiraNNakoDIo nihANapauttAto cattAri hiraNNakoDIto vuDipattAto cattAri hiraNNakoDIto sesavavahArapauttAto vajjiUNa sesaM hiraNNavihIM cattAri niyattaNasatiyAI halasayAI mottUNa sesANi halANi cattAri dAsasayAI cattAri dAsIsayANi cattAri dasagosahassapamANAI pavarAI gokulAI cattAri bhaMDIsayAI disAjattiyAI cattAri bhaMDIsayAI saMvahaNiyAhUM cattAri pavahaNa kathaMdvAre yodhadRSTAntaH iSTAdyA hetavaH 843-4 // 456 // ainelibrary.org Page #29 -------------------------------------------------------------------------- ________________ sayAI vajjiUNa sesadAsadAsIgokulabhaMDIpavahaNANi jAvajjIvAe paJcakkhAi, evaM tassa sAvagadhammeNa appANaM bhAvamANassa coddasavAsAiM atiktAI, pacchA ekkArasauvAsagapaDimAto phAsei, ikkArasamaM paDimaM Thiyassa ohinANamuppaNaM, teNa kA puSadakSiNapacchimAsu disAsu paMca paMca joyaNasayANi khettato pAsai, uttareNa cullahimavaMtaM, uDhe jAva sohammo kappo ahe| jAva loluyayaccayaM naragaM culasIvAsasahassaThiigaM jANai pAsati, evaM se ANaMde samaNovAsage uttamehiM aNubayasikkhAvaehiM appANaM bhAvettA vIsaM vAsANi samaNovAsagapariyAgaM pAuNittA mAsiyAe saMlehaNAe AloiyapaDikkaMte samA| hipatte kAlaM kiccA sohammAvataMsagassa mahAvimANassa uttarapuracchimeNa aruNe vimANe devattAe uvavaNNe caupaliovamaTThiIe, tato cue mahAvidehe sijjhihii // idAnIM kAmadevasya kathAnakam-caMpA nayarI, puNNabhadde ceie, jiyasattU rAyA, kAmadeve gAhAvaI, tassa bhaddA bhAriyA, annayA puNabhadde ceie sAmI samosaDDo, evaM jahA ANaMde teNeva kameNa sAvagadhamma paDivajai, navaraM so cha hiraNNakoDIto baDDipauttAto cha hiraNNakoDIo nihANapauttAo cha hiraNNakoDIto sesavavahArapauttAto cha halasayAI niyattaNasayAI cha dAsasayAI cha dAsIsayAI cha dasagosahassapamANAI pavarAI gokulAI cha bhaMDIsayAI disAjattiyAI cha bhaMDIsayAI saMvahaNiyAI chappavahaNamayAI vajiUNa sesAI hiraNahaladAsadAsIvaggagokulabhaMDIpavahaNAI jAvajjIvAe paccakkhAti. taheva bArasavarisANaMtaraM ekkArasa uvAsagapaDimAto phAsei, ekkArasamaM paDima paDivannassa egeNa deveNa pisAyahatthipaNNa-| |garUvehiM bahU uvasaggA kayA, te samma teNa ahiyAsiyA, sAmI samaNe AmatittA evaM vayAsI-jai tAva ajjo ! kAma A.sU.77 Jain Education For Private & Personel Use Only 24jainelibrary.org Page #30 -------------------------------------------------------------------------- ________________ - - zrIAva-IA deveNaM samaNovAsageNa uvasaggA samaM sahiyA tA ajo ! samaNeNaM duvAlasaMgaM gaNipiDagaM ahijamANeNaM0 samaNIe vA daDhaM zravaNe Azyakamala- ahiyAseyavA. tae NaM te samaNA niggaMthA taM uvadesaM sammaM viNaeNaM paDisuNeti, kAmadevo'vi sAmivaMdao Agato saMto nandAdyAH ya0 vRttau sAmiNA ubavUhito-dhaNNe si NaM tuma kAmadevA ! jassa tava niggaMthe pAvayaNe imA eyArUvA paDivattI, tae NaM se kAmadeve[81 anubhave upodghAte hadvatuDhe vaMdittA namaMsittA paDigate, evaM jahA ANaMde taheva jAva sijjhihii, navaraM aruNAbhe vimANe iti vaktavyaM, zeSa hai| valkala: tathaiva // tathA anubhUte kriyAkalApe satyavApyate, yathA-valkalacIriNA piturupakaraNaM pratyupekSamANena, atra kathAnakam-10 // 457 // teNaM kAleNaM teNaM samaeNaM caMpAe nayarIe suhammasAmI gaNaharo samosaDDo, koNito rAyA vaMdiuM Agato, kayappaNAmo jaMbuNAmasvadaMsaNavimhito gaNaharaM pucchati-bhayavaM! imIse mahatIe parisAe esa sAhU ghayasittapAvagoba ditto maNoharasarIro ya kiM maNNe eeNa sIla seviyaM tavo vA cinno dANaM vA dinnaM jato erisI sarIre teyasaMpayA ? iti, tato bhayavayA bhaNiyaM-suNAhi rAyaM ! jahA tava piuNA seNieNa raNNA pucchieNa bhagavayA mahAvIreNa kahiyaM-teNaM kAleNaM teNaM samaeNaM rAyagihe nagare guNasilae ceie sAmI samosarito, seNio rAyA titthayaravaMdaNAsamussuto nijAi, tassa aggANIe duve purisA kuDuvasaMbaddhakahaM kahemANA parasaMti egaM sAhuM egacalaNapariTThiyaM samUsaviyavAhujuyalaM AyAventaM, tatthekeNa bhaNiyaMaho ! esa mahappA risI sUrAbhimuhe tappai, eyarasa saggo mokkho ya hatthagatotti, biieNa paJcabhinnAto, tato bhaNa- // 457 // ti-kiM ! na yANasi ! esa rAyA pasannacaMdo, kato eyassa dhammo ?, putto'NeNa bAlo raje Thavito, so maMtIhiM rajjAto, moijai so'NeNa viNAsito, aMteuraMpi na najai kiM pAvihii ?, taM ca se vayaNaM jhANavAghAiyaM karemANaM suipahamuva KHARECHARGEOGRESS Jain Education a l ainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ cate susAsie kareMto, evaM se sarapayA, teNa so vaMdio viNaeNa, peya, vaidiUNa viNaeNa pucchai-bhaya gayaM, tato so ciMti pavatto-aho ! te aNajA amacA niccaM mayA saMmANiyA puttassa me vippaDivannA, jai ahaM hoto to evaM te ciTuMte susAsie kareMto, evaM se saMkappayaMtassa taM kAraNaM vaTTamANamiva jAyaM, tato tehiM samaM juddhaM maNasA ceva 4 kAumAraddho, patto ya etthaMtare taM paesa seNio rAyA, teNa so vaMdio viNaeNaM, pecchai NaM jhANaniccalaccha, aho ! acchariyaM erisaM tavassa sAmatthaM rAyarisiNo pasannacaMdassa, evaM ciMtayaMto patto titthayarasamIvaM, vaMdiUNa viNaeNa pucchai-bhayavaM! pasannacaMdo aNagAro jaMmi samae mayA vaMdito jai taMmi samae kAlaM karejA kA se gaI bhavai ?, bhagavayA bhaNiyaMsattamA puDhavI, tato ciMtei-sAhaNaM kahaM naragagamaNaM?, puNo pucchai- bhayavaM! pasannacaMdo jai iyANiM kAlaM karei to kaM gatiM baccejjA ?, bhayavayA bhaNiyaM-sabadyasiddhaM mahAvimANa, tato bhaNai-kahamimaM duvihaM vAgaraNaM ?, naragadevalogesu tavassiNo (gamaNe)tti, bhagavayA bhaNiyaM-jhANaviseseNa taMpi ya, imaMmi samae erisI tassa jhANasaMpayA hotthA jeNa asAyasAyakammAdANamiti, so bhaNai-kahaM ?, bhagavayA bhaNiyaM-tava aggANIyapurisamuhaniggayaM puttaparibhavavayaNaM soUNa ujjhiyapasatthajjhANo tume vaMdijamANo maNasA bhiccaparANIeNa samaM jujjhai, tato so tami samae aharagatijoggo Asi, tumaMmi ya avagate jAyakaraNa (khINajANapaharaNa) sattI sIsAvaraNeNa paharAmi paraMti loie sIse hatthaM pakkhivaMto paDibuddho-aho! akajaM aho akajaM, rajaM payahiUNa paratthe jaijaNaviruddhaM maggamavatinnotti ciMtiUNa niMdaNagarihaNaM kareMto mamaM paNamiUNa tattha gato ceva AloiyapaDikaMto pasatthajjhANo saMvutto, tato jeNa pasatthajjhANeNa saMpayaM taM savaM kammamasubhaM khaviyaM puNNamajjiyaM, teNa kAlavibhAgeNa duvihAe gatIe niddeso kao, tato koNito pucchai-kahaM bhayavaM! bAlaM kumAraM ThaveUNa pasannacaMdo RECENCMCNNECORESCRCORRC JainEdi For Private Personal use only X w .jainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ sa zrIAva- rAyA pabaio? eyaM soumicchAmi, tato bhaNai suhammasAmI-poyaNapure nayare somacaMdo rAyA, tassa dhAriNI devI, sAda anubhavezyakamala- kayAi tassa raNNo oloyaNagayassa kese raeti, paliyaM dadrUNa bhaNati-sAmI ! dUto Agatotti, raNNA diTThI pasAriyA, R ad ya. vRttI 4Ana ya parasai apurva jaNaM, tato bhaNai-devi ! te divaM cakkhU , tIe paliyaM daMsiyaM, dhammadUto esatti, taM ca dadNa dummANa cIrI upodghAte la sito rAyA, taM nAUNa devI bhaNai-lajaha vuddhabhAveNa ?, nivArijihi jaNo paDahadANeNa, tato bhaNai-devi ! na evaM vAlo kumAro asamattho payApAlaNe iti me maNNu jAyaM, puvapurisANuciNNeNa maggeNa na gato'haMti vicAro, pasannacaMda // 458 // kumAraM tuma sArakkhamANI acchatu, devI necchai, tato nicchiyAgamaNe puttassa raja dAUNa dhAidevisahito disApokkhiyatAvasattAe dikkhaM pavanno, cirasunne Asamapae Thito, devIe puvAhutto gabbho parivahui, pasannacaMdassa cArapurisehiM nivedito, punnasamae pasUyA kumAraM, so vakkalesu Thavitotti vakkalacIrIti nAmeNa pasiddhiM gato, devI visUiyArogeNa mayA, dhAIe vaNamahisIduddheNa kumAro vaDAvijai, thoveNa kAleNa sAvi dhAI kAlagayA, risI kaDhiNeNa vahai vakkalacIriM, evaM 8 so parivahui, pasannacaMdo rAyA tassa pauttiM niccameva cArapurisehiMto pucchai, parivaDDito cittakarahiM lihiUNa daMsito, tato pasannacaMdeNa rAiNA siNeheNa gaNiyAdAriyA risirUvadhAriNIto pesiyAto, khaMDamayavivihaphalehiM vayaNehiM sarIraphAseNa ya lobhehatti, tato gayAto, tato NaM tAto risiM pacchannaM phalehiM vayaNehiM sukumAlapINunnayathaNasaMpIlaNehi ya lobhaMti,an. tato so luddho gamaNe kayasamavAyo (saMgAro) jAva atigato tAvasabhaMDaM saMThaveu tAva rukkhArUDhehiM cArapurisehiM tAsiM saMnA di-IN // 458 // jANA-risI Agatotti, tAto duyamavarkatAto, so tAsi bIhimaNusajjamANo tAto apassamANo annato gato, aDavIe paribha Jain Educati o nal For Private Personal Use Only w ICH .jainelibrary.org Page #33 -------------------------------------------------------------------------- ________________ Jain Education maMto rahagayaM purisaM daNa-tAya ! abhivAdayAmitti bhaNai, rahiNA pucchito- kumAra ! kattha gaMtavaM ?, so bhaNai-poyaNaM nAma AsamapayaM tattha, rahiyapurisassa kattha gaMtavaM ?, tato bhaNai - ahaMpi tattha vaccAmi teNa samaM vaccamANo rahiNo bhAriyaM tAyeti Alavai, tIe bhaNiyaM ko imo uvayAro ?, rahiNA bhaNiyaM -suMdari ! itthivirahite Asamapae pavaDito na yANai visesaM, na se kuppiyati, turage ya bhaNai kiM ime mige tAta ! vAhijjaMti ?, rahiNA bhaNio kumAra ! ee eyaMmi kajje uvaujjaMti, na ettha doso, teNavi se dinA moyagA, so bhaNai - poyaNAsamavAsIhiM me kumArehiM eyArisANi caiva phalANi dattapuvANi, viccaMtANa ya se ekkeNa coreNa saha juddhaM jAyaM, rahiNA gADhappahAro kao, tato so sikkhAguNaparitosito bhaNai - sUra ! me asthi viulaM dhaNaM taM me giNhasutti, tehiM tihivi jaNehiM raho bharito, kameNa pattA poyaNaM, moThaM samappiUNa vakkalacIrI visajjito, udayaM maggasutti, so bhamaMto gaNiyAghare paviTTho, gaNiyaM bhaNai - tAya ! abhivAdayAmi, dehi imeNa molleNa udagaMti, gaNiyAe bhaNito- dijjai nivesatti, tIe kAsavato saddAvito, so necchai nahaparikammaM, avaNIyANi vakkalANi, hAviumADhatto, so bhaNai mA me risivesaM avaNeha, tato tAhiM bhannai-je udagatthI ihamAgacchaMti tesiM eriso uvayAro kIrai, tato pahAvito, pavarAI vatthAI parihAvito, vibhUsio AbharaNAIhiM, gaNiyAdAriyAe pANiM gAhito, tato tAo gaNiyAo bahUvaraM uvagAyamANIto ciTThati ! ito ya jo kumAravilobhaNanimittaM risiveso pesito jaNo so Agato, teNa raNNo kahiyaM kumAro aDaviM atigato, amhe risissa bhaeNa na tiSNA saddAveDaM, tato rAyA visaNNacitto bhAiaho akajjaM, na ya piusamIve jAto naya ihaM, na najjai kiM patto ho hiitti ciMtAparo acchai, suNai ya muiMgasaddaM, taM ca onal w.jainelibrary.org Page #34 -------------------------------------------------------------------------- ________________ anubhave valkala cIrI zrIAva-16 se suipahadUmaNaM jAyaM, bhaNai-mae dukkhite ko manne suhito jo evaM gaMdhaveNa ramaitti ?, eyaM gaNiyAe hieNa jaNeNa zyakamala- kahiyaM, sA AgayA, pAyavaDiyA rAyaM pasannacaMdaM vinnavei-deva ! nimittasaMdeso me jAto jo tAvasarUvo taruNo amugadiya0 vRttau vase amugavelAe gihaM AgacchejjA tassa tassamayameva dAriyaM dejAsi, so uttamapuriso, taM saMsiyA viulasokkhabhAgiNI upodghAte hohiti, so ya jahA bhaNio nimittiNA anja me gihamAgato,taM ca saMdesaM pamANaM kareMtIe dattA se mayA dAriyA, tannimittaM Usavo, na yANaM puNa kumAraM paNaTuM, ettha me avarAhaM marisehatti, raNNA saMdiTThA maNussA, jehiM ArAma kumAro didvapuvo // 459 // tehiM gaehiM paJcabhinnAto, niveditaM raNNo piyaM, tato rAyA sayameva gaNiyAgharaM gato, diTTho kumAro caMdoba somaleso, tato paramapIimubahaMteNa vahusahito sagihamANIto, sarisakularUvajovaNaguNANa ya rAyakaNNANa pANiM gAhito, kayarajasaMvibhAgo ya jahAsuhamabhiramai, rahigo ya coradattaM dabaM vikkiNaMto rAyapurisehiM corotti gahito, bakkalacIriNA moito pasa-18 nacaMdaviditaM, somacaMdo'vi rAyarisI Asame kumAraM apassamANo sogasAgarAvaDito jAto, tato pasannacaMdasaMpesiehiM purisehiM amhehiM vakkalacIrI poyaNapure rAyasamIve diTThotti niveditehiM kahavi saMThavito, tahAvi niccameva puttamaNusaMbharaMto aMdho jAto, risIhiM sANukaMpehiM kayaphalasaMvibhAgo tattheva Asame nivasai, gaesu ya vArasasu saMvaccharesu aDDaratte paDibuddho piyaraM ciMteumAraddho-kiha manne tAto mayA nigghiNeNa virahito acchai ? iti, piudaMsaNasamUsugo pabhAe pasannacaMdasamIvaM C gaMtUNa viNNavei-deva! visajjeha maM ukkaMThito tAyassa, teNa bhaNiyaM-samagaM vaccAmo, gayA AsamapayaM, niveiyaM risiNo-pasannacaMdo paNamaitti, calaNovagato ya aNeNa pANiNA parAmaTTho, putta ! nirAmatositti ?, vakkalacIrI puNo avayAsito, cirakA // 459 // in Education m ana For Private & Personal use only Jainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ ladhariyaM ca se bAhaMsuyaM pavUDhaM, tato ummilliyANi tassa nayaNANi, parasai te dovi jaNe paramatuTTho, pucchai ya savaM gayaM kAlaM, vakkalacIrIvi kumAro uDavaM atigato passAmi tAva tAyassa tAvasabhaMDayaM aNuvekkhijamANaM kerisaM jAyaMti ?, tato tAvasabhaMDayaM uttarIyaMteNa paDilehiumAraddho jaiviva pattaM pAyakesariyAe, tato kattha manne mayA erisaM karaNaM kayapuvaMti vidhi-18 maNusaraMtasta tayAvaraNakammakkhayovasameNa pubajAissaraNaM jAyaM, sumarai ya devamANusabhave sAmaNNaM ca purAkayaM, saMbhariUNa veraggamaggasamoiNNo dhammajjhANavisayAtIto visujjhamANapariNAmo viiyasukkajhANabhUmimaikkato nidvaviyanANadaMsaNacaraNamohaMtarAo kevalI jAto, tato uDavAto niggaMtUNa piuNo pasannacaMdassa ya raNNo jiNappaNIto dhammo parikahito, do'vi laddhasammattA kevaliNo sirehiM paNayA bhaNaMti-suTTha me daMsito maggotti, vakkalacIrI patteyabuddho piyaraMgaheUNa vaddhamANasAmiNo pAsaM gato, pasannacaMdo ya niyapuraM, jiNo ya bhayavaM mahAvIro sagaNo viharamANo poyaNapure maNorame ujjANe samosarito, pasannacaMdo vakkalacIrivayaNajaNiyaveraggo paramamaNaharatitthayarabhAsiyAmayavaDiucchAho vAlaM puttaM raje ThaviUNa pavaito, ahigayasuttattho tavasaMjamabhAviyamatI magahapuramAgato, tattha ya AyAvaMto sAyaraM seNieNaM vaMdito, evaM nikkhNto| ito ya bhayavaM naragAmaragatIsu ukkosaTiijoggaya jhANapaccayaM pasannacaMdassa vaNNei, tAva devA taMmi padese ovaiyA, pucchito ya arahA seNieNa-kiMnimitto esa devasaMpAto iti?, sAmiNA bhaNiyaM-pasannacaMdassa aNagArassa nANuppattIharisiyA devA uvAgayatti, tato pucchai-bhayavaM! eyaM kevalanANaM kammi vocchinjihii ?, tami samae baMbhalogadeviMdasAmANito vijumAlI devo duddharisatejo ujjovaMto teeNa dasa disAto vaMdiumuvAgato, so daMsito bhayavayA, evamAdi jahA MACHAROL-RECRUCEREMORREN Jain Educat i onal For Private & Personel Use Only law.jainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ kSayAdiSu anukampA diSu dRSTAntAra zrIAva- vasudevahiMDIe tahA bhANiyavaM, atra punarvalkalacIriNo'dhikAraH / tathA karmaNAM kSaye sati prApyate sAmAyika, yathAzyakamala- prAptaM caMDakauzikena, upazame satyavApyate yathA aGgarSiNA, tathA manovAkAyayoge prazaste labhyate bodhiH-sAmAyikamiti ya. vRttI gaathaarthH|| athavA'nukampAdibhiravApyate sAmAyikaM, tathA cAhaupodghAte aNukaMpa 1'kAmanijjara 2 bAlatavo 3 dANa 4 viNaya 5 vibhNge| __ saMjoga vippaoge 7 vasaNU 8 sava 9iDi 10 sakAre 11 // 845 // // 46 // veje 1 miThe 2 iMdayanAgaya 3 kayapunna 4 pupphasAlasue 5 / siva 6 dumahura vaNi 7 bhAuya 8 AbhIra 9 dasanni 10 lAputte 11 // 846 // anukampApravaNacitto jIvaH sAmAyika labhate, zubhapariNAmayuktatvAt , vaidyavat 1, hetuH sarvatrAyameva paribhAvanIyaH, pratijJAdRSTAntAnyatvaM tu pratiyogaM bhaNiSyAmaH, akAmanirjarAvAn jIvaH sAmAyikaM labhate zubhapariNAmayuktatvAt meNThavat 2, tathA labhate ko'pi bAlatapoyukto'pi sAmAyikaM zubhapariNAmatvAdindranAgavat 3, tathA supAtraprayuktayathAzaktizraddhAdAno labhate sAmAyikaM kRtapuNyavat 4, ArAdhitavinayo labhate sAmAyikaM puSpazAlasutavat 5, avAptavibhaMgo'pi labhate ko'pi sAmAyikaM zivarAjarSivat 6, dRSTadravyasaMyogaviprayogo labhate kazcit sAmAyika mathurAdvayavAsivaNi radvayavat 7, anubhUtavyasano labhate ko'pi sAmAyikaM bhrAtRdvayazakaTacakravyApAditauluMDIlabdhamAnuSatvastrIgarbhajAtapriyadvesAdhyAputradvayavat 8, anubhUtotsavo'pi labhate ko'pi sAmAyikamAbhIravat 9, dRSTaparamahardhiko'pi labhate kazcitsAmA // 41 1 Jain Education A jainelibrary.org Page #37 -------------------------------------------------------------------------- ________________ yikaM dazArNabhadrarAjavat 10, satkArakAGkSaNe'pyalabdhasatkAraH ko'pi labhate sAmAyikamilAputravat 11 // iyamakSaragamanikA / sAmpratamudAharaNAni pradarzyante__ bAramatI nagarI, tattha kaNho vAsudevo, tassa do vejA-dhannaMtarI veyaraNI ya, dhannaMtarI abhavito, veyaraNI bhavito, so| sAhUNa gilANANa pieNa sAhai, jassa jaMkAyacaM tassa taM phAsueNa paDoyAreNa sAhai, jai appaNo saMti osahANi to dei, dhannaMtarI puNa jANi sAvajANi tANi sAhai, asAhuppaoggANi, tato sAhuNo bhaNaMti-amhaM katto eyANi ?, tAhe bhaNai-na mae samaNANaM aTThAe ajjhAiyaM vejasatthaM, te do'vi mahAraMbhA mahApariggahA ya saghAe bAravatIe tigicchaM kareMti, | aNNayA kaNho vAsudevo titthayaraM pucchati-ee bahUNaM DhaMkAdiyANaM vaha kAuM kahiM gamissaMti ?, tAhe sAmI bhaNai-esa dhannaMtarI appaiTThANe narae uvavajihiti, esa puNa veyaraNI kAlaMjaravattiNIe gaMgAe mahAnaIe viMjhassa ya aMtarA vAnarattAe paccAyAhiti, tAhe so vayapatto sayameva jUhavaittaNaM kAhiti, tattha'NNayA sAhuNo sattheNa samaM viIvaissaMti, egassa ya sAhussa pAe sallo laggihiti, tAhe te bhaNaMti-amhe paDicchAmo, so bhaNai-satve marAmo, vaccaha tujjhe, ahaM bhattaM paccakkhAmi, tAhe nibaMdha kAuMThito, so'vi na tIrai sallo nINe, pacchA thaMDillaM pAvito chAyaM ca, tAhe so vAnarajUhavaI taM paesaM ei jattha so sAhU, jAva taM purillehiM dahaNa kilikilAiyaM, tato teNa jUhAhiveNa tesi kilikilAiyaM saI soUNa |rUsiteNAgaMtUNa diTTho so sAhU, tassa taM sAI daTTaNa IhApohA, kahiM mae eriso divotti?, subheNa pariNAmeNa tayAvara|Nijakammakkhaovasamato jAI saMbhariyA, bAravati saMbharai, tAhe taM sAhuM vaMdai, taM ca se salaM pAsai, tAhe so tigi ACADEOCLICAUSA Jan Educat onal For Private Personal Use Only D ow.jainelibrary.org Page #38 -------------------------------------------------------------------------- ________________ zrIAva zyakamala ya0 vRttau upodghAte // 461 // Jain Education cchaM sabaM saMbharai, tato so giriM vilaggiUNa samuddharaNiM saMrohaNiM ca osahiM gahAya Agato, tAhe salluddharaNiM pAe alliyAveti, tato sallo egaMte paDito, saMrohaNIe pauNAvito, tAhe tassa sAhussa purato akkharANi lihai - jahA'haM veyaraNINAma vejjo puvabhave vAravaIe Asi, tehivi so suyaputro tAhe so sAhU dhammaM kahei, tato so bhattaM paJcakakhAi, tinni rAiMdiyANi jIvittA sahassAraM gato / etadevAha so vAnarajUhavaI kaMtAre suvihiyANukaMpAe / bhAsuravara boMdidharo devo vemANio jAo // 847 // so'nukampAkAritvena bhagavadariSTanemikathitatayA vA'tiprasiddho vAnarayUthapatiH kAntAre suvihitasya susAdhoranukampayA paramabhaktyaparaparyAyayA bhAsvaravaraboMdidharo devo vaimAniko jAtaH / sahassAraM devalogaM gato ya ohiM pauMjai jAva | pecchai taM sarIragamadhpaNo taM ca sAhuM, tAhe AgaMtUNa sAhussa devahiM dAei, bhaNai ya-tumha pasAeNa deviDDI laddhA, tato teNa so sAhU sAharito tesiM sAhUNaM sagAse, te pucchaMti kihamAgato si ?, tAhe sAhai, evaM tasma vAnarassa sammattasAmAiyasuyasAmAiyacarittAcarittasAmAiyANa aNukaMpAe lAbho, iharA nirayapAuggANi kammANi karettA nirayaM gato hoto, tato cuyassa cArittasAmAiyaM bhavissai bhavissai siddhI ya // akAmanijjarAe vasaMtapure nayare egA ibbhavahugA nadIe vhAi, anno ya taruNo taM daTThUNa bhaNai-suNhAyaM te pucchai esa nadI mattavAraNakarorU / ee ya nadIrukkhA vayaM ca pAesu te paNayA // 1 // sA'vi taM pai bhaNaI-subhagA hotu nadIto ciraM ca jIvaMtu je nadIrukkhA / suNhAyapucchagANaM ghatthIhAmo piyaM kAuM // 2 // priyaM karttuM yatiSyAmahe ityarthaH, tAhe so tIe gharaM anukaMpAyAM vaitaraNI vaidyaH // 461 // lainelibrary.org Page #39 -------------------------------------------------------------------------- ________________ Jain Education vAraM vA na yANai, ciMtei - annapAnai haredvAlAn, yauvanasthAn vibhUSayA / vazyAM strImupacAreNa, vRddhAn karkaza sevayA // 1 // tIse viijjagANi ceDaruvANi rukkhe paloentANi acchaMti, teNa tesiM puSkANi phalANi dinnANi, pucchiyANi ya-kA esA ? kassa vA ?, tANi bhaNati amugassa suNhA, tAhe so ciMtei keNa uvAeNa tIe samaM saMpaogo havejjA ?, tAhe egA carigA bhikkhaTThAe savattha aDaMtI diTThA abaloiyA, ciMtiyaM kusuMbhasadRzaprabhaM tanusukhaM paTaM prAvRtA, navAguruvilepanA zaradi candralekhA iva / yathA hasati bhikSukI sulalitaM viTairvanditA, dhruvaM suratagocare carati gocarAnveSiNI // 1 // tato taM olaggai sA tuTThA bhaNai - kiM karemi ?, amugassa sunhaM saMpAdehi, sA gayA tIe sagAsaM, bhaNiyA ya-jahA amugo evaMguNajAio te pucchai, tIe ruTThAe pattulgANi dhovaMtIe masilitteNa hattheNa paTTIe AhayA, paMcagulIto jAyAto, vAreNa ya nicchUDhA, sA AgayA sAhar3a-nAmapi na sahai, teNa nAyaM jahA kAlapaMcamIe ahaM hakkArito, tAhe paMcamI divase puNaravi paTTaviyA pavesajANaNAnimittaM, tAhe salajAe AhaNiUNaM asogavaNiyAchiDDiyAe nicchUDhA, sA AgayA sAhai - jahA nAmapi na sahai, AhaNittA avadAreNa dhADiyA, teNa NAo paveso, teNeva avadAreNa so atigato, asogavaNiyAe suttANi, sasureNa diTThANi, teNa nAyaM jahA na mama puttatti, pacchA se pAyAo NeuraM gahiyaM, ceiyaM ca tIe, bhaNio so aNAe-nAsa lahuM sahAyakijjaM karejAsu, pacchA iyarI gaMtUNa bhattAraM bhaNai - ghammo etthaM, asogavaNiyaM jAmo, gayANi, suttANi ya, jAhe so sutthaM sutto tAhe uTTavattA bhaNati tujjha eyaM kulANurUvaM ? jaM mama pAyAto sasuro neuraM gehai, so bhaNai-suyAhi pabhAe labhihiti, thereNa sihaM, so ruTTho bhaNati vivarIo si therA !, so w.jainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ zrIAvazyakamalaya0 vRttI upodghAte meNThaH tI ati uviDikala jahA thege moThe Asaktivara jAyati va parisIto sattama hai, // 462 // RECORRESPHCECE bhaNai-mae anno diTTo, tAhe vivAde sA bhaNati-ahaM appANaM sohemi, evaM karehi, tAhe NhAyA jakkhagharaM gayA, tatthA akAmajo kArI so doNhaM jaMghANaM aMtareNa volaMtato laggai, akArI muccai, jakvagharaM gacchaMtI ya teNa puriseNa pisAyarUvaM|nirjarAyAM kAUNa aMtarA avagRhitA, tato sA tattha gaMtUNa jakkhaM bhaNai-jA mama mAyApiIhiM diNNilato taM ca pisAyaM mottUNa jai aNNaM jANAmi to me tuma jANasitti bhaNaMtI jhaDatti aMtareNa volINA, jakkho vilakkho ciMtei-peccha kerisaM jAyaM?, ahayaMpi vaMcito'NAe, natthi satittaNaM dhuttIe, logeNa ukkiThikalayalo kato suddhA suddhA ematti thero sabeNa logeNa hIlito, tassa tAe addhitIe niddA naTThA, eyaM raNNA paraMparaeNa suyaM jahA thege na suyai, tato hakkAreUNa aMteurapAlao kato, abhisekkaM ca hatthirayaNaM raNo vAsagharassa heTThA baddhaM acchai, devI ya hatthimeMThe AsattiyA, navaraM rattiM hathiNA hattho pasArito sA oyariyA, puNaravi pabhAe paDivilaiyA, evaM vaccai kAlo, taMmi diNe aticiraM jAyaMti hatthimeMTheNa hatthisaMkalAe AyA, sA bhaNai-so puriso na suyai mA rUsaha, taM thero pecchai, so ciMtei-jai eyAtovi erisIto kiMnu tAto atibhadiyAto iti niciMto sutto, pabhAe sabo logo udvito, so na uDei, raNNo siTuM, rAyA bhaNai-suvau, sattame divase udvito, raNNA pucchito, kahiyaM jahA egA devI, na yANAmi kayaratti, sA evaM vavaharai, tato raNNA bhiMDamayo hatthI kArAvito, sabAto aMteuriyAo bhaNiyAto-eyassa accaNiyaM karettA ulaMDeha, sabAhiM ulaMDito, sA necchai, bhaNa- // 462 // i-ahaM bIhemi, tAhe rAiNA uppaleNa AhayA, mucchiyA kila paDiyA, tAhe se uvagayaM jahA esA kAritti, bhaNiyA ya mattagayamAruhaMtIe bhiMDamayassa gayassa biihNtiie| iha mucchiya uppalAhayA tattha na mucchiya sNklaahyaa||1|| jA piTThI se nibhA Jain Education a l For Private Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ AURANGALOKMSROSAROSASSOSAX liyA jAva saMkalappahArA diTThA, tAheraNNA sA devI hatthI miTho ya tiNNivi chinnakaDae vilaiyANi, meMTho bhaNio-ettha appataio girippavAyaM dehi, hathissa dohivi pAsehiM veluggAhA ThaviyA, jAva ego pAdoAgAse kato tAva jaNo bhaNai-kiM esa tirio jANai ?, eyANi mAreyavANi, tahAvi rAyA rosaM na muyai, tato do pAyA AgAse kayA, taiyavArAe tiSNi pAyA AgAse kayA, egeNa pAeNa Thio, logeNa akaMdo kato-kiM eyaM hatthirayaNaM viNAseha ya?,raNNo cittaM olliyaM, Ardra jAtamityarthaH, bhaNito-tarasi niyatteuM ?, bhaNai-jai abhayaM deha, dinnaM, teNa niyattito aMkuseNa, jahA bhamittA thale Thito, tANi oyArittA nivisayANi kayANi, egattha paccaMtagAme suNNaghare ThiyANi / tattha ya gAmellayapAraddho coro taM suNNagharaM atigato, te bhaNaMti-veDhiuM acchAmo, mA koi pavisau, gose ghetthAmo, so'vi coro lukkato, kihavi tIse phAso veito, sA DhakkA bhaNai-ko si tumaM ?, so bhaNai-coro'haM, tIe bhaNiyaM-tuma mama patI hohi jeNa evaM sAhAmo, jahA esa corotti, teNa paDivannaM, pabhAe logeNa meMTho gahito, sUlAe bhinno, sA coreNa samaM vaccai jAva aMtarA nadI, sA teNa bhaNiyA-ettha saratthaMbe accha jAva ahaM eyANi vatthANi AbharaNANi ya uttAremi, so gato, uttinno padhAvito,sA bhaNaipuNNA nadI dIsai kAyapejA, sabaM piyAbhaMDaga tujjha hatthe / jahA tuma pAramatItukAmo, dhuvaM tuma bhaMDa gahAukAmo // 1 // so bhaNaDa-cira saMthato vA'liasaMthaeNa, mellevi tAvaM dhuva aDuveNa / jANappi tujjha prakRtisvabhAvaM, anno naro ko taha vIsasejjA ? ||1||saa bhaNai-kiM jAhi 1, so bhaNai-jahA esI mArAvito evaM mamaMpi kahaMci mArAvehisi? / iyaro'vi meMTho tattha sUlAe viddho udagaM maggai, tatthego saDDho, so bhaNai-jai namokAraM karasi to demi, so udagassa adAe gato, A.sU.78 Jain Education da hal For Private Personal Use Only D ainelibrary.org Page #42 -------------------------------------------------------------------------- ________________ KORE zrIAva-I zyakamalaya. vRttau upodghAte // 463 // 1. ***ISKAS SUSISRO jAva taMmi apatte ceva so namokAraM kareMto kAlagato vANamaMtaro jAto, saDDho'vi ArakkhiyapurisehiM gahito, so devo akAma ohiM pauMjai, pecchai sarIragaM sahUM ca baddhaM, tAhe so silaM viuvittA moeDa, taM ca pecchai devi saratthaMve biluka, tAhe se nirjarAyAM ghiNA uppannA, siyAlarUvaM viuvittA maMsapesIe gahiyAe dagatIreNa volei jAva nadIto maccho ucchalliUNa taDe paDito,81 meNThaH tato so maMsapesiM mottUNa macchassa pahAvito, so pANie paDito, maMsapesIvi seNeNa gahiyA, tAhe siyAlo jhAyai, tAe bAlatapasIbhannai-maMsapesiM pariccaja, macchaM patthesi jaMbuyA ! / cukko maMsaM ca macchaM ca, kaluNaM jhAyasi kolhuyA ! // 1 // teNa dranAgaH bhaNNai-pattapuDapaDicchaNNe, saratthaMveNa paaue!|cukkaa patiM ca jAraM ca, kaluNaM jhAyasi baMdhakI // 1 // evaM bhaNiyA vilakkhA jAyA, tAhe so sayaM rUvaM daMsei pannavei ya-dhuttA ! pabayAhi, sA bhaNai-pamajeha avaNNaM, tAhe so rAyA tajio, teNa | paDivannA, sakAreNa nikkhaMtA, devalogaM gayA, evaM akAmanijarAe meMThassa 2 // bAlataveNaM-vasaMtapuraM nagaraM, tattha se dvidharaM mArIe ucchAiyaM, tattha iMdanAgo nAma dArao, so gilANo pANiyaM maggai, jAba savANi mayANi pecchai, bAraMpi logeNa kaMTiyAe ghaTTiyaM, tAhe so suNayachiDuteNa niggaMtUNa taMmi nagare khappareNa bhikkhaM hiMDai, logo se dei bhUyapurottikAuM, evaM so vaDai / itto ya-ego satyavAho rAyagihaM jAukAmo ghosaNaM ghosAvei, teNa // 463 // suyaM, sattheNa samaM patthito, tattha teNa satthe kUro laddho, so jimito, na jiNNo, vitiyadivase acchai, satyavAheNa diTTho, ciMtei-nUNaM esa uvavAsito, so ya avattaliMgI, biiyadivase hiMDitassa seviNA bahuM niddhaM ca dinnaM, so teNa duve divase ajiNNeNa acchai, sasthavAho jANai-esa chaTheNa khamai, tasta mahatI AsthA jAtA, so taiyadivase hiMDanto satthavAheNa SCIENCIENCE JainEducation For Private Personel Use Only Page #43 -------------------------------------------------------------------------- ________________ tAsaddAvito kIsa kala nAgato, tuhikko acchai, jANai-jahA raTaM kaelayaM, tAhe se diNNaM, teNavi aNNe do divse| acchAvito, logo'vi paNato, aNNasta nimaMtaMtassavina geNDaDa. aNNe bhaNaMti-eso egapiMDito, teNa teM aTThapaye laddha, hAsatthavAhaNa bhaNito-mA aNNassa khaNaM geNhijjAsi, jAva nagaraM gammahatAba ahaM demi, gayA nagara, teNa se NiyagharasanIya maDhokato, tAhe sIsaM muMDAvei, kAsAyANi cIvarANi geNhai, tAhe jahivasaM se pAraNayaM taddivasaM logo ANei bhatta, egassa kApaDicchai, tato logo na yANai-kassa paDicchiyaMti, tAhe logeNa jANaNAnimittaM bherI kayA, jo dei so tADei, latAhe logo pavisai, evaM vaccai kAlo, sAmI samosarito, tAhe sAha saMdisAvaMtAbhaNiyA-muhutaM acchaha, aNasaNA, tmi| MIjimie bhaNiyA-oyaraha, goyamo bhaNio-mama vayaNeNaM bhaNijjAsi-bho! aNegapiMDiyA egapiMDito te dahumicchai, tAhe13 goyamasAmiNA bhaNito ruTTho, tujjhe aNegANi piMDasayANi AhAreha, ahaM ega piMDaM bhuMjAmi, ahaM ceva egapiMDito, muhurta-1 tareNa uvasaMto ciMtei-na ee musaM vayaMti, kiha hojjA ?, laddhA sutI, homi aNegapiMDito, jadivasaM mama pAraNagaM taddivasaM * aNegANi piMDasayANi kareMti, ee puNa akayakAriaM bhuMjaMti, saccaM bhaNaMti, evaM ciMteteNa jAI saMbhariyA, patteyabuddho jAto, 8. ajjhayaNaM bhAsai 'iMdaNAgeNa arahA vuttaM.' siddho ya, evaM bAlataveNa sAmAiyaM laddhaM teNa 3 // dA dANeNa jahA-egAe bacchavAlIe putto, logeNa osave pAyasI uvaksaDiyA, tasyAsannaghare dAragarUvANi pAyasaM jemaMsAtANi pAsai, tAhe so mAyaraM vaDDei-mamavi pAyasaM raMdhehi, tAe bhaNio so-Nasthitti, sA addhiIe paruNNA, tAo sayahAjhiyAo pucchati, nibaMdhe kahiyaM, tAhiM aNukampayAe aNNAevi aNNAevi ANiyaM khIraM sAli taMdulA ya, tAhe therIe CRORSCRIGADCAROLORRECASERECRC) JainEducalc hational For Private Personal Use Only Ho Page #44 -------------------------------------------------------------------------- ________________ zrIAvazyakamalaya0 vRttI upodghAte OSHODH // 464 // AURANGALACK pAyaso raddho, tato tassa dAragassa hAyassa ghayamahusaMjuttaM thAlaM bhareUNa ghahiyaM, pariveSitamityarthaH, sAhU ya mAsakkhamaNa dAne kRtapAraNae Agato, jAva therI aMto vAulA tAva teNa dhammo'vi me houtti tassa pAyasassa tibhAgo dino, puNo ciMtiyaM puNyaH atithovaM, biio bhAgo dino, puNo'vi aNeNa ciMtiyaM-ettha jai aNNaM aMbakkhalagAi chubbhai to viNassai, tAhe taito bhAgo dinno, tato teNa tassa davasuddheNa dAyagasuddheNa gAhagasuddheNa tiviheNa tikaraNasuddheNa bhAveNa devAjyaM nibaddhaM, tAhe mAyA se jANai-jimito, puNaravi bhariyaM, atIva raMkattaNeNa poTTe paDipunnaM bhariyaM, tAhe rattiM visUiyAe mato, devalogaM gato, tato cuto rAyagihe nayare pahANassa dhaNAvahassa sedvirasa putto bhaddAe bhAriyAe jAto, logo ya ganbhagae bhaNati-kayapuNNo jIvo jo uvavaNNo, tato se jAyassa nAmaM kayaM kayapunnotti, vaDito, kalAto gAhito, pariNIto, mAyAe dullali| yagohIe samappito, tehiM gaNiyAgharaM pAvito, bArasahiM varisehiM niddhaNaM kulaM kayaM, to'vi na niggacchai, mAyApiyANi se mayANi, bhajjA ya se AbharaNANi caramadivase pesei, gaNiyAmAyAe nAyaM-nissAro kato, tAhe tANi aNNaM ca sahassaM paDivisajiya, gaNiyaM mAyA bhaNai-nicchubhau eso, sA necchai, tAhe coriyaM nINio, gharaM sajijjai, tahAvi sa uiNNo bAhiM acchai, dAsIe bhaNNai-nicchUDho'vi acchasi ?, tAhe niyayagharaM gato, taM ca saDiyapaDiyaM pAsai, tAhe sA bhajjA sasaMbha8 meNa uTThiyA, tato se sabaM tIe kahiyaM, sogeNa apphuNNo, bhaNai-asthi kiMci jeNa annahiM gamittA vavaharAmi?, tAhe jANi // 464 // AbharaNANi gaNiyAmAUe sahassaM ca kappAsamollaM diNNaM tANi se daMsiyANi, sattho ya taMmi divase calito, so taM bhaMDamollaM gahAya teNa sattheNa samaM padhAvito, bahiM deuliyAe khaTTaM pADiUNa sutto, aNNassa ya vANiyagamAyAe suyaM, jahA|| ACEBCAMGAROSCRECR JainEducation in For Private 3 Personal Use Only wwsanelibrary.org Page #45 -------------------------------------------------------------------------- ________________ SAMSMSOORANCHOROSSES tava putto vahaNe minne mato, tIe tassa davaM dinnaM, mA kassai kahejjAsi, tIe ciMtiyaM-mA dabajAyaM rAule pavisihii me aputtAe, tato rattiM taM satthaM ei, jA kaMci aNAhaM pavesemi, tAhe taM pAsai, paDibohitA pavesito, tAhe gharaM neUNa rovei-ciranadugatti puttA!, suNhANaM cauNhaM tANaM kahei-esa devaro ciranadvato, tassa lAiyAto, tatthavi bArasa varisANi acchai, tattha ekkekkAe cattAri ceDarUvANi jAyANi, therIe bhaNiyaM-ettAhe nicchu-bhau, tAto na taraMti dhariuM, tAhe tAhiM saMbalamoyagA kayA, aMto rayaNANa bhariyA, ciraM se eyaM pAuggaM hou, tAhe viyarDa pAettA tAe ceva deuliyAe usIsae saMbalaM ThavittA paDigayA, so'vi sIyalaeNaM pavaNeNaM saMbuddho pabhAyaM ca, so'vi sattho taddivasamAgato, imAevi gavasato pesito, tAhe uDhavittA gharaM nIto, bhajA se saMbhameNa uDiyA, saMbalaM gahiyaM, paviTTho, abhaMgAdINi kArai, putto ya se tadA ganbhiNIe jAto, so ekkArasavariso, lehasAlAe Agato, rovai-dehi me bhattaMmA uvajjhAeNa hammihAmitti, tato saMbalathagiyAto moyago paNAmito, khAyaMto tattha rayaNaM pAsai, lehaceDaehiM diTuM, tehiM kaMcuiyassa diNNaM dive dive amha poliyAto dehitti, imAvi se bhajA jimie modage bhiMdai, teNa divANi, bhaNai-suMkabhaeNa kayANi, tehiM taheva pavittharito // seyaNatogaMdhahatthI nadIe taMtueNa gahito, rAyA addaNNo, abhao bhaNai-jalakato atthi to chuTTai, so ya rAyaule aibahuyattaNato rayaNANaM cireNa labbhaittikAUNa paDahato nippheDito-jo jalakataM dei tassa rAyA rajassa addhaM dhUyaM ca dei, tAhe | apUpieNa dinno, nIto udagasagAsaM, udagaM pagAsiyaM, taMtuo jANai-thalaM nIto, mukko, naTTho, rAyA ciMtei-kato kaMduyassa |jalakaMtarayaNasaMpattI?, pucchai-kato esa jalakaMto tujjha?, nibaMdheNa siTuM-kayapunnagaputteNa dinno, rAyA tuTTo, kassa RSS RSSCRIKARAN mA.rAyA addaNNo, abhAjalakataM dei tassa rAyA gayA citei-kato kaMdubArasa Jain Education For Private Personal Use Only neibrary.org Page #46 -------------------------------------------------------------------------- ________________ puNyaH zrIAvazyakamalaya0 vRttI upodghAte // 465 // sutaH CLICK SECRESSIONAK annassa hohii ?, raNNA sahAveUNa kayapunnago dhUyAe vivAhAvito, visao ya se dino, bhogaM bhuMjai, gaNiyAvi AgayA, dAne kRtabhaNai-eccirakAlaM ahaM veNIbaMdheNa acchiyA, sabaDhANANi tumaMaTTAe gavesAviyANi, etthaM si diTThotti // kayapuNNago abhayaM bhaNai-ettha mama cattAri mahilAto saceDaruvAo,taM gharaM ca na yANAmi, tAhe ceiyagharaM kayaM, leppagajakkho ya vinaye pukayapunnagasariso kato, tassa accaNiyA ghosAviyA, do ya dArANi kayANi, egeNa paveso egeNa nippheDo, tattha abhao pazAlakayapunnago ya egattha bArabhAse AsaNavaragayA acchaMti, tAhe komudI ANattA, jahA aja paDimApabesotti accaNiyaM kareha, nayare ya ghosAviyaM-sabamahilAhiM saceDarUvAhiM AgaMtavaM, tAhe logo ei, tAto'vi AgayAto, ceDarUvANi bappotti ucchaMge nivesaMti, evaM tAto nAyAto, therI aMvADiyA abhaeNaM, tAto'vi ANIyAto, pacchA jahAsuhaM bhoge bhuMjai sattahivi shito| vaddhamANasAmI samosarito, kayapugnago sAmi caMdiUNa pucchai appaNo saMpattiM vipattiM ca, bhagavayA kahiyaM pAyasadANaM, saMvegeNa pabaito, evaM dANeNa sAmAiyaM labbhai 4 // ___ idANI viNaeNaM, jahA magahAvisae gobaragAme pupphasAlo gAhAvatI, bhaddA bhAriyA, putto se puSphasAlasuto, so mAyApiyaraM pucchai-ko dhammo ?, tehiM bhaNNai-do ceva devayAo mAyA piyaro ya jIvalogammi / tatthavi piyA visiTTo jassa vase vaTTaI maayaa||1||taahe so tANa pAyamuhadhovaNAI vibhAsA, devayANi va susTUsai, annayA gAmabhoio Agato, h||465|| tANi saMbhaMtANi pAhuNNaM kareMti, so ciMtei-eyANavi esa devavaM, eyaM pUemi to dhammo hohii, tassa sussUyA pakayA, annayA tassa bhoiyassa anno mahallo diTThojAba seNito rAyA, olaggiumAraddho, sAmI samosaDo, seNio iDDIe gaMtUNa X Join Education Mainelibrary.org, a l Page #47 -------------------------------------------------------------------------- ________________ R haidai, tAhe so sAmI bhaNai-ahaM tumbhe olaggAmi?, sAmiNA bhaNiyaM-ahaM rayaharaNapaDiggahamAyAe olaggijAmi, tANaM suNaNAe subuddhI, evaM viNaeNaM sAmAiyaM labbhai 5 // dva vibhaMgeNa jahA-hatthiNAure nagare sivo nAma rAyA, tassa dhAriNI devI, sivabhadde nAma putte, tassa NaM sivassa raNNo * aNNayA puvarattAvarattakAlasamayasi rajjadhuraM ciMtemANassa ime eyArUve saMkappe samupajjitthA-atyi me purAkayANaM kammANaM kallANe phalavittivisese jeNaM hiraNNeNaM vahAmi, evaM rajeNaM radRNaM dhaNeNaM dhanneNaM jAva puttehiM vaDAmi, tA kiM ahaM puNo'vi punnaM na karemitti kaliUNa bIyadivase vipulaM bhoyaNaM sabajaNajoggaM kArAviyaM, logo jemAvito, dANaM ca diNNaM, mahayAe iDDIe sivabhaddo putto raje Thavito, tato lohIlohakaDAhakaDucchuyaM taMbiyaM tAvasabhaMDayaM bhikkhAbhAyaNappabhiI ghaDAvittA taM gahAya disApokkhiyatAvasattAe tAvaso jAto, chaThaMchaTeNaM aNi kkhitteNaM tabokammeNaM urlDa vAhAto pagijhiya 2 sUrAbhimuhamAyAhaivemANe jAvajjIvAe viharai, tattha paDhamachaTThapAraNadivase ya AyAvaNabhUmIto paccoruhai, tato niyatyavakalavatthe jeNeva sae uDave teNevAgaMtUNa taMbiyaM bhAyaNaM giNhai, tattha udagaM ghettUNa purathimaM disaM pokkhei, bhaNati ya-purasthimAe disAe somo mahArAyA so patthANapasthiyaM sivaM rAyarisiM abhirakkhau, jANi ya tattha kaTTANi mUlANi jAva hariyANi aNujANauttibhaNi-18 UNa purathimaM disiM pasarai, tato kaMdAINi giNhai, dambhe ya samiddhAto ya, tato sayamuDavamuvagacchai, tattha uvalevaNasaMmajaNaM karei, tato AyaMte cokkhe davbhasagambhakalasahatthagate udagaM geNhai, tAhe dabbhehiM vAluyAe ya vediM raei, raittA araNiM mahiDAUNa aggiM pADei, tattha samihAkaTThA pakkhivati, mahuNA ghaeNa ya taMdulehiM aggimmi huNati, baliM vissadevaM karei atithi FACROCEROSURESOREDAGOG A NCOLCANCECAUSESGANG Jain Educat i onal For Private Personal Use Only Law.jainelibrary.org Page #48 -------------------------------------------------------------------------- ________________ Ava- pUyaM ca, tato pacchA appaNA AhArei, tato docce chaTukkhamaNapAraNage dAhiNaM disaM pokkhai, tattha jame nAma mahArAyA, vibhaMge zikamala- sesaM taM ceva savaM bhANiyavaM, taccachaTukkhamaNapAraNage pacchimaM disaM pokkhai, tattha varuNe nAma mahArAyA, sesaM taM ceva, ca- varAjarSiH * vRttI utthachaTTakkhamaNapAraNage uttaraM disaM pokkhai, tattha vesamaNe mahArAyA, evaM tassa rAyarisissa chaTuMchaDeNaM aNikvitteNaM didghAte disAcakkavAlaeNaM tavokammeNaM sUrA bhimuhe AyAvemANassa aNNayA kayAi tayAvaraNijjANaM kammANaM khayovasameNaM vibhaMgaNNANaM samuppaNNaM, so teNa assiM loge pAsai satta dIve satta samudde, teNa paraM na yANai na pAsai, tate NaM se sive rAyarisI hasthi-IN 466 // NAure nayare logagge evamAikkhai-evaM khalu devANuppiyA!, assiM loe satta dIvA samuddA, teNa paraM dIvA samuddA ya natthi / teNaM kAleNaM teNaM samaeNaM sAmI samosaDDo, goyamasAmI bhikkhamaDamANe bahujaNassa aMtie eyaM nisAmei-assiMda loe satta dIvA satta samuddA, teNa paraM dIvasamuddA nasthitti, tato bhayavaM goyame jAtasaMsae sAmi pucchai, sAmI sadevamaNuyAe sabhAe vAgarei-goyamA ! jaM sive rAyarisI bhaNai taM micchA, assiM tiriyaloe asaMkhejA jaMbudIvAiyA dIvA asaM-| khejA lavaNAiyA samuddA saMThANato egavihANA vittharato aNegavihANA, duguNA duguNavuDDIe, tate NaM sA parisA eyamaI ta soccA haTTatuTThA bhayavaMtaM vaMdai namasai, tato saTThANaM paDigayA, tato gaM bahujaNo aNNamaNNassa evamAikkhai-jahA bhayavayA evaM vAgariyaM jahA asaMkhejjA jaMbuddIvAiyA dIvA iccAi tameva bhANiyavaM, tato NaM se sive rAyarisI eyamaDhe soccA saMkie jAe, vinbhaMganANaM ca se khippAmeva parivaDiyaM, tato tassa evaM saMkappo jAto-samaNe khalu bhayavaM mahAvIre savaNNU savadarisI sahasaMbavaNe ujANe viharai, taM gacchAmi NaM sAmi vaMdAmi pajjuvAsAmi, eyaM Ne ihabhave ya parabhave ya hiyattAe0 bhavissai, ROGRESUCCESSROGRAMR02 ASCAMERASACROSAURUC00000000CT // 466 / Jain Education a l For Private Personel Use Only ainelibrary.org Page #49 -------------------------------------------------------------------------- ________________ evaM saMkappiUNa savaM bhaMDovagaraNaM gahAya jeNeva bhagavaM mahAvIre teNeva uvAgacchai,bhayavaMtaM vaMdai namasai, dhamma soccA jAyaparamasaMvego uttarapurasthimaM disIbhAgamavakkamiUNaM savaM bhaMDovagaraNaM eDei, tato sayameva paMcamuTThiyaM loyaM karei, tato bhaya-18 vato samIve gaMtUNa cArittaM paDivajai, ekkArasa aMgAI paDhai, tato visuddhapariNAmassa kevalanANaM samuppaNNaM siddho ya 6 // | saMyogaviyogato'vi labbhai, jahA do mahurAto-dAhiNA uttarA ya, tatthuttarAto vANito dakkhiNaM gato, tattha ego8 haivANiyago tappaDimo, teNa se pAhuNNaM kayaM, tAhe niraMtaraM te mittA jAyA, amhaM thiratarA pItI houtti jai amhaM putto dhUyA ya jAyai to saMjogaM karissAmo, tAhe dakkhiNeNa uttarassa dhUyA variyA, dinnA, etthaMtare dakSiNamaharAvANito dUmato, putto se taMmi ThANe Thito, aNNayA so NhAi, cauddisiM cattAri sovanniyA kalasA ThaviyA, tANa bAhiM ruppiyA, | tANa bAhiM taMbiyA, tANa bAhiM maTTiyA, aNNayA NhANavihI raiyA, tato tassa purato puvAe disAe sovannio kalaso naTTho, evaM cauddisiM sadhe navA, uDiyassa NhANapIDhamavi nahU~, addhitI jAyA, jAva gharaM paviTTho, tAhe bhoyaNavihI uvadRviyA, tAhe sovaNiyaruppamayANi thAlANi raiyANi, tattha ekeka bhAyaNaM nAseumAraddhaM, soya pecchai nAsaMte jAva se mUlapattI|vi NAsiumAraddhA. tAhe teNa gahiyA, jattiyaM gahiyaM tattiya Thiye, sesaM nahU~, tato gato sirigharaM joeDa jAva taMpi rittaya pecchaDa. japi nihANapauttaM taMpi na, jaMpi AbharaNaM taMpi natthi, jasipi vaDipauttaM tevi bhaNaMti-tamaM na yANAmo, jo| dAsIvaggo so'vi nadro, tAhe ciMtei-aho ahaM ahanno, tato citei-papayAmi, pavaito, sAmAiyAINi ekArasa aMgANi paDhai, tato teNa khaMDeNa hatthagaeNa kouhalleNa hiMDai jai pecchejjAmi, viharaMto uttaramahuraM gato, tANivi rayaNANi sasura ROSOSIAHOCHOISISSE*** Jain Educat i onal For Private Personal Use Only Nar.jainelibrary.org Page #50 -------------------------------------------------------------------------- ________________ zrIAva zyakamala ya0 vRttau upodghAte // 467 // Jain Education kulaM gayANi, te ya kalasA, tahAhi so uttaramAhuro vANito ubagijjato annayA kayAi majjai, tassa majjamANassa te kalasA AgayA, tato so tehiM ceva majjito, bhoyaNavelAe taM savaM bhoyaNabhaMDaM uvadviyaM, so'vi sAhU bhikkhaM aDaMto taM gharaM paviTTho, tattha satthavAhassa dhUyA paDhamajovaNe vaddamANI vIyaNayaM gahAya acchai, tAhe so sAhU taM bhoyaNabhaMDaM pecchai, satthavAheNa bhikkhA nIyAviyA, diNNe'vi acchai, tAhe pucchai kiM bhayavaM ! eyaM ceDiM paloveha ?, tAhe so bhaNai, na mama ceDIe paoyaNaM, evaM bhoyaNabhaMDagaM paloemi, tato pucchai-kato te eyassa Agamo ?, so bhaNai - ajayapajjayAgayaM, teNa bhaNiyaM sambhAvaM sAha, teNa bhaNiyaM mama vhAyaMtassa evaM caiva pahANavihI ubaDiyA, evaM sadyo'vi jemaNavelAe bhoyaNavihI, sirigharANivi bhariyANi diTThANi, adiTThapuvA ya vANiyagA ANettA deti, tAhe so bhaNai eyaM savaM mama Asi, so pucchara - kiha ?, tAhe sAhU kahei pahANAdi, jai na pattiyasi bhoyaNapattIkhaMDaM peccha jAva DhoiyaM, jhaDatti laggaM, piuNo nAmaM sAhai, tAhe nAyaM esa so jAmAuo, tAhe so uTThittA avayAseUNa paruNNo, pacchA bhaNai eyaM sarva tatra tadavatthaM acchai, esA te puvadinnA ceDI, paDicchamu NaMti, so bhaNai puriso vA puvaM kAmabhoge viSpajahada, kAmabhogA vA purisaM putraM vippajarheti, tAhe so'vi saMvegamAvanno, mamaMpi emeva viSpajahissaMtitti, pavaito, tattha egeNa vivaogeNa sAmAiyaM laddhaM, egeNa saMjogeNa laddhaMti 7 // iyANi vasaNeNaM, do bhAuyA sagaDeNa vaccaMti, tattha cakavuMDA sagaDavaTTAe lolai, mahalleNa bhaNiyaM vatteha bhaMDiM, iyareNa vAhiyA bhaMDI, sA sannI suNei, tAhe cakkeNa chinnA, mayA, itthI ya jAyA hatthiNaure nagare, so mahalatarAgo puvaM marittA onal ** saMyogavi yoge madhu rAvaNijau // 467 // Sainelibrary.org Page #51 -------------------------------------------------------------------------- ________________ C tIse poTTe AyAto, putto jAto, iyaro'vi mato, tIse ceva poTTe AyAto, jaMceva so uvavaNNo taMceva sA ciMtei-silaM va hAvijjAmi, gambhapADaNehivi na paDai, evaM so jAto tAhe dAsIe hatthe dino, chaDDehi, so siTTiNA divo nijato, teNa hai ghettUNa annAe dAsIe dinno, so tattha saMbaDDai, tattha mahallagassa nAmaM rAyamilito, iyarasa gaMgadatto, so mahallo jaM jaM kiMci labhai tatto tassavi dei, mAue puNa aNiTho, jahiM pecchai tahiM kareNa va patthareNa vA AhaNai, annayA iMdamaho jAto, tAhe piyareNa appasAgAriyaM ANeUNa AsaMdassa ohADiyato kato jemAvijai, tIe kahavi diho, tato hatthaM ghe-18 tUNa kaDDito, caMdaNiyAe pakkhitto, tAhe soruyai, piuNA pahAvito, etyaMtare sAhU bhikkhaTThamatigayA, seThiNA pucchiyA-bha-18 hai yavaM ! mAUe putto aNiTTho havai ?, haMtA havai, kahiM puNa ?, tAhe bhaNaMti-"yaM dRSTvA varddhate krodhaH, snehazca parihIyate / sada vijJeyo manuSyeNa, eSa meM puurvvairikH||1|| yaM dRSTvA varddhate snehaH, krodhazca parihIyate / sa vijJeyo manuSyeNa, eSa me pUrvadabAndhavaH // 2 // " tAhe so bhaNai-bhayavaM padyAveha ?, vADhaMti, visajjito, pavaio, tesiM AyariyANa sagAse bhAyAvi siNe-18 hANurAgeNa pavaito, te sAhU jAyA, IriyAsamiyA0, aNissiyaM tavaM kareMti, tAhe so tattha niyANaM karei-jai atthi imassa jItavassa niyamassa saMjamassa ya phalaM to Agamisse ya kAle jaNamaNanayaNANaMdo bhavAmi, ghoraM ca tavaM karettA devalogaM gao, tato cuto vasudevaputto vAsudevo jAto, iyaro baladevo, evaM gaMgadatteNa vasaNeNa sAmAiyaM laddhaM 8 // II Usave jahA egaMmi paJcaMtiyaggAme AbhIrANi, tANi sAhUNa pAse dhammaM sugaMti, tAhe devaloga bhaNaMti, evaM tesiM atthita dhamme buddhI, annayA kayAi iMdamahe vA annaMmi vA Usave nagaraM gayANi, jArisA bAravatI, tattha logaM pecchaMti maMDiyapa-12 DSCAMSUSNERARMSASURES Jain Educat onal For Private Personal Use Only A w.jainelibrary.org Page #52 -------------------------------------------------------------------------- ________________ zrIAva zyakamala ya0 vRttau upodghAte // 468 // Jain Education sAhiyaM sugaMdhivicittanevatthaM, tANi taM dahUNa bhaNaMti-esa devalogo jo se tathA sAhUhiM vannito, ettAhe jai vaccAmo to suMdarataraM karemo jeNa amhevi devaloge uvavajjAmo, tAhe tANi gaMtUNa sAhUNa sAheti jo tumbhehiM amhaM kahito devalogo so paccakkho amhehiM diTTho, sAhU bhaNaMti-na tAriso devalogo, ato aNNAriso anaMtaguNo, tato tANi avbhahiyajAyavimyANi pabaiyANi, evaM UsaveNa sAmAiyalaMbho 9 // 'iDi' tti, dasannapure nagare dasannabhaddo rAyA, tassa paMca devIsayANa aMteuraM, evaM so ruveNa jobaNeNa caleNa vAhaNeNa ya paDibaddho, erisa natthi aNNassatti ciMtei, dasannakUDe pavae sAmI samosarito, tAhe so ciMtei - tahA kalaM vaMdAmi jahA na antreNa vaMdiyapubo, taM ca abhatthiyaM sakko nAUNa ciMtei-varAgo appANaM na yANai, tato rAyA mahayA samudaeNa niggato, vaMdito sabiTTIe, sakko ya devarAyA erAvaNaM vilaggo, tassa aTTha muhe viubara, muhe muhe aTTa aTTha daMte, daMte daMte aTTha aTTa pukkhariNIto, ekekAe pukkhariNIe aTTha aTTha paume, parame parame aTTha aTTha patte biuvai, ekkekami patte aTTa aTTa battIsaipattabaddhANi dikhANi nADagANi viubai, evaM so sabiDDIe uvagijjamANo Agato, tato erAvaNaM vilaggo ceva tikkhutto AyAhiNapayAhiNaM karei, tAhe so hatthI aggapAehiM bhUmIe Thito, tAhe tassa hatthissa dasannakUDe pacae devayAe | pabhAveNa pAyANi uTTiyANi tato se nAmaM khAyaM - gayaggapadagotti, tAhe so dasannabhaddo ciMtei - erisA kato amhANaM iDDI ?, aho kaelato aNeNa dhammo, ahamavi karemi, tAhe so sabaM chaDDeUNa pavaito, evaM iDDIe sAmAiyaM lahai 10 // iyANi sakAreNa, ego vijjAito tahArUvANaM therANaM aMtie dhammaM soccA pacatio samahilio, uggaM pavajjaM kareMti, vyasanotsavardhiSu gaMgadattAbhIradazArNAH // 468 // ainelibrary.org Page #53 -------------------------------------------------------------------------- ________________ A. sU. 79 Jain Education In * navaramavaropparaM pItI na osarai, mahilA maNAgaM dhijjAiNIti gabamubahai, mariUNa devalogaM gayANi, jahAuyaM bhuktaM // ito ya ilAvaddhe gare ilAdevayA, taM egA satyavAhI puttakAmA alaggara, so caiUNa putto se jAto, nAmaM ca se kayaM ilAputtoti, iyarIvi gaddadoseNa tato cuyA laMkhagakule uppannA, dovi joSaNaM pattANi, annayA sA teNa laMkhagaceDI diTThA, puvabhavarAgeNa ajjhovavaNNo, sA maggijaMtIvi na labbhai, jattieNa tulati tattieNavi suvaNeNa, tANi bhaNaMti- esA amhANamakUkhayanihI, jai sippaM sikkhei amhehi ya samaM hiMDai to demo, so tehiM samaM pahiMDito sikkhio ya, tAhe vivA hanimittaM raNNo pecchaNayaM karehatti bhaNito, veNNAtaDaM gayANi, tattha rAyA saaMteuro pecchai, ilAputto ya kheDDAto karei, rAyA ahe diTThI dAriyAe, rAyANae ya adaMte aNNe'vi na deMti, sAhasakkAraravo vahati, bhaNio rAiNA-lekha ! paDaNaM kareha, taM ca kira evaM vaMsasihare aDDe kaTuM kaelayaM acchati, tattha ya do kIlagA, so pAugAto AviMdhati, tAto ya pADayAto mUle viMdhiyAto, tato sapAugo asikheDagahatthagato AgAsaM uppaittA vaMsasihare kaTTe AruhiUNa satta karaNAI aggime aDDe kAUNa pAuyAtaliyAe khIlago pavesiyabo, tato satta karaNAraM pacchimaddhe dAUNa tatthavi khIlago pAuyAnAliyAe gheto, jai phiDii to phiDito saMto paDito satadhA khaMDijjai, teNa taM kathaM, rAyAvi dAriyaM paloei, logeNa kalayalo kato, na ya dei, rAyA na deittikAuM, ciMtei jai esa marai to ahaM eyaM dAriyaM pariNemi, bhaNai-na diTTha, puNo kareha, tatthavi na diTTaM, taiyaMpi vAraM kathaM, cautthiyAe vArAe bhaNito- puNo kareha, raMgo virato, tAhe so ilAputto vasagge Thito ciMtei - ghiratthu bhogANaM, esa rAyA ettiyAhiM mahilAhiM na titto, eyAe raMgovajIviyAe laggijaM maggai, ainelibrary.org Page #54 -------------------------------------------------------------------------- ________________ II a zrIAvazyakamalaya0 vRttau upodghAte // 469 // eyAe kAraNeNa mamaM mAriumicchai, so ya ubhaTThito, egastha siTThighare sAhuNo paDilAbhijamANe pAsai, sabAlaMkAravibhUsiyAhiM itthIhiM, sAhU ya pasaMtacitteNa paloemANo pecchai, tAhe ciMtei-aho dhannA niHspRhA viSayeSu, ahaM seTisuto sayaNavaggaM paricaittA Agato, etthavi me esA avasthA, tattheva virAgaM gayassa kevalanANamuppaNNaM, tAevi ceDIe virAge vibhAsA, aggamahisIe'vi, raNNo'vi puNarAvattI veraggapariNAmo, evaM te cattAri kevalI jAyA siddhA ya // evaM samyaktvAdilAbhe abhyutthAnAdayaH vibhAsA, aggamahisIenavA imehiM kAraNehiM laMbho-maNalaMbho virayAbira | anbhuTThANe viNae parakkame sAhusevaNAe ya / sammaIsaNalaMbho virayAviraIe~ viriie|| 848 // ___ abhyutthAne sati samyagdarzanalAbho bhavatIti kriyA, vinIto'yamiti sAdhUnAM dharmakathanapravRttaH, tathA viNaye aMjalipragahAdirUpe, tathA parAkrame kapAyajayaM prati kriyamANe, sAdhusevanAyAM ca kriyamANAyAM kathaMcittakriyopalabdhyAdeH, samyagdarzanalAbho bhavatIti kriyAzeSaH, tathA viratAvirateH-dezavirateH, virate:-sarvaviraterlAbhaH, kathamiti dvAraM gatam / taccetthaM labhyaM sat kiyantaM kAlaM jaghanyata utkarSatazca bhavatIti pratipAdayannAha sammattassa suassa ya chAvaTThI sAgarovamAI ThiI / sesANa putvakoDI desUNA hoi ukkosA // 849 // samyaktvasya zrutasya ca-zrutajJAnasya ca labdhimaGgIkRtya sthitiH SaTSaSTiH sAgaropamANi, kathamiti cet, ucyatedo bAre vijayAisu gayassa tinna'ccae ahava taaii| airegaM narabhaviaM nANAjIvANa sabaddhA // 1 // (vi. 2762) narajammaputvakoDIpuhuttamukkosato ahiyaM // zeSayoH dezaviratisarvaviratisAmAyikayorutkRSTA sthitirdezonA pUrvakoTI, saptamAsA ESSESEOSESSOAS // 469 // Jain Education a l M ITainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ ACCOREGALOREGAOGALLERLOCALCALCbk dhikavarSASTakonA pUrvakoTItiyAvata, jaghanyatastvAdyasAmAyikatrayasya sthitirantamuhUrta, sarvaviratisAmAyikasya ekaH samayaH, cAritrapariNAmArambhasamayAnantarameva kasyApyAyuSkakSayasambhavAt , dezaviratipratipattipariNAmastvAntamauhartika eva, dvividhatrividhAdibhaGgabahulaprANAtipAtAdinivRttirUpatvAt , (sarvaviratizravaNapUrvakaM AsaktyazaktimAnena grahaNapariNAmAt grahaNAca tasyAH) sarvajIvApekSayA tu sarvANi sarvadA // dvAram // samprati katIti dvAraM, kati-kiyanto nAma vartamAnasamaye samyaktvAdisAmAyikAnAM pratipattAraH prAk pratipannAH pratipatitA vA ?, tatra pratipadyamAnakebhyaH prAkpratipannAH pratipatitAzca sambhavantIti tAneva pratipAdayannAhasammattadesaviraA paliassa asNkhbhaagmittaao| seDhIasaMkhabhAgo sue sahassaggaso viraI // 850 // samyaktvadezaviratAHprANinaH samyaktvaM dezaviratiMca pratipadyamAnAH prANinaH palyasya-kSetrapalyopamasya asaMkhyabhAga-1 mAtrAH, iyaM bhAvanA-kSetrapalyopamasya asaGkhyeye bhAge yAvantaH pradezAstAvanta ekasmin vivakSite samaye utkarSataH samyahai ktvasAmAyikaM dezaviratisAmAyikaM ca pratipadyamAnAH pratyekaM labhyante, kintu dezaviratisAmAyikapratipattabhyaH samyaktva pratipattAro'saGkhyeyaguNAH pratipattavyAH, jaghanyatastUbhaye'pi eko dvau veti, 'seDhIasakhabhAgo sue' iti iha saMvartichAtacaturasrIkRtasya lokasya saptarajupramANA ekaikapradezA patiH zreNiH, tasyA asaGkhyeyabhAgaH zrute-sAmAnyazrute'kSarA-15 hai|tmke pratipattAro, labhyanta iti zeSaH, kimuktaM bhavati ?-yathoktarUpAyAH zreNeH khalvasaGkhyeyatame bhAge yAvanto nabhaHprade-14 zAstAvanta ekasmin vivakSite samaye utkarSataH sAmAnyazrute'kSarAtmake samyaktvamithyAtvAnugate pratipadyamAnA bhavantIti, Jain Educatio n al For Private & Personel Use Only TAMjainelibrary.org Page #56 -------------------------------------------------------------------------- ________________ samyaktvAdipratipadyamAnAdaya: zrIAva- jaghanyatastveko dvau vA, 'sahassaggaso viratI' iti sahasrazo viratimadhikRtya utkarSataH pratipattAro, jJeyA ityadhyAhAraH, zyakamala- jaghanyatastveko dvau veti // samprati prAkapratipannAn pratipatitAMzca pratipAdayannAhaya0 vRttau / sammattadesavirayA paDivannA saMpaI asNkhijjaa| saMkhijjA ya caritte tIsuvi paDiA aNaMtaguNA // 851 // upodghAte hI 'samyaktvadezaviratAH' samyagdRSTayo dezaviratAzca 'pratipannAH' prAkpratipannAH 'samprati' vivakSite vartamAnasamaye utka pato jaghanyatazcAsaGkhyeyAH, prApyante iti zeSaH, kintu jaghanyapadAdutkRSTapade vizeSAdhikAH, ete ca pratyeka prtipdymaan||47|| kebhyo'saGkhyeyaguNAH, 'saMkhejjA ya caritte' iti caritre prAkpratipannAH saGkhyeyAH, ete'pi svasthAne pratipadyamAnakebhyaH saMkhyeyaguNAH, uktaMca-"saTThANe saTTANe puvapavannA pavajamANehiM / hoti asaMkhejaguNA saMkhejaguNA carittassa // 1 // " (vi. |2115)'tIsuvi paDiyA aNaMtaguNA' iti pUrvapratipannebhyazca caraNapratipatitA anantaguNAH, tebhyo dezaviratipratipatitA 14 asaGkhyeyaguNAH, tebhyo'pi samyaktvapratipatitA asaGkhyeyaguNAH, tribhyo'pi-caraNadezasamyaktvebhyaH etAneva carapaNAdiguNAn prApya ye pratipatitAH te anantaguNAH tatra samyagdRSTyAdibhyaH pratipadyamAnakebhyaH, Aha ca bhASyakRt | "caraNapaDiyA aNaMtA tadasaMkhaguNA ya desaviraIto / saMmAdasaMkhaguNiyA tato suyAto aNaMtaguNA // 1 // " (vi. 2772) // tadevamatra zrutava sAmAyikatrayasya pUrvapratipannAH pratipatitAzcoktAH, atha zrutasya tAnAhasuapaDivannA saMpai payarassa asNkhbhaagmittaao| sesA saMsAratthA suaparivaDiA ha te sadhe / / 852 // samyagmithyArUpasya sAmAnyenAkSarAtmakasya zrutasya ye pUrvapratipannAste samprati-vartamAnasamaye pratarasyAsaGkhyeyabhAga // 47 // Jain Education For Private Personel Use Only ainelibrary.org Page #57 -------------------------------------------------------------------------- ________________ Jain Education mAtrAH prApyante, kimuktaM bhavati ? - saptarajjupramANA zreNiH zreNyA guNitA prataraM tasya pratarasyAsaGkhyeyatame bhAge yAH zreNayo'saGkhyeyAstAsu yAvanto nabhaHpradezAstAvatpramANA vivakSitasamaye zrutapratipannA iti, uktaM ca- "sA seDhI seTiguNA payaraM tadasaMkhabhAga seDhINaM / saMkhAIyANa paesarAsimANAsu ya pavannA // 1 // " ( vi. 2768 ) zrutapratipannapratipadyamAna kebhyastu ye zeSAH saMsArasthA jIvAH, bhASAlabdhirahitA pRthivyAdaya ityarthaH, te sarve'pi vyAvahArikarAzyanugatA bhASAlabdhi prApya pratipatitatvAt zrutapratipatitA mantavyAH, te ca samyaktvapratipatitebhyo'nantaguNAH // gataM katidvAram adhunA sAntaradvAraM vaktavyam, sakRdavAptamapagataM punaH samyaktvAdi kiyatA kAlenAvApyate ?, tatra zrutasyAviziSTasyAkSarAtmakasyAntaraM jaghanyato'ntarmuhUrttam, utkarSataH prAha kAlamataM ca sue addhApariaTTao ya desUNo / AsAyaNabahulANaM ukkosaM aMtaraM hoI || 853 // zrute zrutasya sAmAnyato'kSarAtmakasya utkRSTamantaraM bhavati kAlo'nanta eva, cazabdasyAvadhAraNArthatvAt, ubhayatrApyanusvAro'lAkSaNikaH, sa cAnantaH kAlo'saGkhyAtapudgalaparAvarttamAnaH pratipattavyaH tathAhi yadA kazcit dvIndriyAdiH zrutalabdhimAn mRtvA pRthivyAdiSUtpadya tatrAntarmuhUrttaM sthitvA jhaTiti punarapi dvIndriyAdiSvAgacchati tadA sa bhUyo'pi zrutalabdhimAn bhavatIti tasyAntaraM jaghanyamantarmuhUrttapramANaM, yadA tu dvIndriyAdiH kazcinmRto vanaspatiSUtkRSTaM kAlaM paryaTati tasyotkRSTamantaraM, vanaspatikAlazcAsaGkhyeyapudgalaparAvarttamAna iti, samyaktvAdisAmAyikeSu triSu jaghanyato'ntarmuhartta, samyaktvAdibhyazyutasya punarapyantarmuharttena samyaktvAdipratipattibhAvAt, utkRSTaM tvAha- 'addhApariyahao ya desUNo' jainelibrary.org Page #58 -------------------------------------------------------------------------- ________________ zrIAvazyakamalaya. vRttI upodghAte // 471 // arddhaH-apArddhaH pudgalaparAvatI dezonaH utkRSTamantaraM samyaktvAdisAmAyikAnAM trayANAM bhavati, keSAmityAha-AzAta- disamyaktvAnAbahulAnAM, uktaM ca-"titthayara pavayaNa suyaM AyariyaM gaNaharaM mahiddhIyaM / AsAyaMto bahuso aNaMtasaMsArio hoi // 1 // " diSu avipudgalaparAvarttasvarUpaMpaMcasaGgrahaTIkAto veditavyaM, tatra savistaramabhidhAnAt // gatamantaradvAram, abhidhAtavyaM kiyantaM kAlama- rahavirahI viraheNa eko vyAdayo vA sAmAyikaM pratipadyante iti ?, tatrAhasammasuamagArINaM aavliaasNkhbhaagmittaao| aTTa samayA caritte savesiM jahanna do samayA // 854 // samyaktvazrutAgAriNAM-samyaktvazrutadezaviratisAmAyikAnAM nairantaryeNa ekaikasmin yAdiSu vA pratipadyamAneSu AvalikAyA asaGkhyeyabhAgamAtrAH samayAH pratipattikAlaH, kimuktaM bhavati ?-sarvasminnapi loke samyaktvasAmAyikazrutasAmAyikadezaviratisAmAyikAnAmutkarSata AvalikAyA asaGkhyeyabhAgavartinaH samayAn yAvadavirahitamekaiko DhyAdayo vA pratipattAraH prApyante, tataH paraM trayANAmapi pratipatteruparamAdavazyaM virahakAlo bhavati, tathA cAritre nirantaraM pratipattikAlo'STau samayAH, tataH paramavazyaM virahaH, jaghanyatastu sarveSvapi sAmAyikeSvaviraheNa pratipattikAlo dvau samayau / / iha virahakAlo dvAragAthAyAmanuddiSTo'pi avirahakAlasya pratipakSabhUtatvAt sUcito draSTavyaH, tataH samprati samyaktvAdipratipattivirahakAlamAnamAha // 471 // suasamma sattagaM khalu virayAviraIi hoi bArasagaM / viraIi pannarasagaM virahiakAlo ahoratto // 855 // samyaktvazrutayoH sarvasminnapi loke pratipattivirahakAla utkarSataH 'sattaga'miti ahorAtrANAM saptakameva, khaluzabdo'va SCN24 JainEducation For Private Personal use only Mainelibrary.org Page #59 -------------------------------------------------------------------------- ________________ ** * *** SACRORESAMACHEMICCOMMERCCORDS dhAraNArthaH, tataH paramavazyaM kvacitpratipadyate, jaghanyatastvekaH samayaH, viratAvirateH-dezaviraterutkRSTaH pratipattivirahakAlo dvAdazakam-ahorAtrANi dvAdaza, jaghanyatastu trayaH samayAH, uktaM ca cUrNI-"viratAviratIe jahanneNaM taio samao, 8|ukkoseNaM vArasa ahorattA" iti, 'virate.' sarvaviraterutkarSataH pratipattivirahakAlaH paJcadazakamahorAtrANAM, jaghanyatastu samayatrayaM // dvAram / sAmprataM bhavadvAraM vaktavyam , tatra kiyato bhavAneko jIvaH kiM sAmAyikaM labhate iti pratipAdayannAhasammattadesavirayA paliassa asaMkhabhAgamittAo / aTTa bhavA u caritte aNaMtakAlaM ca suasamae // 856 // samyaktvavanto dezaviratimantazca svaM svaM sAmAyikaM palyopamAsaGkhyeyabhAgamAtrAn bhavAn yAvat labhante, iyamatra hai bhAvanA-samyaktvasAmAyika dezaviratisAmAyikaM ca pratyekaM jaghanyata ekaM bhavam utkarSataH kSetrapalyopamasyAsaGkhyeyatame bhAge yAvanto nabhaHpradezAstAvato bhavAn yAvadeko jIvaH pratipadyate, navaraM samyaktvabhavAsaGkhyeyakAdezaviratibhavAsa khyeyakaM laghutaraM draSTavyamiti, cAritre vicArye utkarSato bhavA-AdAnabhavA aSTau, tato niyamataH siddhyati, jaghanyatastveko bhavaH, 'aNaMtakAlaM ca suyasamae' iti anantakAlam-anantabhavarUpaM yAvat zrutasamaye-sAmAnyazrutasAmAyike pratipannA bhavaMti utkarSato, jaghanyatastvekaM bhavaM, yathA marudevIti / gataM bhavadvAram , adhunA AkarSadvAramAha tiNha sahassapuhuttaM sayappuhuttaM ca hoi viraIe / egabhave AgarisA evaiA huMti nAyavA // 857 // AkarSaNamAkarSaH, prathamatayA muktasya vA grahaNamityarthaH, te ca dvidhA-ekabhavikA nAnAbhavikAca, tatra prathamata ekabhavikA ucyante-'trayANAM samyaktvazrutadezaviratisAmAyikAnAmekabhave sahasrapRthaktvamAkarSANAmutkarSato bhavati, virate: * *** Jain Educatio n al For Private & Personel Use Only jainelibrary.org Page #60 -------------------------------------------------------------------------- ________________ SSCROS kA~ zrIAva- sarvaviratestvekabhave zatapRthaktvamAkarSANAmutkarSataH, pRthaktvamiti dviprabhRterAnavabhyaH, evamete utkarSata ekabhavikA AkarSA samyaktvAzyakamala- bhavanti jJAtavyAH, jaghanyatastu caturNAmapyeka evaikasmin bhave, uktaM ca cUNA-"suyasAmAiyaM egabhave jahanneNaM ekkasi diSu bhavAya0 vRttI Agarisei, ukkoseNaM sahassapuhuttaM vArA, evaM saMmattassa'vi desaviratIe ya, sabaviratiM puNa jahanneNa ekasiM ukoseNaM sayapu-181 upodghAte rAhuttaM vArA" iti / samprati (tAn ) nAnAbhavagatAn pratipAdayati tiNha sahassamasaMkhA sahasapuhuttaM ca hoi viraIe / nANabhave AgarisA evahaA haMti nAyabA // 858 // // 472 // __ trayANAM-samyaktvazrutadezaviratisAmAyikAnAM nAnAbhaveSvAkarSANAmutkarSato bhavantyasaGkhyeyAni sahasrANi, yatastrayANAmapyekasmin bhave sahasrapRthaktvamAkarSANAmuktaM, bhavAzca kSetrapalyopamAsaGkhyeyabhAgagatanabhaHpradezatulyAH, 'saMmattadesavirayA paliyassAsaMkhabhAgamettAo' iti vacanAt , tataH sahasrapRthaktvaM tairguNitaM asakhyeyAni sahasrANi bhavanti, sahasrapRthaktvaM nAnAbhaveSvAkarSANAmutkarSato bhavati virateH-sarvavirateH, tasyA hi khalvekabhave zatapRthaktvamAkarSANAmuktaM, bhavAzcASTau, tataH zatapRthaktvamaSTabhirguNitaM sahasrapRthaktvaM bhavati, etAvanto nAnAbhaveSvAkarSA bhavanti jJAtavyAH, anye paThantidoNha sahassamasaMkhA' iti, tatrApi zrutasAmAyikaM samyaktvasAmAyikanAntarIyakatvAdanuktamapi pratipattavyaM, sAmAnyazrutasya tvakSarAtmakasya nAnAbhaveSvAkarSA anantaguNAH ||gtmaakrssdvaarN, samprati sparzadvAramAha // 472 // sammattacaraNasahiA saba logaM phuse niravasesaM / satta ya caudasabhAge paMca ya suadesaviraIe // 859 // 'samyaktvacaraNasahitAH samyaktvacaraNayuktAH prANina utkarSataH sarva lokaM spRzaMti, kiM tarhi vyAptimAtreNa ?, netyAha SAUSARSAIKOS SSSSSSS Jain Education For Private Personal Use Only L inelibrary.org Page #61 -------------------------------------------------------------------------- ________________ niravazeSa-pratipradezavyAptyA, samastamapyasarakhyAtapradezAtmakaM, ete ca kevalisamudghAtAvasthAyAM kevalinaH pratyetavyAH, hai jaghanyatastvasaGkhyeyabhAgaM spRzantIti svayameva draSTavyam, ekajIvasya lokAsakhyeyabhAge'vasthAnAt , tathA 'satta ya codase' tyAdi zrutasAmAyikasahitAH sapta caturdazabhAgAn spRzanti, dezaviratyA sahitAH paJca caturdazabhAgAn , iyamatra bhAvanA-iha lokazcaturdazabhAgaH kriyate, tadyathA-sapta bhAgA adhaH sapta bhAgA upari, tatra ratnaprabhAyA uparitalAdArabhya yAvat 4 tasyA adho'vakAzAntarametAvatpramANaH prathamo bhAgaH, tataH zarkarAprabhAyA uparitalAdArabhya yAvadadhastasyA avakAzAntamArametAvAn dvitIyo bhAgaH, evaM zeSAsvapi pRthivISu bhAvanIyam , eSo'dhaH saptabhAgAnAM vidhiH, uparitanasaptabhAgAnAmayaM vidhiH-ralaprabhAyA uparitalAdArabhya yAvat saudharmaH kalpaH eSa prathamo bhAgaH, saudharmakalpasyoparitalAt parato yAvanmahendrakalpa eSa dvitIyaH, mAhendrakalpavimAnAnAmupari yAvat brahmalokalAntakaparyantastAvAn tRtIyaH, tataH paro mahAzukra sahasrAraparyantazcaturthaH, tataH paraM yAvadacyutakalpaH eSa paJcamaH, tataH paro traiveyakaparyantaH pAThaH, tato lokAntaH saptamaH, uktaM hIca cUrNI-"logo cauddasabhAge kIrai, heTThA uvaripi satta satta ceva, kahaM ?, rayaNappabhAto Arambha jAva se uvAsaMtaraM eyaM AsavaM paDhamo bhAgo, evaM sesAsuvi puDhavIsu, ete ahe satta bhAgA, uvariM imo bhAgavihI-rayaNappabhAe uvarimatalAto AraddhaM 4 jAva sohammo kappo esa paDhamo bhAgo, sohammagANaM vimANANaM uvariM AraddhaM jAva saNaMkumAramAhiMdA esa biito, evaM tatio tAjAva vaMbhalogalaMtagA, cauttho jAva mahAsukkasahassArA, paMcamo ANayAI cauro kappA, chaTThA gevejjA, sesA jAva logaMto sattamo"tti, tatra samyaktvacaraNasahitaH prakRSTatapasvI zrutajJAnopeto yadA'nuttarasureSvilikAgatyA samutpadyate tadA lokasya ROLOGICALOCALCOHOROSCORE tAvAn lokAntaH sa evaM Jain Education ainelibrary.org Page #62 -------------------------------------------------------------------------- ________________ zrIAvazyakamalaya0 vRttau upodghAte // 473 // . sapta caturdazabhAgAn spRzati, 'satta ye' tyatra cazabdasyAnuktasamuccayArthatvAdadhaH paJca caturdazabhAgAn zrutajJAnI spRzatIti kSetrasparzapratipattavyaM, tathAhi-samyagdRSTiH zrutajJAnI pUrva narakeSu baddhAyuSkaH SaSThapRthivyAM tamaHprabhAyAmilikAgatyA samutpadyamAnaHnA bhAgapaJca caturdazabhAgAn lokasya spRzatIti, dezaviratastvacyutadevaloke samutpadyamAnaH paJca lokasya caturdazabhAgAn spRzatIti sparzanA ca pratipattavyam , adhastu dezavirato 'ghaNTalAlA' nyAyenApi pariNAmamaparityajannotpadyate, tato'dhobhAgeSu na cintitaH, Aha ca cUrNikRt-"desavirato hedvAna uvavajai teNa paMca, uvari aJcayaM jAvatti bhaNiya" miti // tadevaM kSetramadhikRtya sparzanA proktA, atha bhAgasparzanA vaktavyA, kiM sAmAyikaM zrutAdi kiyadbhijIMvaiH spaSTaM, prAptapUrvamiti bhAvaH, ityetadupadarzayannAha___ sabajIvahiM suaM sammacarittAI sabasiddhehiM / bhAgehiM asaMkhiljehiM phAsiyA desaviraIo // 860 // ___ sarvajIvaiH sAMvyavahArikarAzyantargataiH zrutaM-sAmAnyenAkSarAtmakaM zrutaM spRSTaM, dvIndriyAdibhAvasya taiH sarvairapyanantazaH spRSTatvAt , tatra ca sAmAnyazrutasadbhAvAt , samyaktvacAritre sarvasiddhaiH spRSTe, tadanubhavamantareNa siddhatvAyogAt, bhAgaira-1 8 saGkhyeyaiH spRSTA dezaviratiH, iyamatra bhAvanA-sarvasiddhAnAmasa-khyeyA bhAgA buddhyA kriyate, tatraikamasaGkhyeyaM bhAgaM muktvA zeSaiH sarvairapyasa-khyeyairbhAgairdezaviratiH spRSTA, ekena tvasaGkhyeyena bhAgena na spRSTA, yathA marudevyA bhagavatyA, uktaM ca // 473 // cUrNI-asaMkhejehiM bhAgehiM desaviratiM kAuM pacchA cArittaM paDivajittA siddhI pattA, je puNa suddhAI ceva sammattacarittAI phAseUNa mokkhaM gayA te desaviratisiddhANamasaMkhejaibhAgo" iti // gataM sparzanAdvAram , idAnIM niruktidvAram,5 Join Education a l ainelibrary.org Page #63 -------------------------------------------------------------------------- ________________ SAMSHERMANCSGARH hai| tatra catarvidhasyApi sAmAyikasya kriyAkArakabhedaparyAyaiH zabdArthakathanarUpaM nirvacanaM niruktiH, tatra samyaktvasAmAyika-18 niruktimabhidhitsurAha sammaTTiI amoho sohI sambhAvadaMsaNaM bohI / avivajao mudidvitti evamAI niruttAI // 861 // samyagiti prazaMsAyAM, samyak-prazastA mokSAvirodhitvAt dRSTiH-darzanam, arthAnAM jIvAdInAmiti gamyate, samyag- dRSTiH 1 tathA mohanaM moho-vitathagrahaH na moho'mohaH avitathagrahaH 2 zodhanaM zuddhiH mithyAtvamalApagamAta, tattvArthazraddhAnarUpaM samyagdarzanaM 3 tathA sat-jinAbhihitaM pravacanaM tasya bhAvo-yathAvasthitaM svarUpaM sadbhAvastasya darzanam-upala-12 mbhaH sadbhAvadarzanaM 4 vodhanaM bodhiH-paramArthAvagamaH 5 atathA atasmin tadadhyavasAyo viparyayaH, na viparyayaH aviparyayaH, tattvAdhyavasAya iti bhAvaH6 tathA suzabdaH prazaMsAyAM, zobhanA dRSTiH sudRSTiH, evamAdIni samyagdarzanasya niruktAni-kriyAkArakabhedaiH paryAyAH // samprati zrutasAmAyikaniruktipradarzanArthamAha| akkhara sannI sammaM sAiyaM khalu sapajavasi ca / gamiyaM aMgapaviThaM sattavi ee sapaDivakkhA // 862 // iyaM ca pIThikAyAmeva vyAkhyAteti bhUyo na vyAkhyAyate // dezaviratisAmAyikaniruktipratipAdanAyAha virayAviraI saMvuDamasaMvuDe bAlapaMDie ceva / desikkadesaviraI aNudhammo'gAradhammo a|| 863 // viramaNaM virataM, bhAve ktapratyayaH, na viratiH aviratiH, viratena yuktA aviratirviratAviratiH, tathA saMvRtAH-sthagitAH, parityaktA ityarthaH, asaMvRtA-aparityaktAH, saMvRtAzca asaMvRtAzca saMvRtAsaMvRtAH sAvadyayogA yasmin sAmAyike tat saMva CROSAROSSSS Jain Educati o nal For Private Personal use only O w .jainelibrary.org Page #64 -------------------------------------------------------------------------- ________________ -56 16 // 474 // zrIAva-IC tAsaMvRtam , atrottarapadalopo yathA bhImaseno bhIma ityatra, tathA bAlavyavahArayogAt bAlaM paNDitavyavahArayogAt paNDitaM, samyaktvAzyakamala bAlaM ca tat paNDitaM ca bAlapaNDitaM, tathA dezaH-sthUlaprANAtipAtAdiH ekadezo vRkSacchedanAdistayoviratiH-viramaNaM yatyAM diniruktiH ya0 vRttI nivRttau sA dezaikadezaviratiH, tathA garIyAn sAdhudharmaH, sakalapApanivRttyAtmakatvAt, tadapekSayA'NuH-alpo dharmoM deza-18 upodghAte hai viratilakSaNaH aNudharmaH, tathA na gacchantItyagA-vRkSAstaiH kRtamA samantAt rAjate ityAgAraM-gRhaM tatra sthitAnAM dharmo' gAradharmaH, mayUravyaMsakAdittvAt madhyamapadalopI samAsaH // samprati sarvaviratisAmAyikaniruktipradarzanArthamAha sAmAi samai sammAvAo samAsa sNkhevo| aNavajaM ca parinnA paccakkhANe a te atttt|| 864 // samo-rAgadveSayorapAntarAlavI madhyasthaH, iNa gatI, ayanaM ayo, gamanamityarthaH, samasya ayaH samAyaH-samIbhUtasya sato mokSAdhvani pravRttiH, samAya eva sAmAyikaM, vinayAderAkRtigaNatvAt 'vinayAdibhya' iti svArthika ikaNa pratyayaH, ekAntopazAntagamanamiti bhAvaH 1, 'samayika miti samyakzabdArthe samityupasargaH, samyak ayaH samayaH-samyagdayApUrvaka jIveSu pravarttanaM, samayo'syAstIti 'ato'nekasvarAditi matvarthIya ikapratyayaH 2, tathA samyag-rAgadveSaparihAreNa vadanaM vAdaH samyagvAdaH, rAgAdiparityAgena yathAvadvadanamityarthaH 3, tathA 'asU kSepaNe' asanaM AsaH, kSepa ityarthaH, samzabdaH prazaMsArthaH, zobhanamasanaM samAsaH, saMsArAdvahirjIvasya jIvAt karmaNo vA kSepaNaM 4 tathA saMkSepaNaM saGkepaH-stokAkSaraM mahArtha // 474 // heca sAmAyika, tatra stokAkSaraM katipayAkSarAtmakatvAt mahArthaM dvAdazAGgapiNDArthatvAt 5, 'aNavajaM ceti avyN-paap| nAstyavadyamasminnityanavadyaM sAmAyikaM 6, tathA pari-samantAt pApaparityAgena jJAnaM parijJA sAmAyikaM 7, tathA parihara CARECAUCROREOGRASSAGE Eesti ASPISSARRARO AIPARE JainEducation For Private Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ NIyaM vastu prati AkhyAnaM-gurusAkSikanivRttikathanaM 8, ete aSTau saamaayikpryaayaaH| atha sAmAyikaparyAyANAmabhidhAnaM kimartha ?, ucyate, asammohapratipattyartham , tathAhi-yathA candraH zazI nizAkarorajanIkara uDupatirityevamAdiSu candraparyAyeSu AdityaH savitA bhAskaro dinakara ityevamAdiSu sUryaparyAyeSvabhihiteSu candrasUryaparyAyA'bhijJasya sata ekasmin zaziparyAye kenApyukta samastasUryaparyAyavyudAsena candraparyAyeSu yadivA sUryaparyAye ekasmin kenApyukta samastacandraparyAyaparityAgena sameSu sUryaparyAyeSu sampratyayo bhavati, natu muhyati, evaM caturNAmapi sAmAyikAnAM pRthak paryAyeSvabhihiteSu tadabhijJasya sata ekasya sAmAyikasyaikasmin paryAye'bhihite zeSasAmAyikaparyAyavyudAsena vivakSitasAmAyikaparyAyeSu sarveSu pratyayo bhavati, na tu mohaM yAtIti // sAmprataM sarvaviratisAmAyikaparyAyArthAnAmaSTAnAmapyanuSThAtRn yathAsaGkhyamaSTAveva dRSTAntabhUtAn mahAtmanaH pratipAdayannAha damadaMte 1 meaje 2 kAlagapucchA 3 cilAya 4 attea5| dhammarui 6 ilA 7 teyali 8 sAmaie aTThadAharaNA // 865 // sAmAyike-sarvaviratisAmAyike'STAnAmapi paryAyArthAnAM yathAkramamamUnyaSTAvudAharaNAni, tadyathA-sAmAyikazabdArthAnuSThAne damadanto maharSiH, samayikazabdArthAnuSThAne metAryaH, samyagvAdazabdArthAnuSThAne kAlakAcAryapRcchA, samAsazabdArthAnu-18 ThAne cilAtisutaH, saGkepazabdArthAnuSThAne AtreyaH, ayaM copalakSaNaM kapilAdInAM, anavadyazabdArthAnuSThAne dharmaruciH, A.sU.80 Jain Education For Private & Personel Use Only jainelibrary.org Page #66 -------------------------------------------------------------------------- ________________ K sAmAyike zrIAva- parijJAzabdArthAnuSThAne ilAputraH, pratyAkhyAnazabdArthAnuSThAne tetalisutaH, eSa gaathaasmaasaarthH|| bhAvArthastu kathAnakebhyo'va-| zyakamala-14 seyaH, tatra 'yathoddezaM nirdeza' iti damadantAnagAracaritavarNanamadyakAlamanuSyANAM saMvegotpAdanAya kriyate damadantaH ya0 vRttI ta hatthisIsayaM nagaraM, tattha damadaMto raayaa| ito ya-hatthiNAure nayare paMca paMDavA, tesiM ca tassa ya paropparaM vairaM, jato upodghAte tehiM paMcahiM paMDavehiM damadaMtassa jarAsaMghamUlaM rAyagihaM gayassa tassa saMtio u sabo visao daDDo lUDito ya, annayA damadaMto Agato, teNa hasthiNApuraM rohiyaM, te bhaeNa na niMti, to damadaMteNa bhaNiyA-sIyAlA ceva tumbhe, suNNagavisae jhicchi||475|| |yamAhiMDaha, jAva ahaM jarAsaMghasagAsaMgato tAva mama visayaM lUDeha, iyANiM niSphiDaha, te na niti, tAhe savisayaM gato, aNNa yA niviNakAmabhogo pavaito, tato egallavihAraM paDivanno, viharaMto hathiNAuraM gato, tassa bAhiM paDimaM Thito, juhidviTrAleNa aNujatsAniggaeNa vaMdito, pacchA sesehivi cauhiM paMDavehiM vaMdito, tAhe dujohaNo Agato, tassa maNussehiM kahi-18 yaM-jahA so eso damadaMto, teNa so mAraliMgeNa Ahato, pacchA khaMdhAvAreNa enteNa patthara pattharaM khivaMteNa patthararAsIkato, juhiDillo niyatto pucchei-ettha sAhU Asi, se kahiyaM-esa so patthararAsI dujohaNeNa kato, tAhe so aMbADito, te yA pattharA avaNIyA, teleNa abhaMgito khAmito ya, tassa kira bhagavato damadaMtassa dujohaNe paMDavesu ya samo bhAvo Asi,13 evaM kAya // amumevArtha pratipAdayannAha // 475 // nikkhaMto hathisIsAoM damadaMto kAmabhogamavahAyAnavi rajai rattesuMduhesu na dosamAvaje // 151 // (bhA0) hastizIpannigarAt niSkrAntaH-pravrajito damadanto rAjA kAmabhogAnapahAya, kAmapradhAnA bhogAH-zabdAdayastAn pari HELECROCENCREASACRESCANA Jain Educational For Private Personal Use Only Jainelibrary.org Page #67 -------------------------------------------------------------------------- ________________ Jain Educat tyajya, sa ca nApi rakteSu-anurakteSu rajyate - prItiM karoti, nApi dviSTeSu doSamApadyate, varttamAnakAlanirdezastatkAlApekSayA, yuktaM caitat yato munaya evaMvidhA eva bhavanti // tathA cAha vaMdijamANA na samukkasaMti, hIlijjamANA na samujjalaMti / daMteNa citteNa carati dhIrA, muNI samugdhAiarAgadosA || 866 // vandyamAnA munayo na samutkarSanti na samutkarSaM yAnti, nApi hIlyamAnAH - nindyamAnAH samujjvalanti - kopAniM prakaTayanti, kintu dAntena-upazAntena cittena dhIrA munayaH samudghAtitarAgadvepAzcaranti // to samaNo jai sumaNo bhAveNa ya jai na hoi pAvamaNo / sayaNe ya jaNe asamo samo a mANAva mANesu // 867 // iha samaNa iti na kevalaM zramaNa ucyate, kintu prAkRtazailyA samanAH, apica samanAH 'to'ti tataH - tadA bhaNyateyadi zobhanaM - dharmmadhyAnAdipravRttaM mano yasyAsau sumanA bhavati, tathA bhAvena - AtmapariNAmalakSaNena na bhavati pApamanAH, nidAnapravRttapApamanA na bhavatIti bhAvanA, tathA khajane ca bhrAtrAdike jane vA anyasmin samaH - tulyaH, samazca mAnA|pamAnayoH // tadA hi yathAvasthitamanoyuktatayA samanA iti vaktuM zakyate // natthi a se koi beso pio a savesu caiva jIvesu / eeNa hoi samaNo eso anno'vi pajAo // 868 // nAsti 'se' tasya sAdhoryadi kazcanApi dveSyaH priyazca saGghaTTanaparitApanopadravaNAdikriyAto nivRttatayA, sarveSveva jIveSu tional jainelibrary.org Page #68 -------------------------------------------------------------------------- ________________ samayike metArya: SAUSISUSTUS zrIAva- 6 sarveSAmapi jIvAnAM, tata etena kAraNena bhavati samanAH eSaH, prAkRtazailyA samaNa ityasyAnyaH paryAyaH, apiH sambhAvane, zyakamala- evamanye'pi tattadarthaghaTanAt paryAyAH smbhaavniiyaaH|| ya. vRttI - samprati metAryakathAnakam-sAkete nagare caMdavaDaMsao rAyA, tassa duve pattIo-sudaMsaNA ya piyadasaNA ya, tattha sudaMsa-13 upodghAte hiNAe duve puttA-sAgaracaMdo muNicaMdo ya, piyadaMsaNAevi do puttA-guNacaMdo bAlacaMdo ya, sAgaracaMdo juvarAyA, muNicaMdassa ujjeNI dinnA kumArabhottIe // io ya-caMDavaDiMsato rAyA mAhamAse paDimaM Thito vAsaghare, sAgAraM karei, jAva dIvago // 476 // jalaitti, tassa sejjAvAlI ciMtei-dukkhaM sAmI aMdhakAre acchihiti, tAe bIe jAme vijjhAyaMte dIvage tellaM chuDhe, so tAva jalito jAva addharatto, tAhe puNo'vi telaM chUDhaM, tato tAva jalito jAva taio paharo, puNovi tellaM chUDhaM, tato sukumArasarIro vihAyaMtIe rayaNIe veyaNAbhibhUto kAlagato, pacchA sAgaracaMdo rAyA jAto, annayA sA mAisavattiM bhaNaigeNha raja, puttANa te bhavautti, ahaM pacayAmi, sA necchai, eeNa rajaM AyattaMti, tato so aijANanijANesu rAya rAyalacchIe dippaMtaM pAsiUNa ciMtei-mae puttANa rajaM dijaMtaM na icchiyaM, te'vi evaM sobhaMtA, iyANiM mAremi, chiddANi maggai, so ya rAyA chuhAluto, teNa sUyassa saMdesato dino-etto ceva puvaNhiyaM paTThavejjAsi, jaha virAmi, sUeNa sIhakesarato moyago ceDIe hatthe visajjito, piyadaMsaNAe diTTho, bhaNai-pecchAmi gaMti, tIe appito, puvamaNAe visamakhiyA hatthA kayA, tehiM so viseNa makkhito, pacchA sA bhaNai-aho surahI moyagotti, paDi appito ceDIe, tAe gaMtUNa raNNo samappito, te'vi do kumArA rAyasagAse acchaMti, teNa ciMtiyaM-kiha ahaM eehiM chuhAiehiM khAissaM ?, teNa jati vihAyaMtIe rayaNIe vevaNa pacayAmi, sAne zata na icchiyaM, te'vi // 476 // sa Jain Education c oal For Private & Personel Use Only Gmainelibrary.org Page #69 -------------------------------------------------------------------------- ________________ Jain Education duhA kAUNa tesiM doNhavi so dinno, te khAiDamAraddhA, jAva visavegA AgaMtuM pavattA, rAiNA saMbhaMteNa vejjA saddAvitA, suvaNNaM pAiyA, sajA jAyA, dAsI saddAviyA, pucchiyA bhaNai-na keNavi diTTho, navarameyANaM mAyAe parAmuTTho, sA saddAviyA, nAyA jahA esA kAritti, tAhe aMbADiyA, bhaNiyA ya- jahA pAve! tayA necchasi rajaM dijjaMtaM, iyANimahaM akayaparalogasaMbalo saMsAre chUDho hototti, tato tesiM rajjaM dAUNa pavaito // aNNayA saMghADato sAhUNa ujjeNIto Agato, so pucchitotattha niruvasaggaM ?, te bhaNaMti-niruvasaggaM, navaraM rAyaputto purohiyaputto ya bAheti pAkhaMDatthe sAhuNo ya, tato sAgaracaMdamuNI amariseNaM tattha gato, sAhUhiM vissAmito, te ya sAhU saMbhoiyA, tehiM bhikkhAvelAe bhaNito- ANijau, so bhaNai-ahaM attalAbhito, navaraM ThavaNakulANi sAhaha, tehiM se cellato dinno, so taM purohiyagharaM daMsittA Agato, imo'vi tattheva paviTTho, vaDDeNaM saddeNaM dhammalAbhei, aMteuriyAto niggayAto hAhAkAraM kareMtIto, so vaDDavaDDusaddeNaM bhaNai - kiM evaM sAvie ! iti ?, te niggayA bAhiM, bAraM baMdhaMti, pacchA bhaNati-naJcasu, so paDiggahaM ThavittA paNaccito, te na yANaMti vAeuM, bhaNaMti- jujjhAmo, dosvi ekasarAe AgayA, mammesu AyA, jahA jaMtANi tahA khalakhalAviyA, tato nisardu haNiUNa vArANi ugghADittA gato, ujjANe acchai, rAiNo kahiyaM, teNa maggAvito, sAhU bhAMti - pAhuNato Agato, na yANAmo, gavesaMtehiM ujjANe diTTho, rAyA Agato, teNa khAmito, necchai mottuM, jai pacayaMti to muyAmi, tAhe pucchiyA, paDissuyaM, tato egastha gahAya cAliyA, jahA sahANe ThiyA saMdhiNo, loyaM kAUNa paJcAviyA, rAyaputto sammaM karei-mama pittiutti, purohiyasuto durguchai, amhe eeNa kavaDeNa padyAviyA, dovi mariUNa devalogaM gayA, saMgAraM kareMti, saMgAro nAma saGketaH, lainelibrary.org Page #70 -------------------------------------------------------------------------- ________________ ACES zrIAva- jo paDhamaM cavai teNa so saMbohiyaco, purohiyasuto caiUNa tIe duguMchAe rAyagihe meIe pohe Agato, tause seTiNI umAkvAnadAsamayike zyakamala- | siyA, sA esA maMsaM vikkiNai, tIe bhaNNai-mA aNNattha hiMDAhi, ahaM saba kiNAmi, evaM divase divase jANeha, evaM metAryaH ya0 vRttau tAsiM pII ghaNA jAyA, tAhe tIse sedviNIe gharassa samosiyA ThiyA, samosiyA nAma pAtivesanI, sA va seDhipI niMdU, upodghAte tato medIe rahassiyaM ceva putto dinno, seTTiNIe dhUyA mayA jAyA, sA meIe gahiyA, pacchA sA seTTicI taM dAragaM mehae 6 pAesu pADei-tujjha pabhAveNa jIvautti, teNa se nAma kayaM meyanotti, saMvaDDito, kalAto gahiyAto, saMbohinaMto deveva maca // 477 // saMbujjhai, tAhe aTThaNhaM ibmakannagANaM egadivaseNaM pANiM gAhito, sibiyAe nagaraM hiMDai, devo'vi meyaM aNucavicho rovinamAraddho, jai mama dhUvA jIvantI tIsevi ajjavivAho kato hoto, bhattaM ca meyANa kayaM hontaM, tAhe sAe meie jahAvana | siTuM, tato ruTTho devANubhAveNaM gaMtuM sibiyAto pADito, bhaNito-tumaM asarisIto pariNesi,khaDDAe chUDho, tAhe devo bhapatikiha iyANiM?, so bhaNati-mahaMto avanno jAto, to etto moehi, to kaMci kAlaM acchAmi, (kettiyaM, bArasa varisANi, to bhaNai-kiM karemi !, bhaNati-raNNo dhUyaM davAvehi, tao) sabAto kiriyAto ohADiyAto bhavissaMti, tAhe se galatI hai |dino, so rayaNANi vosiraha, teNa rayaNANaM thAla bhariyaM, teNa piyA bhaNito-raSNo dhUyaM vareha, ravaNANaM thALa bharitA gato, kiM maggasi 1, dhUyaM, nicchaDho, evaM divase divase thAlaM rayaNANaM bhariUNa gacchai, rAyA geNhai, abhao maNA-kalo ThArayaNANi ?, so bhaNai-chagalato hadai, abhao maNai-amhaM dijau, ANIto, maDagaMdhANi vosirai, abhato ciMsada-deva NubhAvo eso, kiMtu parikkhijau, tato bhaNito-rAyA dukkha vebhArapavayaM sAmi caMdato jAi, rahamAgaM kareha, sojato, kiha iyANi ?, so bhaNati-mahataraNA dhUyaM davAvehi, taora savApiyA bhaNito-raSNo bhUyaM vanai, abhao bhaNA // 477 // Jain Education For Private Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Jain Educatio ajjAvi dIsai, bhaNito--pAgAraM sovaNNaM kareha, kato, puNo'vi bhaNito, jai samuhamANesi, tattha pahAto suddho hohisi to te dAhAmo, ANIto, velAe NhAvio, diNNA dhUyA, kato vivAho ya sibiyAe hiMDateNa, tAto'vi se aNNAto ANIyAto, evaM bhoge bhuMjai, bArasa varisANi, pacchA bohito, mahilAhivi bArasa varisANi maggiyANi, dinnANi, caDavIsAe vAsehiM sabANivi pavaiyANi, navapuvI jAto, ekalavihArapaDimaM paDivanno, tattheva rAyagihe hiMDaI, suvaNNakAragihamaigato, so ya seNiyassa sovaNNiyANaM javANaM aTThasayaM karei, veiyaccaNiyAe, te parivADIe kArei, tisaMjhaM, tassa gihaM sAhU atigato, sassa egrAe vAyAe bhikkhA ninINiyA, tato so majjhe gato, te ya javA koMcageNa giliyA, so ya Agato, na pecchai, raNNo ya ceiyaccaNiyAe belA Dhukkar3a, ajja aTTha khaMDANi kIrAmitti, sAhuM saMkati, pucchara, tunhiko acchA, tAhe sIsAveDheNa baMdhai, bhaNito ya-sAha keNa gahitA ?, tAhe tahA Avedito jahA bhUmIe acchINi par3iyANi, kuMcago dAruM phoDenteNa silikAe Ahato galae, teNa te javA vaMtA, logo bhaNai-pAva ! ete se javA, sovi bhayavaM taM beyaNaM ahiyAsaMto kAlagato siddho ya, logo Agato, diTTho mevajjo, raNNo kahiyaM, vajjhANi ANatANi, gharaM caisa paiyANi bhaNati - sAvaga ! dhammeNa vaDAhi, mukkANi, bhaNai-jai uppavayaha to te kaballIe kaDDemi, evaM samaiyaM apane pare ya kAyavaM // tathA ca kathAnakAyeM dezapratipAdanArthamAha jo kuMcagAvarAhe pANidayA kuMcagaM tu naaikkhe| jIviyamaNupetaM meajjarisiM nama'sAmi // / 869 / / yaH kasyAparAdhe sati prANidayayA hetubhUtayA sUtre vibhaktilopa AryatvAt krauJcakaM nAcaSTe eva, tuzabda eka w.jainelibrary.org Page #72 -------------------------------------------------------------------------- ________________ zrIAva- kArArtho bhinnakramazca, apitu svaprANatyAgaM vyavasitA, tamanukampayA jIvitamAtmano'napekSamANaM metASa namasyAmi // [ metAryakAzyakamala- nippaDiANi danivi sIsAveDheNa jassa acchINi / na ya saMjamAoM calio meajjo maMdaragiri va // 870 // haiM lakAcAryayA vRttI pU niHspheTite-niSkAsite bhUmau pAtite iti, atra dve api zIrSAveDhena-zirobandhanena yasyAkSiNI, sa evamapi kadarthyamAno- kathAnake sapodghAte 'nukampayA na ca-naiva cazabdasyAvadhAraNArthatvAt , saMyamAJcalito metAryo maMdaragirivat svasthAnAda vAtAdibhiratastaM metAryarSi namasyAmIti sambandhaH / dvAram / idAnI samyagvAde kathAnakam-turumiNIe NagarIe jiyasattU rAyA, tattha bhaddA nAma // 478 // dhijjAiNI, putto se datto, mAmago se dattassa ajakAlago, so ya pavaito, so ya datto jUyapasaMgI majjapasaMgI olaggiumAraddho, pahANadaMDo jAto, kulaputtae bhiMdittA rAyA dhADito, sorAyA jAto,jaNNA aNeNa subahU jaTThA, aNNayA taM mAmagaM pecchai, tuTTho bhaNai-dhammaM suNemi, tato pucchai-jaNNANaM kiM phalaM ?, sobhaNai-kiM dhamma pucchasi, dhamma kahei, puNo'vi pucchai, naragANaM paMthaM pucchasi ?, adhammaphalaM kahei, puNo'vi pucchai, asubhANaM kammANaM udaye pucchasi', taMpi parikahei, puNo'vi pucchai, tAhe bhaNai-narayA phalaM jaNNANaM, ruTTho bhaNai-ko paJcato?, Ayarito bhaNai-jahA tumaM sattame divase suNagakuMbhIe paccihisi, ettha'vi ko paccato?, jahA tumaM sattame divase sannA muhe gamissai, ruho bhaNai-tujjha ko maccU ?, bhaNai-ahaM suiraM kAlaM pavaja kAuM devalogaM gacchissAmi, ruTTho bhaNai-rubhaha, te daMDA niviNNA, tehiM so ceva // 478 // rAyA AvAhito-ehi jeNa evaM baMdhittA appemo, so ya pacchanno acchai, tassa divasA vissariyA, sattame divase rAyajApahaM sohAvei, maNussehiM rakkhAvei, ego ya devakuligo pupphakaraMDagahatthagato pacUse pavisati, saNNA vosirittA pupphehiM / ACESSESSMUSA Jain Education a l For Private & Personel Use Only Neelainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ Jain Education Int ohADei, rAyAvi sattame divase AsacaDagareNa nIi, jAmi taM samaNagaM mAremi, jAva aNNeNaM AsakisoreNaM saha pupphehiM ukkhiviyA khureNa sannA, pAdo bhUmIe Ahato, tAhe teNa sannA muhamatigayA, teNa NAyaM-jahA mArijjAmi, tato daMDANa aNApucchAe niyattiumAraddho, te daMDA jANaMti- nUNaM rahassaM bhinnaM, jAva gharaM pavisai tAva geNhAmo, gahito, iyaro rAyA ANIto, teNa kuMbhIe suNae taM ca chubhittA dAraM dinaM, heTThA aggI pajjAlito, te suNayA tAvijjaMtA khaMDakhaMDehiM chiMdaMti, evaM sammAvAto kAyavo jahA kAlagajeNaM // tathA cAmumevArthamabhidhitsurAha datteNa pucchio jo jannaphalaM kAlao turamaNIe / samayAi AhieNaM sammaM vuiaM bhayaMteNaM // 871 // dattena dhigjAtinRpatinA yaH kAlako muniH pRSTo yajJaphalaM turamiNyAM nagaryAM tena bhadaMtena- paramakalyANayoginA samatayA Ahitena - madhyasthatayA gRhItena ihalokabhayamanapekSya samyak uktaM mA bhUdvacanAdadhikaraNapravRttiH // dvAram // samAsadvAramidAnIM tatra kathAnakam - ego dhijAito paMDiyamANI, sAsaNaM khiMsai, so vAe painnAe uggAhiUNa parAjiNittA pacAvito, pacchA devayAe coiyassa uvAgayaM, durguchaM na muMcati, sannAyagA ya se uvasaMtA, AgArI se nehaM na chaDDui, kammaNaM dinaM, kahaM me vase hojjA ?, mato, devaloge uvavanno, sAvi taNNivedeNa pavaiyA, aNAloiya ceva kAlaM kAUNa devaloge uvavannA, tato so caiUNa rAyagihe nagare dhaNasatthavAho, paMca se puttA, tassa cilAiyA ceDI, tIse putto uvavanno, nAmaM ca se kayaM cilAi - gotti, iyarIvi tasseva dhaNassa paMcaNhaM puttANamuvari dAriyA jAyA, susamA se nAmaM kathaM, so ya cilAgo tIe bAla ainelibrary.org Page #74 -------------------------------------------------------------------------- ________________ cilAtiputrakathA zrIAva- ggAho dino, aNAlIo karei, tAhe nicchUDho, sIhaguhaM corapallimatigato, tattha aggapahArI NissaMso ya, coraseNAvatI zyakamala- mato, so seNAvatI jAto, annayA core bhaNai-rAyagihe ghaNo nAma satthavAho, tassa dhUyA susamA nAma dAriyA, tahiM ya0 vRttI vaccAmo, dhaNaM tubhaM susamA majjhaM, tato osoyaNiM dAuM NAma sAhaMtA AgayA, dhaNo saha puttehiM Adharisio, te'vitaM upodghAte gharaM pavisittA ceDiM gahAya pahAviyA, dhaNeNa nagaragotiyA saddAviyA mama dhUyaM niyatteha, davaM tujhaM, corA bhaggA, logo dhaNaM gahAya niyatto, iyaro saha puttehiM cilAyassa maggato laggo, cilAtovi dAriyaM gahAya nassai, jAhe sarIreNa na taraha // 479 // susamaM vahilaM, ime'vi DhukkA, tAhe susamAe sIsaM gahAya patthito, iyare dhADitA niyattA, chuhAe paritAviti, tAhe dhaNo putte bhaNai-mamaM mArettA khAha, tAhe nagaraM vaJcaha, te necchaMti, jeho bhaNai-mamaM mArittA khAha, evaM jAva Daharato, tAhe | piyA se bhaNai-mA annamannaM mAremo, eeNaM cilAeNaM vavaroviyaM susamaM khAmo, evaM te AhAriyA puttimaMsaM, evaM saghasAhu|ssavi AhAro puttamaMsovamo kAraNito, uktaM ca-"vraNalepAkSopAGgavadasaGgayogabharamAtrayAtrArtham / pannaga ivAbhyavaharedAhAraM putrapalavacca // 1 // "( prazamaratau ) teNa AhAreNa nagaraM gayA, puNaravi bhogANa AbhAgI jAyA, evaM sAhUvi nevANasuhassa, so'vi cilAto teNa sIseNaM hatthagateNaM disAmUDho jAva egaM sAhuM AyAvetaM pecchai, taM bhaNati-mama saMkheveNa dhammaM kahehi, mA evaM te sIsaM pADissAmi, sAhuNA bhaNito-uvasamo vivego saMvaro ya, eyANi gahAya egaMtaM gato, tattha ciMtiumAraddho-uvasamo kAyavo kohAINaM, ahaM ca kuddho, tahA vivego dhaNasayaNassa kAyabo, tato taM sIsaM asiM dUca eDei, tahA saMvaro iMdiyasaMvaro NoiMdiyasaMvaro ya so kAyabo, evaM jhAyai, jAva lohiyagaMdheNa taM kIDiyAto khAiumA CHRISROGRLSCREGNESCROSAROKAR // 479 // - Jain Education For Private Personal use only inelibrary.org Page #75 -------------------------------------------------------------------------- ________________ SAGSUSURISESSA raddhAto, so tAhiM jahA cAlaNI tahA kato, pAyasirAhiMto jAva sIsakaroDI tAva gayAto, tahavi na jhANAto calitoda tathA cAmumevArtha pratipAdayannAhajo tihiM paehiM sammaM samabhigao saMjamaM samArUDho / uvasama-vivega-saMvara cilAiputtaM namasAmi // 872 // / yaH tribhiH pAdaiH 'sammati samyaktvaM samabhigataH-prAptaH, tathA saMyama samArUDhaH, kAni trINi padAnItyata Aha-upazamo meM vivekaH saMvara iti, tatropazamaH-krodhAdinigrahaH vivekaH svajanasuvarNAdityAgaH, saMvaraH-indriyanoindriyagopanaM, tamitthaMbhUtamupazamavivekasaMvaralakSaNapadatrayazravaNataH saMyamasamArUDhaM cilAtIputraM namasyAmi // ahisariA pAehiM soNiagaMdheNa jassa kiiddiio| khAyaMti uttamaMgaM taM dukkarakArayaM vaMde // 873 // ___ abhisRtAH-praviSTAH pAdAbhyAM zoNitagandhena yasya avicalitAdhyavasAyasya kITikA bhakSayaMti uttamAGgaM, zoNitagandhena yasya pAdazirAbhiH pravizya kITikA madhyabhAgaM bhakSayantyastAvad gatA yAvaduttamAGgam , upariSTAcAlanIva kANitamityarthaH, tamitthaM duSkarakArakaM vande, cilAtIputramiti varttate // dhIro cilAiputto mUiMgaliyAhiM cAliNiva kto| so tahavi khajamANo paDivanno uttamaM attuN|| 874 // dhIraH-sattvasampannazcilAtIputraH 'mUiMgaliyAhiM' iti kITikAbhirbhakSyamANazcAlanIvat kRtaH yastathApi-tenApi prakAreNa khAdyamAnaH san pratipanna uttamArtha, zubhapariNAmAparityAgAt // ___addhAijehiM rAiMdiehiM pattaM cilAiputteNaM / deviMdAmarabhavaNaM accharagaNasaMkulaM rammaM // 875 // - KASCORECASIRSACARECAUCLICAESCORCAM Jain Educat onal For Private Personal use only tA Doww.jainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ zrIAva zyakamala ya0 vRttau upodghAte // 480 // Jain Education ardhatRtIyai rAtriMdivaiH-ahorAtraiH prAptaM cilAtIputreNa devendrasyeva amarabhavanaM devendrAmarabhavanam apsarogaNasaGkulaM / ramyamiti // dvAram // saGkSepadvAramadhunA - sayasAhassA gaMdhA sahassa paMca ya divaddhamegaM ca / ThaviA egasiloge saMkhevo esa nAyavo // 876 // cAra bAla vassI sayasAhasse gaMthe kAuM jiyasattuM rAyANamuvaTThiyA-amha satyANi suNehi, tumaM paMcamo logapAlo, teNa bhaNiyaM-kettiyaM 1, te bhAMti - cattAri saMhiyAto sayasAhassIto, so bhaNai - ecireNa kAleNaM mama rajjaM sIyai, tato addhaM arddha kathaM, tahavi rAyA na paDicchai, evaM addhaM addhamosArijaMtaM jAva ekkeko silogo Thito, taMpi na suNai, tAhe tehiM cauhiM niyamayapadarisaNasahiyo eko silogo kato, sa cAyam-" jIrNe bhojanamAtreyaH, kapilaH prANinAM dayA / bRhaspatira vizvAsaH, pAJcAlaH strISu mArdavam // 1 // " Atreya evamAha-jIrNe bhojanaM sevanIyamArogyArthinA, evaM pratyekaM yojanA kAryA, evaM sAmAyikamapi caturdaza pUrvArthasaGgrahAt saGkSepo varttate iti // gataM saGkSepahAram, idAnImanavadyadvAraM, tatra kathAnakam - vasaMtapure nagare jiyasattU rAyA, dhAriNI devI, tIse putto dhammaruI, so ya rAyA thero, annayA tAva so pabaiukAmo dhammaruissa rajjaM dAumicchara, so mAyaraM pucchai-kIsa tAto rajjaM paricayai 1, sA bhaNai-rajaM saMsAravaddhaNaM, so bhaNai-mamavi na kajjaM tato so'vi saha piyareNa tAvaso jAto, tattha amAvAsA hohitti gaMDao ghosei Asamesu - kalaM amAvasA hohi, ito pupphaphalANaM saMgahaM kareha, kalaM na vaTTei chiMdiu~, dhammaruI ciMtei - sabakAlaM na chiMdejjA to suMdaraM hojjA, aNNayA sAhU amAvAsAe tAvasAsamassa adUreNa volaMti, te dhammaruI pecchiUNa bhaNati bhayavaM ! kiM tujjhaM aNA AtreyadhamarucI // 480 // ainelibrary.org Page #77 -------------------------------------------------------------------------- ________________ A. sU. 81 Jain Education kuTTI natthi ?, to aDaviM jAha, te bhati-amhaM jAvajjIvaM aNAkuTTI, so saMbhaMto ciMtiumAraddho, sAhUvi gayA, jAI saMbhariyA, patteyabuddho jAto || amumevArthamabhidhitsurAha-- soUNa aNAuhiM aNabhIo vajjiUNa aNagaM tu / aNavajayaM uvagao dhammaruI nAma aNagAro // 877 // zrutvA - AkarNya AkuTTanamAkuTTi :- chedanaM, hiMsetyarthaH, na AkuTTiranAkuTTiH tAM sarvakAlikImAkarNya 'aNabhItaH' aNavaNeti daNDakadhAtuH, aNati-gacchati tAsu tAsu yoniSu jIvo'neneti aNaM pApaM tadbhItaH varjayitvA aNagaM tu, parityajya sAvadyayogamityarthaH, varjanIyo varjyaH aNasya varjyaH aNavarjyaH tadbhAvastattA tAM aNavarjyatAmupagataH - prAptaH, sAdhuH saMvRtta iti bhAvaH, dharmmaru| cirnAmAna gAraH // gatamanavadyadvAram, samprati parijJAnadvAram, tatra kathAnakamilAputrasya, tacca prAgevAbhihitamiti gAthocyateparijANikaNa jIve ajjIve jANaNAparinnAe / sAvajjajogakaraNaM parijANai so ilAputto // 878 // parijJAya jIvAn ajIvAMzca 'jANaNApariNNAeM'tti jJaparijJayA sAvadyayogakaraNaM paDijANai so ilAputto, sAvadyayogakriyAM parijANaitti pratyAkhyAnaparijJayA parijAnAti sa ilAputraH // gataM parijJAnadvAram idAnIM pratyAkhyAnadvAram, tatra kathAnakam - tetalipuraM nagaraM, kaNagaraho rAyA, paumAvatI devI, rAyA bhogalolo jAe jAe putte viyaMgei, tetalisuto amacco kalAdo, teNa mUsiyAro seTThI tassa dhUyA poTTilA AgAsatale diTThA, maggiyA laddhiyA, amacco paumAvatI ya paropparaM bhaNatiegaM kahavi kumAraM saMrakkhAmo, so tava mama ya bhikkhAbhAyaNaM bhavissati, mama udare putto evaM rahassagayaM sAravemo, saMpattIe poTTilA devI ya samaM ceva pasUyA, poTTilAe dAriyA devIe dinnA, devIe kumAro poTTilAe, so saMvaddhai, kalAto ya Jainelibrary.org Page #78 -------------------------------------------------------------------------- ________________ zrI Ava zyakamala ya0 vRttau | upodghAte // 481 // Jain Education giNes, annayA poTTilA tetalissa aNiDDA jAyA, nAmamavi na geNhai, annayA sA pavaiyAto pucchai-asthi kiMci jANaha ? jeNa ahaM piyA hojjA, tAto bhaNati-na vaTTai eyaM kaheuM, dhammo kahito, saMvegamAvaNNA pucchai-pavayAmi, bhaNai - jai bohesi, tAe paDissuyaM, sAmannaM kAuM devalogaM gayA, so ya rAyA mato, tAhe paurassa daMsei kumAraM rahassaM ca bhiMdei, tAhe so rajje ahisitto, mAyA kumAraM bhaNai - teyalisuyassa suhu baTTejjAsi, tassa pahAveNa taM rAyA jAto, tassa nAmaM kayaM kaNagajjhato, tAhe sabaTThANesu amaco ThAvito, devo taM bohei, na saMbujjhai, tAhe rAyANagaM vipariNAmei, jato ThAi tato rAyA parammuho ThAi, bhIto gharamAgato, so'vi pariyaNo nADhAi, suhuyaraM bhIto, tAhe tAlapuDhaM visaM khAi, na marai, kaMko asI khaMdhe vAhito, na chiMdai, ubbaMdhara, rajjU chinnA, pacchA pAhANaM galae baMdhittA atthAhaM pANiyaM pavisai, tatthavi thAho jAto, tAhe taNakUDe aggiM kAuM paviDo, tatthavi na Dajjhai, tato nagarIto niSphiDittA aDaviM pavisai, tattha jAva khaNametaM jAi to hatthI vegeNa Agacchai, purato mahatI pavAyakhaDDA, ubhato bahalaMdhayAreNa acakkhUphAso, majjhe ya sarA paDaMti, tAhe tattha Thito ciMtei poTTilA jai maM nitthArejjatti, evaM kyAsI - hA poTTile ! Auso poTTile ! katto vayAmo ?, AlAvage bhaNai, jahA tetaliNAe, tAhe sA bhaNai - bhIyassa bho ! khalu pabajjA tANaM, Aurassa bhesajjakiccaM saMtassa vAhaNakicaM, mahAjale vahaNakiccaM evamAdI AlAvagA, taM daTTaNa saMbuddho, bhaNai - rAyANaM uvasAmehi, mA bhaNihiti - ruDo pabaito, tAe sAhariyaM, tAva samaMtato maggijjai, raNNo kahiyaM, saha mAyAe niggato, khAmettA pavesito, nikkhamaNaM, sibiyA nINito, pabaito ya // cUrNikArastvevaM kathitavAn- "bhIyassa khalu bho ! pabajjA tANaM Aurassa bhesajjakizca miccAI A anavadyaparijJApratyA khyAnAni tetali kathA // 481 // lainelibrary.org Page #79 -------------------------------------------------------------------------- ________________ lAvage doccaMpi taccapi vaittA jAmeva disiM pAunbhUyA tAmeva disiM paDigayA, tato NaM tassa aNuciMtemANassa subheNaM pariNAmeNaM jAtissaraNaM samuppaNNaM, evaM khalu ahaM jaMbuddIve mahAvidehe pukkhalAvaivijae poMDaragiNIe nayarIe mahApaume nAma rAyA hotthA, therANaM aMtie pavaie, sAmAiyamAiyAI cauddasa pubAI ahijjittA bahUI vAsAI sAmannapariyAgaM pAuNittA mAsiyAe saMlehaNAe AloiyapaDikkaMte samAhipatte kAlaM kiccA mahAsukke kappe devattAe uvavanne, tae NaM tao caittA iheva jaMbuddIve dIve bhArahe vAse tetalipure nayare tetalissa amaccassa dArae jAte, taM seyaM khalu mama pubadiTThAI mahavayAI sayameva uvasaMpajjittANaM viharittae, tato jeNeva pamayavaNo ujANo teNeva uvAgamma asogavarapAyavassa heTThA suhanisanne, tattha tassa aNuciMtemANassa puvAdhIyAI coddasapuvAI sayameva abhisamannAgayAI, tate NaM se subheNa ajjhavasANeNaM kevalI jAte, ahAsaMnihitehiM devehiM mahimA kayA, imIse kahAe laddhaDhe samANe kaNagajhao rAyA mAyAe samaM sabaddhIe AgaMtUNa khAmei, dhammaM kahei, sAvage jAte; bhayavaM kevalI ajjhayaNaM bhAsai, evaM teNa paJcakkhANeNa samayA kayA, sAvadyayogAH pratyAkhyAnaparijJAtA ityrthH| atra gAthA paJcakkhe iva dardu jIvAjIve ya puNNa-pAvaM ca / pacakkhAyA jogA sAvajjA tealisueNaM // 879 // pratyakSAniva dRSTvA jIvAjIvAn puNyaM pApaM ca samyak caturdazapUrvasmaraNAt pratyAkhyAtA yogAH sAvadyAH tetlisuten| gataM niruktidvAram // samAtA upodghaatniyuktiH|| Jain Educatio L n al C a inelibrary.org XU Page #80 -------------------------------------------------------------------------- ________________ sUtraguNadoSAH zrIAva-1 zyakamalayagirIyavRttI sUtrAnugamaH // 482 // OSAASAASAASAASAHARA atha sUtrasparzikaniyuktyavasaraH, sA ca prAptAvasarA'pi nocyate, yasmAdasati sUtre kasyAsAviti, tataH sUtrAnugame tAM vakSyAmaH, Aha-yadyevaM kimiti tasyAH khalvihopanyAsaH?, ucyate-niyuktimAtrasAmAnyAt / samprati sUtrAnugamo'vasaraprAptaH, tatra sUtramuccAraNIyaM, tacca kiMbhUtamiti lakSaNagAthA apparagaMthamahatthaM battIsAdosavirahiyaM jaM ca / lakkhaNajuttaM suttaM aTThahi ya guNehiM uvaveyaM // 880 // alpagranthaM ca tat mahArtha ceti vizeSaNasamAsaH, alpagranthamahArtha yathA 'utpAdavyayadhrauvyayuktaM sadityAdi sUtram, adhikRtasAmAyikasUtraM vA, yacca dvAtriMzaddoSavirahitaM tat sUtram , ke te dvAtriMzaddoSAH ?, ucyate aliya 1 muvadhAyajaNayaM 2 nirattha 3 mavatthayaM 4 chalaM 5 duhilaM 6 / nissAra 7 mahiya 8 mUNaM 9 puNaruttaM 10 vAhaya 11 majuttaM 12 // 881 // kamabhinna 13 vayaNabhinnaM 14 vibhattibhinnaM 15 ca liMgabhinnaM 16 ca / aNabhihiya 17 mapaya 18 meva ya sabhAvahINaM 19 vavahiyaM ca 20 // 882 // kAla 21 jati 22 cchavidoso 23 samayaviruddha 24 ca vayaNamettaM 25 ca / atthAvattI doso 26 ya hoi asamAsadoso 27 ya // 883 // uvamA 28 rUvagadoso 29 niddesa 30 payattha 31 saMghidoso 32 ya / ee u suttadosA battIsaM hoMti nAyavA // 884 // // 482 // Jain Educati o nal For Private Personal Use Only inbraryong Page #81 -------------------------------------------------------------------------- ________________ Jain Educatio tAlIkaM dvidhA - abhUtodbhAvanaM bhUtanihravazca tatra abhUtodbhAvanaM yathA pradhAnaM jagataH kAraNamityAdi, bhUtanihnavo yathA nAstyAtmetyAdi 1 upaghAtajanakaM sattvopaghAtajanakaM, yathA vedavihitA hiMsA dharmmAya ityAdi 2 varNakramanirdezavat nirarthakam, ArAdezAdivat DitthAdivadvA 3, paurvAparyAyogAd asambaddhArthamapArthakaM yathA daza dADimAni SaDapUpAH kuNDamajAjinaM palalapiNDaH tvara kI Tike dizamudIcIM sparzanakasya pitA pratizIna ityAdi 4 arthavikalpopapattyA vacanavighAtaH chalaM, vAkchalAdi, yathA navakambalo devadatta ityAdi 5, drohasvabhAvaM duhilaM, yathA - 'yasya buddhirna lipyeta, hatvA sarvamidaM jagat / AkAzamiva paGkena, nAsau pApena yujyate // 1 // ' 6 kaluSaM vA duhilaM, yena samatA puNyapApayorApadyate, yathA - "etA - vAneva loko'yaM, yAvAnindriyagocaraH / bhadre ! vRkapadaM pazya, yadvadanti bahuzrutAH // 1 // " iti nissAraM - pariphalgu, yathA vedavacanaM 7, adhikaM - varNAdibhirabhyadhikaM 8, taireva hInamUnaM 9, athavA hetUdAharaNAdhikamadhikaM yathA - anityaH zabdaH kRtakatvaprayatnAnantarIyakatvAbhyAM ghaTapaTavadityAdi 8, tAbhyAmeva hInamUnaM, yathA anityaH zabdo ghaTavat anityaH zabdaH kRtakatvAditi 9, zabdArthayoH punarvacanaM paunaruktyamanyatrAnuvAdAt, arthAdApannasya svazabdena punarvacanaM ca tatra zabdapunaruktamindra indra iti, arthapunaruktamindraH zakra iti, arthAdApannasya svazabdena punarvacanaM yathA - devadatto divA na bhuGkte balavAn pavindriyazca arthAdApannaM rAtrau bhuGkte iti, tatra yo brUyAt-divA na bhuGkte rAtrau bhuGkte sa punaruktamAha 10, vyAhataM nAma yatra pUrveNa paraM vyAhanyate, yathA 'karmma cAsti phalaM cAsti, karttA nAsti ca karmmaNA' mityAdi 11 ayuktamanupapattikSamaM, yathA- 'teSAM kaTataTabhraSTairgajAnAM madabindubhiH / prAvarttata nadI ghorA, hastyazvarathavAhinI // 1 // ' ityAdi 12, tional w.jainelibrary.org Page #82 -------------------------------------------------------------------------- ________________ zrIAva- kramabhinnaM yatra yathAsaGkhyamanudezo na kriyate yathA 'sparzanarasanaghrANacakSuHzrotrANAmAH sparzarasagandhavarNazabdA' iti se zyakamala zata sUtradoSAH vaktavye sparzarUpazabdagandharasA iti brUyAdityAdi 13, vacanabhinnaM yatra vacanavyatyayo, yathA vRkSAvetau puSpitA ityAdi yagirIya-16/14, vibhakti[vibhinnaM ca yatra vibhaktivyatyayaH, yathaiSa vRkSa iti vaktavye eSa vRkSamityAha 15, liGgabhinnaM yatra liGga-18 vRttau sUtrA- vyatyayaH, yathA iyaM strIti vaktavye ayaM strItyAha 16, anabhihitaM-svasiddhAnte'nupadiSTaM, yathA saptamaH padArtho dazamaM dravyaM nugamaH vA vaizeSikasya, pradhAnapuruSAbhyadhikaM sAGkhyasya, catuHsatyAtiriktaM zAkyasyetyAdi 17 apadaM yatra padye vidhAtavye'nya cchando'bhidhAnaM, yathA AryApAde vaitAlIyapAdAbhidhAnaM 18', svabhAvahInaM yadvastunaH pratyakSAdiprasiddha svabhAvamatiricyA-TU // 483 // nyathAvacanaM yathA zIto'gniH mUrttimadAkAzamityAdi 19, vyavahitaM nAma antarhitaM, yatra prakRtamutsRjyAprakRtaM vistarato'bhidhAya punaH prakRtamadhikriyate, yathA hetukathAmadhikRtya suptiDaMtapadalakSaNaprapaJcamarthazAstraM cAbhidhAya punarhetuvacanaM 20, kA- ladoSaH atItAdikAlavyatyayaH, yathA rAmo vanaM prAvizaditi vaktavye pravizatItyAha 21, yatidoSaH asthAnavicchedaH akaraNaM vA 22, chaviH alaMkAravizeSatA tena zUnyatA chavirdoSaH 23, samayaviruddhaM-svasiddhAntaviruddhaM, yathA sADUkhyasyA-* sat kAraNe kArya sabaizeSikasya ityAdi 24 vacanamAtramahetukaM, yathA vivakSite bhUpradeze idaM lokamadhyamiti 25 arthApattidoSo hai yatrArthAdaniSTApattiryathA brAhmaNo na hantavya ityAdabrAhmaNaghAtApattiH 26 asamAsadoSo nAma samAsavyatyayo, yadivA taa||483|| 1 yadyapi sarvajAtInAmapIti vRddhA iti chando'nuzAsanavacasA sarveSAM chandasAM saMkaraH syAt, paraM sa ekaprakaraNoktAnAM jJeyaH, ime* AryAvaitAlIye bhinnaprakaraNagate iti doSavattA / ASSASHISRASKUSAS RESENSECRETARA Jain Education Embal For Private Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ ROCESSMASSACROSAGAR yatra samAsavidhI satyasamAsavacanaM, yathA rAjapuruSo'yamityatra tatpuruSa samAse kattavye vizeSaNasamAsakaraNaM vhbriihikrnnN| vA, yadivA asamAsakaraNaM rAjJaH puruSo'yamiti 27 upamAdoSo hInAdhikopamAbhidhAnaM, yathA meruH sarSapopamaH, srsspo| merusamaH, binduH samudropamaH samudro bindUpama ityAdi 28, rUpakadoSo nAma svarUpAvayavavyatyayo, yathA parvate parvatarUpAvayavAnAmanabhidhAnaM samudrAvayavAnAM cAbhidhAnamityAdi 29, nirdezadoSo yatra uddizyapadAnAmekavAkyabhAvo na kriyate, yathA devadattaH sthAlyAmodanaM pacatIti vaktavye pacatizabdAnabhidhAnaM 30, padArthadoSo yatra vastuparyAyavAcinaH padArthasyAdArthAntaraparikalpanAzrayaNaM yathA dravyaparyAyavAcinAM sattAdInAM dravyAdarthAntaraparikalpanamulUkasya 31, sandhidoSo-vizliSTa-15 hai saMhitatvaM sandhyabhAvo vA 32, ete dvAtriMzat sUtradoSA bhavanti jJAtavyAH, ebhirviyuktaM dvAtriMzaddoparahitaM lakSaNayuktaM sUtraM tat iti vAkyazeSaH, dvAtriMzaddoSarahitaM yacceti vacanAddhi tacchabdanirdezo gamyata eva, tathA'STabhirguNai rupetaM yat tallakSapraNayuktamiti varttate // te cASTau guNA ime _ nihosaM sAravaMtaM ca, heujuttamalaMkiyaM / uvaNIyaM sovayAraM va, miyaM mahurameva ya // 885 // kA nirdoSa nAma prAguktasamastadoSarahitaM, sAravat-bahuparyAyaM, sAmAyikazabdavat , anyayavyatirekalakSaNA hetavastairyukta dra hetuyuktaM, alaGkRtam-upamAdibhirupetaM, upanItam-upanayopasaMhRtaM, sopacAram-agryAmyAbhidhAnaM, mita-niyatavarNAdipariMImANaM, madhuraM-zravaNamanoharaM // athavedaM sarvajJabhASitasUtralakSaNaM appakkharamasaMdiddhaM sAravaM vissatomuhaM / atthobhamaNavajaM ca, suttaM sabannubhAsiyaM // 886 // Jain Educati onal For Private 3 Personal Use Only Minaw.jainelibrary.org Page #84 -------------------------------------------------------------------------- ________________ zrI AvazyakamalayagirIya vRttau sUtrAnugamaH // 484 // Jain Education alpAkSaraM nAma mitAkSaraM yathA sAmAyikasUtraM, asandigdhaM yat saindhavazabdavat lavaNapaTaghoTakAdyanekArthasaMzayakAri na bhavati, sAravat-bahuparyAyaM pratimukhamanekArthAbhidhAyakaM vA, vizvatomukhaM- anekamukhaM, pratisUtramanuyogacatuSTayAbhidhAnAt, astobhakaM cavAvaihahikArAdipadacchidrapUraNastobhakazUnyaM, stobhakA nipAtA iti pUrvavaiyAkaraNeSu prasiddheH, anavadyam - agamahiMsApratipAdakaM, na 'SaT zatAni niyujyante, pazUnAM madhyame'hani / azvamedhasya vacanAt nyUnAni pazubhistribhiH // 1 // ' ityAdivacanamiva hiMsAbhidhAyakaM, evaMbhUtaM sUtraM sarvajJabhASitamiti // tataH sUtrAnugamAt sapadacchedasUtroccAraNarUpAt sUtre'nugate, kimuktaM bhavati ?, anavadyamiti nizcite sUtrapadanikSepalakSaNaH sUtrAlApakanyAsaH pravarttate, tadanantaraM sUtrasparzikaniryuktiH caramAnuyogadvArA vihitA nayAzca bhavanti, samakaM caitatpratisUtramanugacchati, tathA cAha bhASyakRt -suttaM suttANugamo suttAlAvagakato ya nikkhevo / suttapphAsiyanijjutti nayA ya samagaM tu vaccati // 1 // (vi. 2801) . sUtrAnugamAdInAM tvayaM viSayavibhAgaH sapadacchedaM sUtramabhidhAya bhavati sUtrAnugamo'vasitaprayojanaH, sUtrAlApakanyAso'pi nAmAdinikSepamAtramevAbhidhAya, sUtrasparzikaniryuktistu padArthavigrahavicArapratyavasthAnAdyabhidhAya tacca pratyavasthAnAdi prAyo naigamAdinayamataviSayamato vastutastadantarbhAvina eva nayA iti, na caitat svamanISikAvijRmbhitam, yata Aha bhASyakAraH - hoi kayattho votuM sapayaccheyaM suyaM suyANugamo / suntAlAbaganAso nAmAdinnAsaviNiogaM // 1 // (vi.1009) suttaphAsiya nijjuttiniyogo sesao payatthAdI / pAyaM socciya negamanayAimayagoyaro hoi // 2 // (vi. 1010 ) Aha- yadyevaM kramastataH kimityutkrameNa nikSepadvAre sUtrAlApakanyAso'bhihitaH ?, ucyate, nikSepasAmAnyAt, evaM hi sUtraguNAH viSayavibhAgAH // 484 // ainelibrary.org Page #85 -------------------------------------------------------------------------- ________________ Jain Education pratipattilAghavaM bhavatItyalaM prasaGgena // tadevaM vineyajanAnugrahArthaM nayAnugamAdInAM prasaGgato viSayavibhAgaH pradarzitaH, adhunA prakRtaM prastumaH, tatra prakRtamidaM sUtrAnugame sUtramuccAraNIyam, tacca paJcanamaskArapUrvakaM, tasyAzeSazrutaskandhAntargatatvAt, tato'sAveva sUtrAdau vyAkhyeyaH, sUtrAditvAt, sarvasammatasAmAyikasUtrAdivacanavat, sUtrAditA cAsya niryuktikRtA sUtrAdau vyAkhyAyamAnatvA davaseyA, anye tu vyAcakSate - maGgalatvAdevAyaM sUtrAdau vyAkhyAyate, tathAhi -trividhaM maGgalaM - Adau madhye'vasAne ca tatra AdimaGgalArthaM nandI vyAvyAtA, madhyamaGgalArthaM tIrthaGkarAdiguNAbhidhAyakaH 'titthayare bhayavaMte' ityAdigAthAsamUhaH, namaskArastvavasAnamaGgalArtha iti etaccAyuktaM, zAstrasyAparisamAptatvenAvasAnatvAyogAt na cAdimaGgalatvamapyasyopapannaM, tasya kRtatvAt karaNe cAnavasthAprasaGgAt yadivA kRtaM parabuddhimAndhapradarzanena, na khalveSa satAM nyAyaH, tato guruvacanAt yathAvadhAritaM tattvArthameva brUmaH, sUtrAdirnamaskAraH, atastameva prAgvyAkhyAya sUtraM vyAkhyAsyAmaH, sa cotpattyAdyanuyogadvArAnusArato vyAkhyeya iti namaskAraniryuktiprastAvanImimAmAha gAthAM niyuktikAra: upapattI 1 nikkhevo 2 payaM 3 payattho 4 parUvaNA 5 vatthU 6 / akkheva 7 pasiddhi 8 kamo 9 paoaNa 10 phalaM 11 namukkAro // 887 // utpadanamutpAdaH prasUtirutpAda ityarthaH so'sya namaskArasya nayAnusAratazcintanIyaH, tathA nikSepaNaM nikSepo-nyAsaH, sa cAsya kAryaH, padyate'neneti padaM, tacca paJcadhA-nAmikaM naipAtikaM aupasargikamAkhyAtikaM mizraM ca tatra azva ityAdi nAmikaM, ca vA ha aha ityAdi naipAtikaM, pra parA ityAdi aupasargikaM paThati bhuGkte ityAdyAkhyAtikaM, saMyata ityAdi mizra, tadasya jainelibrary.org Page #86 -------------------------------------------------------------------------- ________________ utpattidvAraM skAre zrIAva- yathAsambhavaM vAcyaM, tathA padasyArthaH padArthaH, sa cAsya vAcyaH, tathA kimAdyanuyogadvAraizca prakarSaNa rUpaNA prarUpaNA, sA ca duvizyakamala hA parUvaNetyAdi vidheyA, tathA vasantyasmin guNA iti vastu tat namaskArArtha vAcyam, AkSepaNamAkSepaH, AzaGketyarthaH, yagiriya- hasA cAsya kAryA, tathA prasiddhiH-tatparihArarUpA vaktavyA, kramaH-ahaMdAdyabhidheyaparipATI, prayojanam-ahaMdAdikramasya 8 vRttau nama- kAraNaM, athavA yena prayukto namaskAre pravartate tat namaskArasya prayojanamapavargAkhyaM vaktavyaM, phalaM-namaskArakriyAnantara bhAvi svargAdikaM nirUpaNIyaM, anye tu vyatyayena prayojanaphalayoratha pratipAdayanti, namaskAraH khalvebhiAraizcintanIyaH, eSa gaathaasmudaayaarthH|| tatra 'yathoddezaM nirdeza' iti nyAyamAzritya prathamata utpttidvaarniruupnnaarthmaah||485|| uppannANuppanno ittha nayA''iNegamassa'Nupanno / sesANaM uppanno jai katto? tivihasAmittA // 888 // utpannazcAsAvanutpannazca utpannAnutpannaH 'mayUravyaMsakAdaya' iti vizeSaNasamAsaH yathA kRtAkRtaM bhuGkamabhutamityAdi, evaMprakArazca samAsaH syAdvAdinAmeva yuktimiyarti, na zeSasya ekAntavAdinaH, ekatraikadA parasparaviruddhadharmAnabhyupagamAt, atha syAdvAdino'pi kathamekatraikadA parasparaviruddhadharmAdhyAsa ityata Aha-'ettha nayA' iti, atra utpattyanutpattiviSaye nayAH pravartante, te ca naigamAdayaH sapta, naigamo dvibhedaH-sarvasaGgrAhI dezasabhAhI ca, tatra sarvasaGgrAhiNo naigamasya sAmAnyamAtrAvala mbitvAt sAmAnyasya cotpAdavyayarahitatvAt namaskArasyApi ca tadantargatatvAdanutpanno namaskAraH, zeSANAM dezasaGghAhinegaPmaprabhRtInAM utpannaH, zeSA hi vizeSagrAhiNaH vizeSAzcotpAdavyayazUnyasya vAndhyeyAderivAvastutvAt , namaskArazcArya vastviti vizeSatvAdutpanna iti / Aha-zeSA dezasabhAhinaigamasaGgrahAdayaH, saGgrahasya ca vizeSagrAhitvaM na vidyate, tataH kathamuktaM zeSA RSSICOSIASISSCHOOLS // 485 // Jain Education A na For Private & Personel Use Only Mainelibrary.org Page #87 -------------------------------------------------------------------------- ________________ Jain Education NAmutpanna iti ?, naiSa doSaH, tasya sarvasaGgrAhinaigama evAntarbhAvavivakSaNAt / 'jai katto 'nti yadi utpannastarhi kuta ityAha- 'tivihasAmittA' iti, trividhaM ca tat svAmitvaM ca trividhasvAmitvaM tasmAt trividhasvAmitvAt, trividhasvAmibhAvAt trividhakAraNAdityarthaH, Aha ca- evamapyekatraikadA parasparaviruddhadharmAdhyAsadoSastadavastha eva, tadayuktam, azeSasyApi vastunastattvataH sAmAnyavizeSAtmakatvAbhyupagame namaskArasyApi sAmAnyavizeSAtmakatvAt, tatra ca sAmAnyadharmaiH sattvAdibhiranutpAdAt vizeSadhammaiMrAnupUrvyAdibhirutpAdAditi // sAprataM yaduktaM 'trividhasvAmitvA' diti tat trividhasvAmitvamupadarzayatisamuTThANavAyaNAladdhio ya paDhame nayattie tivihaM / ujjusua paDhamavajjaM sesanayA laddhimicchati // 889 // samutthAnato vAcanAto labdhitazca namaskAraH samutpadyate iti vAkyazeSaH, tatra samyak saGgataM prazastaM vA utthAnaM yasmAt tat samutthAnaM, kiM taditi cet, ucyate, anyasyAzrutatvAt tadAdhAratayA pratyAsannatvAt zarIramatra parigRhyate, zarIraM hi namaskArakAraNaM, tadbhAve bhAvasambhavAt, tataH samutthAnataH, tathA vAcanaM vAcanA-parataH zravaNamadhigama upadeza ityanarthAntaraM sA ca namaskArakAraNaM, tadbhAvabhAvitvAdeva ca tato vAcanAtaH, tathA labdhiH - tadAvaraNakarmakSayopazamalakSaNA sA'pi kAraNaM tadbhAvabhAvitvAdeva, tato labdhitaH cazabdaH padatrayAntaprayukto nayApekSayA trayANAmapi prAdhAnyakhyApanArthaH, ata evAha - 'paDhame nayattie tivihaM' prathame nayatrike trividhaM, azuddhanaigamasaGgrahavyavahArAkhye vicArye samutthAnAdikaM trividhamapi namaskArakAraNaM, Aha-prathame nayatrike'zuddhanaigamasaGgrahau kathaM trividhaM kAraNamicchataH ?, tayoH sAmAnyamAtrAvalambitvAt, naiSa doSaH, azuddhanaigamasaGgrahayornayatrikagrahaNenAgrahaNAt, tanmatena namaskArasyotpatterevAbhAvAt, tional Page #88 -------------------------------------------------------------------------- ________________ zrIAva- etacca prAgeva 'naigamassa'Nuppanno' ityatra carcitam , 'ujusuya paDhamavajati RjusUtraH prathamavarja-samutthAnAkhyakAraNa- nikSepAH zyakamala- zUnyaM zeSa kAraNadvayamevecchati, samutthAnasya vyabhicAritvAt , tadbhAve'pi vAcanAlabdhizUnyasyAsambhavAta, 'sesa nayA yagiriya- laddhimicchantIti zeSanayAH-zavdAdayaste labdhimevaikaM kAraNamicchanti, vAcanAyA api vyabhicAritvAt , tathAhi-savRttau nama- | tyAmapi vAcanAyAM nopajAyate labdhirahitasya gurukarmaNo'bhavyasya vA namaskAraH, satyAM tu labdhAvavazyamupajAyate, tato'skAre kAnvayavyatirekAvyabhicArAtsavaikA kAraNamiti, gatamutpattidvAram / idAnIM nikSepaH-sa caturdhA, tadyathA-nAmanamaskAraH sthApanAnamaskAro dravyanamaskAro bhAvanamaskArazca, tatra nAmasthApane sugame, dravyanamaskAro'pyAgamato noAgamatazca, // 486 // tatrAgamato jJazarIradravyanamaskAro bhavyazarIradravyanamaskAro jJazarIrabhavyazarIravyatiriktadravyanamaskArazca // samprati jJazarIrabhavyazarIradravyanamaskArapratipAdanArthamAha niNhAi dava bhAvovautta jaM kuja smmdittttiio| nihavAnAm , AdizabdAt voTikAnAmAjIvikAnAM, yadivA dravyanimittaM yo maMtradevatArAdhanAdau namaskAraH sa dravyanamaskAraH, tatra dravyanamaskAre udAharaNam-vasaMtaure nagare jiyasattU rAyA, dhAraNI devI, so annayA devIe sahito olo-1 yaNaTThito damagaM pAsai, aNukaMpA doNhavi jAyA, devI bhaNai-nadisarisA rAyANo, bhariyAI bharaMti, raNNA ANAvito,8| // 486 // kayAlaMkAro dinnavattho tehiM uvaNIto, so ya kacchue gahitallato olaggAvijai, kAlaMtareNa rAiNA se rajaM dinnaM, pecchai daMDabhaDabhoie devatAyayaNapUyAto karemANe, so ciMtei-ahaM kassa karemi ?, raNo AyayaNaM karemi, teNa devaulaM RSCORRIGACHCECAMERICANSAR en Eden For Private Personel Use Only setorary.org Page #89 -------------------------------------------------------------------------- ________________ A. sU. 82 kAriyaM, tattha raNNo devIe ya paDimA kayA, paDimApavese rAyA devI ya ANIyA, tANi pucchaMti - kiM eyaM 1, so sAhai, tuTTho rAyA, savisesaM sakkArei, so tisaMjhaM paDimAto accei, rAyA paDiyarai, tato tuTTheNa rAiNA se sabaTThANagANi vinnANi, | annayA rAyA daMDajatAe gato taM sabaMtekaraTThANesu ThaviUNaM, tatthavi aMteuriyAo nirohama sahamANIto taM ceva uvacaraMti, so necchai, tAhe tAto bhattagaM necchati, pacchA saNiyaM paviTTo viTTAlito ya, rAyA Agato, siTTe viNAsito, rAyasamANo titthayaro, aMteuratthANIyA chakkAyA, ahavA na chakkAyA, kintu saMkAdayo pamAyA, mA seNiyAdINavi dadhanamokAro bhavi - sati, damagatthANIyA sAhU, kacchrathANIyaM micchattaM, daMDo saMsAre viNivAto, esa davanamokAro, 'bhAvovautta jaM kuja sammadiDIo' bhAvanamaskAro manovAkkAyairupayuktaH san yatsamyagdRSTiH karoti zabdakriyAdikaM // atra ca nAmAdinikSepANAM yo nayo yaM nikSepamicchati tad upadarzyate - naigamasaGgrahavyavahAraRjusUtrAzcaturo'pi nikSepAn manyante, zabdasamabhirUDhaivaMbhUtAstu bhAvanikSepameva kevalam Aha ca bhASyakRt - "bhAvaM ciya sahanayA sesA icchaMti savanikkheve" // anye punarevaM vyAcakSate - naigamaJcaturo'pi nikSepAnicchati, saGgrahavyavahArau sthApanAvarjAn trIn nikSepAn, RjusUtraH sthApanAdravyavaja dvau nikSepau, tadyathA-nAmanikSepaM bhAvanikSepaM ca, trayaH zabdA bhAvanikSepameva kevalamicchanti, na zeSAn trIn, tathA ca teSAM grantha:-' cauro'vi negamanayo vavahAro saMgaho ThavaNavajjaM / ujumutta paDhamacarime icchati bhAvaM tu saddanayA // 1 // tadetadayuktaM, yuktivirodhAt, tathAhi - naigamanayo yadi sAmAnyagrAhI vizeSagrAhI ca nirvivAdamavizeSeNa sthApanAmicchati tataH sAmAnya grAhI sahanayo vizeSAvalambI ca vyavahAranayaH kathaM sthApanAM necchet ?, sarvadezasaGgrAhinaigamanayamatApekSayA sama inelibrary.org Page #90 -------------------------------------------------------------------------- ________________ zrIAva zyakamalayagiriya vRttau namaskAre // 487 // Jain Education 3 havyavahAranayamatayoravizeSAt etaccAvasIyate, tatra tatra pradeze sarvasaGgrAhiNo naigamasya saGgrahe dezasaGgrAhiNo vyavahAre'ntarbhA vavivakSaNAt yadapyavAdIt - sthApanAdravyavaja dvau nikSepAvicchati RjusUtra iti, tadapyasamIcInaM, samyak tattvAnabhijJAnAt, tathAhi - sthApanA nAma dravyasyAkAravizeSaH, dravyaM ca RjusUtranayo'vazyamicchati, kevalaM na pRthaktvaM, atItAnAgatayovinaSTAnutpannatvena parakIyasyAnupayogitvenAvastutvAbhyugamAt uktaM cAnuyogadvAreSu - " ujjusuyassa ege aNuvautte Agamato egaM davAvastayaM, puhuttaM necchai" iti, tad yadi dravyaM suvarNAdikaM piNDAdyavasthAyAM tathAvidhakaTaka keyUrAdyAkArarahitatayA nirAkAramapIcchati, bhaviSyatkuNDalAdiparyAyalakSaNabhAvahetutvAt tataH sAkSAttat sAkAraM ( kathaM ) necchet ?, tasya nanu sutarAmabhyupagamaH, tasmAt RjusUtro'pi naigamanaya iva caturo'pi nikSepAnicchatIti pratipattavyamityalaM paramAndyaprakAzanena // gataM nikSepa dvAram, tatra paJcasu nAmikAdiSu padeSu yannamaskAre padaM tadupadarzayannAha - vAiyaM padaM davabhAvasaMkoaNapayattho / 890 // nipatatyadAdipadaparyanteSviti nipAtaH, nipAte bhavaM naipAtikam, adhyAtmAditvAdikaNa, yadivA nipAta eva naipAtikaM, vinayAderAkRtigaNatvAt svArthika ikaNa, tatra nama iti naipAtikaM padaM // gataM padadvAram adhunA padArthadvAramAha- 'davabhAsaMkoyaNapayattho' nama iti 'NamU prahRtve' namanaM namaH, auNAdiko'spratyayaH, asyArthaH - pUjA dravyabhAvasaGkocanalakSaNA, tatra dravyasaGkocanaM karaziraH pAdAdyavayavasaGkocaH, bhAvasaGkocanaM vizuddhasya manaso vyApAraH, sUtre caivaM samAsaH - dravyabhAvasakocanAtmakaH padArtho dravyabhAvasaGkocanapadArthaH, zAkapArthivAdidarzanAt madhyapadalopI samAsaH, eSa cAtra bhAvArthaH - namo' dravye drama kaH nikSepe nayAH padapadArthoM // 487 // nelibrary.org Page #91 -------------------------------------------------------------------------- ________________ DAROGRECORDSMSACCOREIGNESCOK hatya iti kimuktaM bhavati ?-dravyabhAvasaGkocalakSaNAM bhagavatAmahatAM pUjAM karomi, dravyabhAvasaGkocanaviSaye ca bhaGgacatSTayaM, dravyasaGkocanaM na bhAvasaGkocanamityeko bhaGgo, yathA pAlakasya, bhAvasaGkocanaM na dravyasaGkocanamiti dvitIyo, yathA'nuttaravimAnavAsinAM devAnAM, dravyabhAvayoH saGkocanamiti tRtIyo yathA zAMbasya, na dravyasaGkocanaM na bhAvasaGkocanamiti | zUnyo bhaGgaH, iha bhAvasaGkocanaM pradhAnaM, dravyasaGkocanaM tu tadbuddhinimittaM pradhAnaM, kevalaM tu viphalameva // gataM padArthadvAram , adhunA prarUpaNAdvArapratipAdanArthamAhaduvihA parUvaNA chappayA ya navahA ya chappayA innmo| kiM kassa keNa va kahiM kevaciraM kaivihoa bhave ? // 891 // dvividhA-dviprakArA prarUpaNA-varNanA, dvaividhyameva darzayati-SaTpadA ca navadhA-navaprakArA, navapadeti tAtparyArthaH, cazabdAt paJcapadA ca, tatra paTpadA iNamo-iyaM, kiM kasyAH kena vA kavA kiyacciraM katividho vA bhavennamaskAraH // tatra kiMdvArapratipAdanArthamAhakiM?, jIvo tappariNao (1) puvapaDivannao u jiivaannN| jIvassa va jIvANa va paDucca paDivajamANaM va (tu)||892|| kiMzabdaH kSepapraznanapuMsakavyAkaraNeSu, tatreha prazne, ayaM ca prAkRte'liGgaH, sarvAdiH, napuMsakanirdezaH, sarvaliGgaiH saha 6 yathAyogamamisambadhyate, kiM sAmAyikaM ? ko namaskAraH?, tatra naigamAdinayAnAmavizuddhAnAM matamadhikRtyAjIvAdivyudA-1 senAha-jIvo, nAjIvaH, sa ca saGgrahanayApekSayA mA bhUdaviziSTaH skandhaH, skandho nAma sarvAstikAyasaGghAtaH, yadAhustanmatAvalambinaH-"puruSa evedaM niM sarva yadbhUtaM yacca bhAvyaM utAmRtatvasyezAno yadannenAtirohati" ityAdi, tathA tannayavi Jain Education For Private Personel Use Only Page #92 -------------------------------------------------------------------------- ________________ zrIAvazyakamala yagiriya vRttau namaskAre // 488 // Jain Educatio zeSApekSayaiva mA bhUdaviziSTo grAmastato noskandho nogrAma iti vAkyazeSo draSTavyaH tathAhi - sarvAstikAyamayaH skandhaH, tadekadezo jIvaH, sa caikadezatvAt skandho na bhavati, anekaskandhApatteH, pratijIvaM skandhatvAbhyupagamAt, askandho'pi na bhavati, skandhAntarvarttitvAd, anyathA skandhAbhAvaprasaGgAt, pratyeka maskandhatvAt, anabhilApyo'pi na bhavati, vastuvizeSatvAt, tasmAt noskandhaH, skandhaikadeza iti bhAvaH, skandhadeza vizeSatAdyotako nozabdaH, evaM nogrAmo'pi bhAvanIyaH, navaraM grAmo nAma caturdazabhUtagrAmasamudAyaH, sa caturddazabhUtagrAmaH paryAptasUkSmaikendriyAdayaH, yad vakSyati - "egiMdiya suhami - yarA sanniyarapaNiMdiyA ya sabiticaU / apajjattA pajjattA bhedeNa caudasaggAmA // ( prati saM.) // 1 // " kRtaM prasaGgena, prakRtaM prastumaH, tatra sAmAnyenAzuddhanayAnAM naigamAdInAM jIvo'nupayukto'pi tajjJAnalabdhiyukto yogyo vA namaskAraH, namaskAra namaskAravatorabhedopacArAccaivaM nirdezaH, samprati zabdAdizuddhanayamatamadhikRtyAha - 'tappariNato' iti, jIva iti varttate, zabdAdinayAH prAhuH - jIvastatpariNato - namaskArapariNata eva namaskAro bhavati, nApariNataH, uktaM ca- "tappariNAmocciya tato saddAINaM tayA namokkAro / sesANamaNuvautto va laddhisahito'havA jogo // 1 // " ekatvAnekatvacintAyAM tu naigamasya sAmAnya grAhiNaH saGgrahe vizeSagrAhiNo vyavahAre'ntarbhAvavivakSaNAt saGgrahAdibhireva SaDvirnayairvicAraH, tatra saGgrahasya namaskArajAtimAtrAkSepAdeko namaskAraH, vyavahArasya vyavahAraparatayA vyaktibhedena bahavo namaskArAH, RjusUtrAdayastu | svakIyavarttamAnamAtrAbhyupagamaparatayA pratyekamekameva namaskAramicchanti, tamapi copayuktamiti, uktaM ca- "saMgahanato namokArajAtisAmannato sayA egaM / icchai vavahAro puNa egamihegaM bahU bahavo // 1 // ujjusuyAINaM puNa jeNa sayaM saMpayaM ca SaTpadAyAM kiMdvAraM // 488 // ainelibrary.org Page #93 -------------------------------------------------------------------------- ________________ ACCORRECCAMSAROOMCCCCCX vatthuti / patteyaM patteyaM teNa namokkAramicchati // 2 // " atra 'egamihega'mityAdi, eka-namaskAravantamiha-jIvaloke eka namaskAramicchati, bahUn namaskAravato jIvAn bahUnnamaskArAniti, gataM kimiti dvAraM / samprati kasyeti dvAram , tatra prAkpratipannapratipadyamAnakAGgIkaraNataH prarUpaNAmAha-'puvapaDivannato u jIvANa'mityAdi, iha yadA pUrvapratipanna evAlAdhikriyate tadA vyavahAranayamatamAzritya jIvAnAM vijJeyo, bahujIvasvAmika ityarthaH, pratipadyamAnaM tu pratItya jIvasya jIvAnAM 8 vA namaskAraH, yadA eko jIvo namaskAraM pratipadyate tadA jIvasyeti, yadAtu bahavo jIvAstaM pratipadyante tadA jIvAnAmiti | 8 akSaragamanikA, bhAvArthastvayam-saGgrahanayasya pUrvapratipannacintAyAM pratipadyamAnakacintAyAM ca ekasvAmika eva namaskAro, jAtimAtrAbhyupagamAt , zeSanayAnAM tu vyavahArAdInAM pratipadyamAnako namaskArasyaiko vA jIvo'neke vA, pUrvapratipannAstu niyamenAneke, teSAM gaticatuSTaye'pi mArgaNAyAmasaGkhyeyAnAM sadaiva lAbhAt , Aha ca-'paDivajamANato puNa ego'Nege va saMgahaM mottuM / iTTho sesanayANaM paDivannA niymto'nnegaa||1||" iha RjusUtrAdayo'vizuddhAH pratipattavyAH, anekAbhyupamAt, anyathA parakIyAnabhyupagamenAnekAbhyupagamAnupapatteH, atha namaskaraNaM namaskAraH, namaskaraNakriyA ca sakarmikA, tataH saMzayaH-kimasau namaskAro namaskRtikriyAniSpAdakasya kartuH uta namaskAryasya pUjyasya ?, ucyate, atra nayairvicAraH, tatra naigamavyavahAranayamataM namaskAryasya namaskAro,na namaskartuH, tasya tadupabhogAbhAvAt , tathAhi-yadyapi nAma namaskArakrihai yAniSpAdakaH kartA tathApi nAsau taM namaskAramupabhute, kintu namaskArya eva, tato yathA bhikSAniSpAdako'pi dAtA na tAmupabhuGkte iti tasya na bhikSA, kintu bhikSoH, evaM namaskAro'pi namaskAryasyaiva, natu namaskarturiti, namaskArya tu vastu HOROROGASAAG Jain Educationa l M alinelibrary.org Page #94 -------------------------------------------------------------------------- ________________ zrIAva- ta dvividha-jIvarUpamajIvarUpaM ca, jIvarUpaM jinAdi ajIvarUpaM tatpratimAdi, jIvAjIvapadAbhyAM caikavacanabahuvacanAbhyAmaSTau da SaTpadAyAM zyakamala- bhaGgAH, tadyathA-jIvasya 1 ajIvasya 2 jIvAnAM 3 ajIvAnAM 4 jIvasyAjIvasya ca 5 jIvasyAjIvAnAM ca 6 jIvAnAma- kasyadvAraM yagiriya- jIvasya ca 7 jIvAnAmajIvAnAM ca 8, atrodAharaNAni-'jIvassa so jiNassa u ajjIvassa u jiNidapaDimAe / jIvANa8 vRttau nama- jaINaMpi va ajIvANaM tu paDimANaM // 1 // jIvassAjIvassa ya jaiNo biMbassa vegato samayaM / jIvassAjIvANa ya jaiNo se skAre paDimANa vegattha // 2 // jIvANamajIvassa ya jaINa biMbassa vegato smyN| jIvANamajIvANa ya jaINa paDimANa vegattha // 2 // nanu prAk sarvanayamatAbhiprAyeNedamuktaM-'jIvo namaskAraH kevalaM keSAMcinnayAnAmabhiprAyeNa sAmAnyena jIvaH apareSAM namaskA-18 // 489 // rakriyApariNataH, atra tu viparItArthakathanamiti kathaM na virodhaH?, naiSa doSaH, namaskAro hi prAguktayuktibhiH sarvanayamatAbhiprAyeNa jIva eva, jIvAdanyasya namaskArakriyAkartRtvAyogAt , kevalaM sa jIvakartRko'pi san kasyAvupayogadvAreNAbhavatIti svAmitvacintAmAtramatra kriyate, tato na kazciddoSaH, Aha ca bhASyakRt-"jIvotti namokkAro naNu sabamayaM kahaM puNo bheo? / iha jIvasseva sato bhannai sAmittaciMteyaM // 1 // " saGgrahanayastu sAmAnyamAtragrAhI, ata eva ayaM svaH ayaM paraH ayaM jIvaH ayamajIva iti vizeSaNanirapekSo namaskAra-namaHsAmAnyamAtramekasya svAmimAtrasya jIvAjIvavizeSaNarahitasyAbhimanyate, na bahUnAM, nApi bahuprabhedAnnamaskArAn , na khalu sa jIvasyAyaM namaskAro'yamajIvasyAyaM svasya ayaM parasyeti || // 489 // svAmibhedAn katRbhedAn vA namaskArasyAnumanyate, sAmAnyamAtrAkSepAt , uktaM ca-"sAmannamattagAhI saparajiyeyaravisesa4ANo'bhinno / na ya bheyamicchai sayA sa namosAmannamettassa // 1 // " athavA sa saGgrahanayaH sarvavastUnAM sarveSAmapi ca HOROSSSSSSSS ASEARSHERSAACHAR in duelan N Enelibrary.org Page #95 -------------------------------------------------------------------------- ________________ PARENESSORIESARIRISESAR dharmadhammiNAmabhedamAtramevecchati, na bhedaM, tataH kasyAsau namaskAra iti svAmitvacintaiva tanmatena nopapadyate, kevalaM namasaskArakriyAniSpAdako jIvo, jIvAjIvAnAM ca bheda iti, jIvo namaskAra iti sarvadaiva tadabhiprAyeNa tulyAdhikaraNatA, azuddhataro vA kazcit saGgraho namaskAra sambandhitayA'bhimanyamAno jIvasyeti pratipadyate, nAjIvasya nApi jIvAnAmidatyAdi, Aha ca-"jIvo namotti tullAhigaraNayaM bei nau sa jIvassa / icchai vA'suddhayaro taM jIvasseva na'nnassa // 1 // " RjusUtramataM tu namaskArasya jJAnakriyAzabdarUpatvAt teSAM ca karturanantaratvAt kartRsvAmika eva namaskAro, na pUjyasvA| mikaH, Aha ca-"ujjusuyamayaM nANaM saddo kiriyA va jaM namokAro / hoja nahi savahA so jutto takatturannassa // 1 // " zabdAdinayAH prAhuH-jJAnameva namaskAro, na zabdakriye, vyabhicArAt, tathAhi-zabda kriyAvirahe'pi bhavati namaskAropayogamAtrAdiSTaphalasiddhiH, na tadabhAve zabdakriyAsadbhAve'pIti, tatastanmatenopayuktasya kartureva namaskAro, na bAhyasya, Aha ca-"jaM nANaM ceva namo saddAINaM na saddakiriyAto / teNa viseseNa tayaM bajjhassa na te'NumannaMti // 1 // " kasyetidvAraM gatam , adhunA keneti dvAramucyate-kena sAdhanena sAdhyate namaskAraH?, tatreyaM gAthA| nANAvaraNijasta ya daMsaNamohassa taha khovsme| jIvamajIve aTThasu bhaMgesu ahoi savattha // 893 // jJAnAvaraNIyasyeti sAmAnyoktAvapi matijJAnAvaraNIyasya zrutajJAnAvaraNIya ceti draSTavyaM, namaskArasya matizrutajJAnAntargatatvAt , jJAnaM ca samyagdarzanamRte na bhavati, tata Aha-darzanamohasya' darzanamohanIyasya ca yaH kSayopazamastena sAdhyate namaskAraH, tadvazAdavApyate namaskAra iti bhAvaH, tasya ca AvaraNasya dvividhAni sparddhakAni bhavanti-sarvopaghAtIni AMANAGGNESCORECASROCESCENCE Jain Education Kinelibrary.org Page #96 -------------------------------------------------------------------------- ________________ paTpadAyAM kenadvAraM kasmindvAraM ca skAre zrIAva-IN dezopaghAtIni ca, sarva svAvArya jallItyevaMzIlAni sarvopaghAtIni, svAvAryasya guNasya dezamupaghnantItyevaMzIlAni zyakamalayagiriya na, tatra sarvaSu sarvaghAtiSa sparddha keSu udghAtiteSu dezopaghAtinAM ca spardhakAnAM pratisamayazuddhyapekSamanantai gaiH vRttau nama hAvamucyamAnaH krameNa namaskArasya prathamaM nakAralakSaNamakSaraM labhate, evamekaikavarNaprAptyA samastaM namaskAraM labhate pavaraNa dasaNamahi ca taduvaghAtINi / tapphaDagAI duvihAI sabadesovaghAINi // 1 // sabesu sabaghAisu haesu dasAvadhAiyANa ca / bhAgAha muccamANo samae samae aNaMtehiM // 2 // paDhamaM lahara nakAraM ekekaM vannamevamannapi / kamaso visu||49|| tti namAkAra ||3||kssyopshmsvruupN caivam-udayAvalikApraviSTasyAMzasya kSayaH, zeSasya tUpazamaH, uktaM "sasayamuvasata bhannae khatovasamo // " gataM keneti dvAram / adhunA kamminniti dvArAvasaraH, tatra karaNa, adhikaraNaM cAdhAraH, sa ca caturbhedaH, tadyathA-vyApaka aupazleSikaH sAmIpyako vaiSayikazca, | tatra vyApakA yathA tileSu talaM, aupazleSiko yathA kaTe Aste. sAmIpyako yathA gaGgAyAM ghoSaH, vaiSayiko yathA rUpe cakSuH, tatrAdyA'bhyantaraH, zeSA bAhyAH, atra nayairvicAraH, tatra naigamavyavahArI bAhyamicchataH, tanmatAnuvAdi sAkSAdidaM gAthAzakalaM 'jIvamajIve' tyAdi, jIvamajIva iti prAkRtazailyA abhUtasyaiva tyAda, jAvamajIva iti prAkRtazailyA abhUtasyaivAnusvArasyAgamaH, tattvata eSa bhAvArtha:-jIve'jIve i-1 bhavAta, sarvatra namaskAra iti gamyate, namaskAro hi jIvaguNatvAt jIva eva, sa ca yadA gajendrAdau jAvA yadA kadAdA tadA ajIve, yaTA bahapa puruSeSu tadA jIveSu 3 yadA bahaSu kaTAdiSu tadA ajAvaSu 4 yadA ekAsman dA jAva'jIve ca 5 yadA ekasminneva ghoTake bahuSvAstaraNeSu tadA jIve'jIveSu 6 yadA bahuSu puruSeSu CARLSCRECASSCORRESAR // 49 // Jain Education Intematosa For Private & Personel Use Only Page #97 -------------------------------------------------------------------------- ________________ vAhakeSvekasmin vAhane zibikAdau tadA jIveSvajIve ca7 yadA bahuSu puruSeSu vAhakeSu bahuSu ca vAhanAGgeSu tadA jIveSvajIveSu ca 8 / Aha-pUjyasya namaskAra iti naigamavyavahArI, sa eva ca kimityAdhAro na bhavati yena pRthagiSyate ?, ucyate, nAva zyaM yat yasya sambandhi tasya sa evAdhAraH, anyathApi darzanAt , yathA devadattasya dhAnyaM kSetre, tato'trApi pRthagAdhAra ityaTibhaGgI, tuzabdAt zeSanayAkSepaH, sa vineyajanAnugrahAya saGkepato dayate, tatra saGgrahanayaH sAmAnyamAtragrAhitayA svapara-15 jIvetaravizeSaNarahita iti namaskAramAdhAramAtre aviziSTe icchati, Aha ca-"sAmannamattagAhI saparajieyaravisesanira18 vekkho / saMgahanao'bhimannai AhAre tamavisiTuMmi // 1 // " aparastu jIvadharmo namaskAra iti jIve evAdhAre, nAjIve iti pratipannaH, yadivA'nyo'nyatra varttate iti vyadhikaraNaM saGgrahanayo mUlata eva nAbhyupagacchatIti tanmate nAdhikaraNacintA, RjusUtrastu jJAnaM zabdaH kriyA vA namaskAra iti pratipannavAn , jJAnAdayazca jIvAdananya iti jIva eva manyate namaskAraM, nAnyatra, nanu RjusUtro'nyamapyAdhAramicchatyeva 'AkAze vasatIti vacanAt , satyametat , kevalaM dravyavivakSA-12 haiyAM na guNavivakSAyAmityadoSaH, zabdAdayastu jJAnarUpameva namaskAramiSTavantaH, na zabdakriyArUpaM, ato jJAnarUpe jIve 8 evecchati, nAnyatra, gataM kasminniti dvAram / adhunA kiyaciramasau bhavatIti nirUpayannAhauvaoga pahuMcatomuhutta ladvIi hoi u jhnno| ukkosa hiI chAvaTTi sAgara (dvAra) arihAi paMcaviho (dvAraM6) 894| iha namaskArasya kAlacintA dvidhA-upayogato labdhitazca, tatropayogaM pratItya sthitijaghanyata utkarSatazcAntarmuhUrtameva, 'laddhIe' ityAdi, labdhestu tadAvaraNakSayarUpAyA jaghanyataH sthitiH antarmuhartameva, utkarSataH SaTSaSTisAgaropamANi, sAti GARSASCHASSIS SIGLOSSAROSLAG SHOX an Educator For Private Personal Use Only Khainelibrary.org Page #98 -------------------------------------------------------------------------- ________________ zrIAva zyakamala yagiriya vRttau nama skAre // 491 // Jain Education 100% rekANIti gamyate, samyaktvakAlo hi namaskArakAlaH, samyaktvakAlazcotkarSato labdhimadhikRtya narabhavAtirekANi SaTSaSTiH sAgaropamANIti, epA ca ciMtA ekaM jIvamadhikRtya, nAnAjIvAn prati punaH sarvakAlamiti // dvAram / samprati 'kativiho ve - tyasya praznasya nirvacanAtha gAthAvayavaH, 'arihAi paMcaviho' iti, arhatsiddhAcAryopAdhyAyasAdhupadAnAmAdau sannipAtAdarhadAdipaJcavidhArthasambandhAt paJcavidho namaskAraH, dvAram // etena arthAntareNa tattvavRttyA nama iti padasyAbhisaMbandhamAha // gatA SaTpadaprarUpaNA / samprati navapadprarUpaNAyA avasaraH, tatreyaM gAthA - saMtapayaparUvaNayA 1 dadhapamANaM ca 2 khitta 3 phusaNA ya 4 / kAlo ya 5 aMtara 6 bhAgo 7 bhAve 8 appAbahuM 9 ceva / / 895 // saditi sadbhUtaM vidyamAnArthamityarthaH, sacca tatpadaM ca satpadaM tasya prarUpaNA satpadaprarUpaNA, kAryeti vAkyazeSaH, yatazca namaskAro jIvadravyAdabhinna iti dravyapramANaM vaktavyaM, kiyanti namaskAravaMti jIvadravyANi ?, tathA kSetramiti kiyati kSetre namaskAraH, evaM sparzanA ca kAlazca antaraM ca vaktavyaM, tathA bhAga iti namaskAravantaH zeSajIvAnAM katibhAge varttante iti bhAgo vaktavyaH, tathA 'bhAve'tti kasmin bhAve namaskAro varttate iti vAcyam, 'appAbahuM ceva'tti alpabahutvaM ca vaktavyaM, prAkUpratipannapratipadyamAnakApekSayeti gAthAsamAsArthaH // vyAsArthaM tu pratidvAraM vakSyati, tatrAdyaM dvAramabhidhitsurAha saMtapayaM paDivanne paDivajyaMte ya maggaNaM gaisu 1 | iMdiya 2 kAye 3 joe 4 vee 5 ya kasAya 6 letAsu 7 // 896 // kAlavastunI navapadIca // 491 // Janelibrary.org Page #99 -------------------------------------------------------------------------- ________________ sammatta 8 nANa 9dasaNa 10 saMjaya 11 uvaogao 12 ya AhAre 13 / bhAsaga 14 paritta 15 pajatta 16 suhama 17 sannI ya 18 bhava 19 carime 20 // 897 // ___ satpadasya-vidyamAnArthasya namaskAralakSaNasya, sUtre ca dvitIyA SaSThyarthe veditavyA prAkRtatvAt , pUrvapratipannAn prtipdyhai| mAnakAMzcAzritya mArgaNA-anveSaNA karttavyA, kvetyAha-gatiSu catasRSvapi, tadyathA-namaskAraH kimasti kiM vA nAstIti, tatrAstIti brUmaH, tathAhi-catuSprakArAyAmapi gatau namaskArasya pUrvapratipannA niyamataH, pratipadyamAnakAstu vivakSitakAle bhAjyAH, kadAcid bhavanti kadAcinneti, evamindriyAdiSu caramAnteSu dvAreSu yathA pIThikAyAM matijJAnasya satpadaprarUpaNA hai kRtA tathA namaskArasyApi karttavyA, tayorabhinnasvAmikatvenaikavaktavyatvAt // tadevaM gataM satpadaprarUpaNAdvAram , adhunA dravyapramANakSetrasparzanArUpaM dvAratrayamabhidhitsurAha paliyAsaMkhijaimo paDiyano hoja khitta loassa / sattasucaudasabhAgesu huja phusaNAvi emeva // 898 // hai| iha namaskArasya pratipadyamAnakAH kadAcidbhavanti kadAcinna, yadApi bhavaMti tadApi jaghanyata eko dvau vA, utkarSataH sUkSmakSetrapalyopamasya asakhyeyabhAge yAvanta AkAzapradezAstAvatpramANAH, 'paliyamasaMkhejaimo paDivanno'tti palyopamasya-sUkSmakSetrapalyopamasya asaGkhyeyo bhAgaH, pUrvapratipannAH jaghanyataH sUkSmakSetrapalyopamAsaDUkhyeyabhAgapradezapramANAH, utkarSato'pyetAvatpramANA eva, navaraM jghnypdaadutkRssttpdmdhikmvsaatvymiti|dvaarm // kSetradvAramAha-'khetta logassetyAdi, kSetramadhikRtya cintAyAM lokasya saptasu caturdazabhAgeSu bhavennamaskAraH, iyamUrdhalokamadhikRtya cintA, adholoka RASMISESSIES PRECAREERENCREASE Jan Educ a tional For Private Personel Use Only www.ainelibrary.org Page #100 -------------------------------------------------------------------------- ________________ skAre zrIAva-16 cintAyAM tu paJcasu caturdazabhAgeSu draSTavyam , tathAhi-namaskAravAn jIva UrdhvamanuttarasureSu gacchan lokasya saptasu satpadamarUzyakamalacaturdazabhAgeSu bhavati, adhastu SaSThapRthivyAM gacchan lokasya paMcasu caturdazabhAgeSviti / 'phusaNAvi emeva'tti, evameva paNAdayaH yAMgariya- sparzanA'pi vaktavyA, navaraM parzanAcintAyAM paryantavarttino'pi pradezAn spRzatIti kSetrAt sparzanAyA bhedenAbhidhAnaM // vRttau nama- samprati kAladvArapratipAdanArthamaha egaM paDaca hiTTA taheva nANAjiyANa sacaddhA / // 492 // 5 ekaM namaskAravantaM jIvaM pratItya yathaivAdhastAt 'uvaoga paDuccaMtomuhutta laddhIu hoi u jahaNNA' ityAdinA kAla uktaH tathaivehApi vaktavyaH, nAnAjIvAnAM punarnamaskAracintAyAM sarvAddhA-sarvaH kAlaH, loke'syA''kAlamavicchedena bhAvAt / gataM kAladvAram , adhunA'ntaradvAraM bhAvadvAraM cAha aMtara paDuccamegaM jahannamaMtomuhattaM tu // 899 // ukoseNaM cevaM addhApariyaDao ya desUNo / nANAjIve natthi u bhAve ya bhave khaovasame // 900 // namaskArAt paribhraSTasya punarnamaskAralAbhe yadapAntarAlaM tat ekaM jIvaM pratItya jaghanyato'ntarmuhUrttam , utkarSatastvetideva darzayati-'addhA. pariyahato u desUNo' ardhaH pudagalaparAvartoM dezonaH, prAptabhAvanamaskArasyotkarSato'pyetAvanmAtra-18 saMsArabhAvAt , nAnAjIvAn prati punarnAstyantaraM, na khalu sa kazcanApi kAlo'sti yatra sarvathA na kasyApi loke nama|skArasaMbhava iti, dvAram / bhAve tu vicAryamANe namaskAro bhavet kSAyopazamike, etacca prAcuryamaGgIkRtyoktam , anyathA | // 492 // SXS Jan Education For Private Personal Use Only inelibrary.org Page #101 -------------------------------------------------------------------------- ________________ A. sU. 83 69 kSAyikaupazamikayorapyeke vadanti, tatra kSAyike yathA zreNikasya, aupazamike zreNyantargatAnAmiti, iha yadyapi 'uddezakrameNa nirdeza' iti bhAgadvAravyAkhyAnAnantaraM bhAvadvAravyAkhyAnamucitaM tathApi 'vicitrA sUtragati'riti na kazciddoSaH // samprati bhAgadvAraM vyAcikhyAsurAha Jain Education termank jIvANasabhAgo paDivanno sesagA anaMtaguNA / jIvAnAmanantatamo bhAgo namaskArasya pratipannaH prApyate, zeSAstu namaskAramapratipannA mithyAdRSTayo'nantaguNAH, gataM bhAgadvAram / alpabahutvadvAram - yathA pIThikAyAM matijJAnasya tathA bhAvanIyaM // tadevaM kRtA navapadaprarUpaNA, samprati cazadAkSiptAM paJcavidhaprarUpaNAmabhidhAya pazcimArdhena vastudvAraM nirUpayati vatyuM arahaMtAI paMca bhave tesimo heU // 909 // vastu dalikaM dravyaM yogyamarhamityanarthAntaraM tatra vastu - namaskArasya yogyamarhadAdayaH paJca bhavanti teSAM ca vastutve-namaskArArhatve'yaM vakSyamANalakSaNo hetuH // sAmprataM cazabdasUcitAM paJcavidhAM prarUpaNAM pratipipAdayiSurAha-- ArovaNAya bhayaNA pucchaNa taha dAvaNA ya nijavaNA / AropaNA bhajanA pRcchA 'dAyaNa' tti darzanA dApanA vA niryApanA ca tatra kiM jIva eva namaskAraH ? Ahozvinnama|skAro vA jIva ? ityevaM yatparasparamavadhAraNA''ropaNaM paryanuyogarUpamevA AropaNA, uktaM ca- " kiM jIvo hojja namo ? namo va jIvotti ? jaM paropparato / ajjhArovaNameso pajaNujogo mayA''ruvaNA || 1||" atra jIva eva namaskAra iti pratya ainelibrary.org Page #102 -------------------------------------------------------------------------- ________________ zrIAva- vasthAnaM bhajanA, tathAhi-jIva eva namaskAra ityuttarapadAvadhAraNaM, ajIvAt vyavacchidya jIva eva namaskAra ityavadhAraNAt ,||bhAgAlpabazyakamala- jIvastvanavadhArito namaskAro vA syAdanamaskArovA, yathA duma eva cUta ityukte dumazcUto'cUtovA, tata etatpratyavasthAname- lAhutve vastu yagirIya- kapadavyabhicArAdbhajanA, Aha ca-"jIvo namo'namo vA namo u niyameNa jIva ii bhayaNA / jaha cUto hoi dumo dumo u paMcapadAca vRttau nama-||cUto acUto vA // 1 // " evaM bhajanAyAM kRtAyAM ziSyaH prAha-yadi nAma na sarvo jIvo namaskAraH tarhi sa kiMsvarUpo jIvo 8 skAre namaskAraH? kiMsvarUpo vA anamaskAraH? iti pRcchA, atra prativyAkaraNaM dApanA, namaskAraparyAyapariNato jIvo namaskAro, nApariNata iti, niryApaNA tveSa eva namaskAraparyAyapariNato jIvo namaskAraH, namaskAro'pi jIvapariNAma eva, naajiiv||493|| pariNAma iti, atha dApanAniryApanayoH kaH prativizeSaH ?, ucyate-dApanA praznArthavyAkhyAna, niryApanA tasyaiva nigamanam // athaveyamanyA caturvidhA prarUpaNA namukAra'namokAro noAijue va navahA vaa||902|| iha cAturvidhyaM prarUpaNAyAH prakRtyakAranokArobhayaniSedhasamAzrayaNAt pratipattavyam, tatra prakRti ma zuddhatAsvabhAvo yathA namaskAra iti, sa eva nA sambandhAdakArasambhave'namaskAraH, sa eva nozabdopAdAnAt nonamaskAraH, ubhayaniSedhAtu noanamaskAraH, tatra namaskAra : anamaskAra iti bhaGgakadvayaM sAkSAdupAttaM, 'noAdijute' iti nozabdena Adiryukto // 493 // yasya namaskArasya itarasya vA anamaskArasya sa noAdiyuktaH, anena zeSau dvau bhaGgAvAkSiptau, nonamaskAro noanama-16 skAra iti, tatra namaskAro nAma namaskArapariNato jIvaH, anamaskArastvapariNato labdhizUnyo vA, nonamakAro SALASARDAROSALESEAR C H Jan Educat For Private Personel Use Only ainelibrary.org Page #103 -------------------------------------------------------------------------- ________________ vivakSayA namaskAradezo'namaskAro vA, dezasarvaniSedhaparatvAnnozabdasya, noanamaskAro'pi anamaskAradezo vA namaskAro vA, eSA caturvidhA prarUpaNA / athaiteSu bhaGgeSu madhye ko nayaH kAn bhaGgakA nicchatIti nirUpyate, tatra zabdAdayastrayaH zabdanayAH sampUrNameva pradezarahitamakhaNDaM vastvabhyupagacchantIti tanmatena dvAveva bhaGgau-namaskAro'namaskAra iti, naigamAdayastu catvAro nayA dezapradezAnapi vastuno'bhyupagacchantIti tanmatApekSayA catvAro'pi bhaGgAH, tadevaM prAguktA paJcavidhA prarUpaNA iyaM caturvidheti saGkalane prakArAntareNa navavidhA prarUpaNA pratipAditA draSTavyA, gataM prarUpaNAdvAram / idAnI hai 'vatthu ta'rahaMtAI paMca bhave tesimo heU' iti gAthAzakalopanyastaM vastudvAramavasaraprAptaM vistarato vyAkhyAyate, taccAnantaroktaM gAthAzakalaM prAgeva vyAkhyAtaM, navaraM tatra yaduktaM teSAM vastutve ayaM hetu' riti sa idAnIM heturucyate, tatreyaM gAthA maggo avippaNAso AyAre viNayayA sahAyattaM / paMcavihanamukkAraM karemi eehiM heUhiM // 903 // | mArgaH avipraNAza AcAraH vinayatA sahAyatvaM yathAkramamaIdAdInAM namaskArAhave ime hetavaH, tathA cAha-paJcavidhanamaskAra karomyetairhetubhiriti // iyamatra bhAvanA-arhatAM namaskArArhatve mArgaH-samyagdarzanAdilakSaNo hetuH, tathAhi-asau mArgoM bhagavadbhireva pradarzitaH tasmAcca muktipadAvAptiH tataH paramparayA muktihetutvAnnamaskArArhAste iti, siddhAnAM namaskArArhatve'vi-18 praNAzaH-zAzvatatvaM hetuH, yatastadavipraNAzamavagamya prANinaH saMsAravaimukhyena mokSAya ghaTante, tathA AcAryANAM namaskArAhatve AcAro hetuH, tathAhi-tAnAcArayata AcArakhyApakAMzca prApya prANina AcAraparijJAnAnuSThAnanimittaM yatante, upA-18 dhyAyAnAM tu namaskArArhatve vinayo hetuH, yatastAna svayaM vinItAna prApya karmavinayasAmarthya vinayavanto bhavanti dehinaH, Jain Educati o nal For Private & Personel Use Only Wiko.jainelibrary.org Page #104 -------------------------------------------------------------------------- ________________ skAre zrIAva- sAdhUnAM namaskArArhatve hetuH sahAyatvaM, yataste siddhivadhUsaGgamaikaniSThAnAM sAdhUnAM tadavAptikriyAsAhAyakamanutiSThanti, evaM zyakamala- tAvat samAsena ahaMdAdInAM namaskArArhatvadvAreNa mArgapraNayanAdayo guNA uktaaH||smprti prapaJcenAhatAM guNAnupadarzayannAha namaskAre yagirIya hetavaH / aDavIa desiattaM taheva nijAmayA samuddammi / chakkAyarakkhaNahA mahagovA teNa vucaMti // 904 // vRttau nama- | aTavyAM dezakatvaM kRtamarhadbhiH, tathaiva niryAmakAH samudre, tathA bhagavantaH eva SadkAyarakSaNArtha yataH prayatnaM kRtavaMtasta taste mahAgopA ucyante, iti gaathaasmaasaarthH||avyvaarthN tu pratidvAraM vakSyati, tatra AdyadvArAvayavArthapratipAdanArthamAha __ aDaviM sapaJcavAyaM volintA desiovaeseNaM / pAvaMti jahiTThapuraM bhavADaviMpI tahA jIvA // 905 // // 494 // pAvaMti nibuipuraM jiNovaiTeNa ceva maggeNa / aDavIi desiattaM evaM neyaM jiNiMdANaM // 906 // aTavIM pratItAM sapratyapAyAM-vyAghrAdipratyapAyabahulAM volitvA-ullaJcaya dezakopadezena-nipuNamArgajJopadezena prAmuvanti diyathA iSTapuraM-iSTaM pattanaM, tathA jIvA api bhavATavIM, apizabdo bhinnakramaH, sa ca yathAsthAnaM yojitaH, ullaGghayeti vartate,18 kiMH ?,prApnuvanti nivRtipuraM-siddhipuraM jinopadiSTenaiva, nAnyopadiSTena, anyeSAmasarvajJatayA samyagmArgaparijJAnAsambhavAt , mArgeNa, evamaTavyAM dezakatvaM jJeyaM jinendrANAmiti gaathaadvysmaasaarthH|| vyAsArthastu kathAnakAdavaseyaH, taccedam-ettha aDavI duvihA-davADavI bhAvADavI ya, tattha davADavIe tAva udAharaNaM-vasaMtapuraM nagaraM, dhaNo satthavAho, so puraM gaMtukAmo H 494 // ghosaNaM karei, jahA naMdiphalanAyae, tattha bahave taDiyakappaDigAdayo saMpaviTThA, so tesiM miliyANaM paMthaguNe kahei, ego paMtho ujugo 1 ego vaMko 2, jo so vaMko teNa maNAgaM suheNa gammai, bahuNA ya kAleNa icchiyaM puraM pAvijai, avasANe SAMACAREERASACRE in Education I dea For Private & Personel Use Only gainelibrary.org Page #105 -------------------------------------------------------------------------- ________________ ya so ujjugaM ceva oyarai, jo puNa ujugo teNa lahuM ceva gammai, paraM kicchaNa, jato so atIva visamo saho ya, tattha oyAre ceva duve mahAghorA vagyasiMghA parivasaMti, te tato pAe ceva laggati, amuyaMtANa ya paMthaM na pavahaMti, avasANaM ca jAva aNuvaTuMti, rukkhA ya tattha ege maNoharA, tesiM puNa chAyAsu na vIsamiyatvaM, mAraNappiyA khu sA chAyA, avare puNa parisaDiyapaMDupattA, tesiM puNa aho muhuttagaM vIsamiyavaM, maNohararUvadhAriNo mahuravayaNA ya ettha maggataDaTThiyA ceva bahave purisA hakkAreMti, tesiM vayaNaM na soyacaM, satthigA khaNaMpi na mottavA, egAgiNo niyamA bhayaM duraMtaM, thovo davaggI appamattehiM ulhaveyavo, aNolhavijaMto ya niyameNa Dahai, puNo ya dugguccao pavato uvauttehiM ceva laMgheyavo, alaMghaNe niyamA marijai, puNo mahatI aiguvilA vaMsakuDaMgI sigdhaM laMgheyavA, taMmiTThiyANaM bahU dosA, tato lahugo khaDDo laggo, |tassa samIve maNoraho nAma baMbhaNo, niccaM sannihito acchai, so bhaNai-maNAgaM pUrehi eyaMti, tassa vayaNaM na soyacaM, na so pUriyabo, so khu pUrijamANo mahallatarago havati, paMthAto ya bhajijii, tahA ettha kiMpAgadumANaM phalANi hai paMcapagArANi divANi nettAisuhakarANi Na pekkhiyabANi na bhottavANi, bAvIsaM ca NaM ettha ghorA mahAkarAlA pisAyA khaNaM khaNamabhiddavaMti, te'vi NaM na gaNeyavA, bhattaM pANaM ca ettha vibhAgato virasaM dullahaM vatti, apayANagaM ca na kAyavaM, aNavarayaM / ca gaMtavaM, rattIevi jAmaduve suviyavaM, sesadge ya gaMtavameva, evaM ca gacchaMtehiM devANuppiyA ! khippAmeva aDavI laMdhi-15 jai, laMdhittA ya tamegaMtadogaccavajjiyaM pasatthaM sivapuraM pAvijjai, tattha ya puNo na hoMti kei kilesA iti, tato tattha keIe teNa samaM payaTTA, je ujjugeNa pahAviyA, aNNe puNa iyareNa, tato so pasatthe divase uccallito, purato vaccaMto maggasilAisu ACCOCALAMICROCHECOLORSCIENCE Jain Education LINE For Private & Personel Use Only ainelibrary.org Page #106 -------------------------------------------------------------------------- ________________ zrIAva zyakamala yagirIya vRttau namaskAre // 495 // Jain Education (visamaM) AhaNai, paMthassa dosaguNapisuNagANi akkharANi lihati, ettiyaM gayaM ettiyaM sesaMti vibhAsA, evaM je tassa niddese vaTTiyA te teNa samaM acireNa taM puraM pattA, je'vi lihiyANusAreNa sammaM gacchati te'vi pAvaMti, je na vaTTiyA na vA vati | chAyAdipaDiseviNo ya te na pattA na yAvi pAveMti, evaM davADavIdesaganAyaM, idANiM bhAvADavIdesagaM joijjai, satthavAhatthANIyA arahaMtA, ugghosaNAthANIyA dhammakahA, taDigAithANIyA jIvA, aDavIthANito saMsAro, ujjugo sAhumaggo, vaMko ya sAvagamaggo, pappapuratthANIto mokkho, vagghasIhatthANIyA rAgaddosA, maNohararukkhacchAyAthANiyAto itthiyA - | isasattavasahIto parisaDiyAithANiyAto aNavajjavasahIto, maggataDatthahakkAraNapurisatyANigA pAsatyAdI akallANamittA, satthigAthANiyA sAhU, davamAdithANIyA kohAdao kasAyA, phalathANIyA visayA, pisAyathANIyA bAvIsaM parisahA, bhattapANANi esaNijANi, apayANagathANito nirujjamo, jAmaduge sajjhAto, purapAvaNaM ca mokkhasuhaMti, ettha ya taM puraM gaMtukAmo jaNo uvadesaNAdiNA ubagArI satthavAhotti nama'sati, evaM mokkhatthIhivi bhayavaM paNameyabo, tathA cAhajaha tamiha satthavAhaM namai jaNo taM puraM tu gaMtumaNo / paramuvagArittaNato nivigvatthaM ca bhattIe // 907 // ariho u namokkArassa bhAvao khINarAgamaya moho / mokkhatthIrNapi jiNo taheva jamhA ato arihA // 908 // yathA ca tat vivakSitaM puraM gantumanA janaH paramopakAritvAt nirvighnArthaM ca bhaktyA taM sArthavAhamiha loke namati, tathaiva jino bhAvataH kSINarAgamadamohaH - pradhvastarAgadveSamoho namaskArasyAha-yogyo yasmAdato'rhan / saMsArAaDavIe micchantannANamohiapahAe / jehiM kaya desiyattaM, te arihaMte paNivayAmi // 909 // aTavIdezakodAharaNaM // 495 // elinelibrary.org Page #107 -------------------------------------------------------------------------- ________________ *SUSOSASSASSASSA saMsArATavyAM, kiMviziSTAyAmityAha-mithyAtvAjJAnamohitapathAyAM-mithyAtvAjJAnAbhyAM mohitaH panthA yasyAM sA tathA| tasyAM, yaiH kRtaM dezakatvaM tAnahetaH praNipatAmi-namaskaromi // tacca dezakatvaM dRSTvA jJAtvA ca samyakpanthAnamAsevya ca kRtaM, tathA cAha sammaiMsaNadivo nANeNa ya tehi suTTha uvlo| caraNakaraNehiM pahato nevANapaho jinnidehiN||910|| samyagdarzanena-aviparItena darzanena dRSTo, jJAnena ca suTu-yathAvasthitastairarhadbhiAtaH, caraNaM ca karaNaM ca caraNakaraNaM, samAhAratvAdekavacanaM, tena prahataH-Asevito nirvANamAgrgo jinendraiH, tatra caraNaM-vratAdi karaNaM-piNDavizuddhyAdiH, yathoktam-"vaya 5 samaNadhamma 10 saMjama 17 veyAvaccaM 10 ca baMbhaguttIto 9 / nANAtitiyaM 3 tava 2 kohaniggahAI caraNa meyaM // 1 // piMDavisohI 4 samitI 6 bhAvaNa 12 paDimA 12 ya iMdiyaniroho 5 / paDilehaNa 25 guttIo 3 abhiggahA 44 ceva karaNaM tu // 2 // " na kevalaM prahata eva, kintu te khalvanena pathA nirvRtipurameva praaptaaH|| tathA cAha siddhivasahimuvagayA nevANasuhaM ca te aNuppattA / sAsayamabAbAhaM pattA ayarAmaraM ThANaM // 911 // siddhivasati-mokSAlayam upagatAH-sAmIpyena karmavigamalakSaNena prAptAH, anena ekendriyavyavacchedamAha, keSAJcita sukhaduHkharahitA eva tatra tiSThantIti darzanaM tatrAha-nirvANasukhaM ca te anuprAptAH, niratizayasukhaM prAptA ityarthaH, te ca darza-13 naparibhavAdinehAgacchantIti keSAzciddarzanaM tanniSedhArthamAha-zAzvataM-nityaM avyAbAdhaM-vyAbAdhArahitaM ajarAmaraM-jarAmaraNarahitaM sthAna prAptAH / / samprati dvitIyaM dvAraM vyAcikhyAsurAha CARROCESCORROGROGRAMORRECOR' Jain Educa t ional For Private & Personel Use Only MMww.jainelibrary.org Page #108 -------------------------------------------------------------------------- ________________ zrIAvazyakamala yagirIya vRttau namaskAre // 496 // Jain Education pArvati jahA pAraM sammaM nijAmagA samuddassa / bhavajala hissa jiniMdA taheva jamhA ao arihA // 912 // prApayanti - nayanti yathA yena prakAreNa pAraMparyantaM samyak - zobhanena vidhinA niryAmakAH pratItAH samudrasya tathaiva bhavajaladheH - bhavasamudrasya pAraM jinendrAH prApayantIti yasmAdevamatastasmAdarho namaskArasya, eSa saGkSepArthaH // bhAvArthaH punarevam-ettha nijjAmA duvihA, taMjahA -dabanijjAmayA bhAvanijAmayA ya, tattha dadyanijjAmae udAharaNaM taheva ghosaNagaM vibhAsA, ettha aTTha vAyA vaNNeyabA, taMjahA -pAdINavAe paDINavAe udINavAe dAhiNavAe, jo uttarapuracchimeNaM vAto so sattAsuyo, jo dAhiNapuveNaM so tuMgAro, jo dAhiNAvareNaM so vIyAvo, avaruttareNaM gajjabho, evamete aTTha vAyA, anne'vi disAmu aTTha, taMjahA - uttarasattAsuo puratthimeNaM sattAsuo ya, tahA purimatuMgAro dAhiNatuMgAro dAhiNabIyAvo ya avarabIyAvo ya avaragajjabho uttaragajjabho ya, iyamatra bhAvanA - catvAraH zuddhadigvAtAH, tadyathA- prAcInavAtaH pratIcInavAtaH udIcInavAto dakSiNavAtazca tatra yaH prAcyA dizaH samAgacchati sa prAcInavAtaH, evaM zeSadigvAtabhAvanA'pi kAryA, catvAraH zuddhavidigvAtAH, tadyathA - uttarapUrvasyAM saktAsuko, dakSiNapUrvasyAM tuMgAro, dakSiNAparasyAM bIjAvApaH, aparottarasyAM garjAbhaH, evamaSTau zuddhadigvidigvAtAH, aSTAvanye digvidigapAntarAlavarttinaH, tadyathA - uttarasyA uttarapUrvasyAzcApAntarAle uttarasaktAsukaH 1 uttarapUrvasyAH pUrvasyAzcApAntarAle pUrvasaktAsukaH 2 pUrvasyA dakSiNapUrvasyAzcApAntarAle pUrvatuGgAraH 3 dakSiNapUrvasyA dakSiNAyAzcAntarA dakSiNatuGgAraH 4 dakSiNasyAH dakSiNAparasyAzca dakSiNabIjApaH 5 dakSiNAparasyA aparatyAzcApara bIjApaH 6 aparasyA aparottarasyAzcAparagarjAbhaH 7, aparottarasyA uttarasyAzcApAntarAle uttaragarjAbhaH 8, evamete niryAma katA // 496 // melibrary.org Page #109 -------------------------------------------------------------------------- ________________ Jain Educatio SoDaza, saptadazazca kAlikAvAtaH, tatra yathA jaladhau kAlikAvAtarahite anukUle garjabhavAte nipuNaniryAmakasahitA nizchidrAH potA IpsitaM pattanaM prApnuvanti // evam - micchattakA liAvAyavirahie sammattagajjahapavAe / egasamayeNa pattA siddhivasahipaTTaNaM poA // 993 // mithyAtvameva kAlikAvAto mithyAtvakAlikAvAtastena virahite bhavAmbhodhau, tathA samyaktvameva garjAbhaH pravAto yatra sa tathA tasmin, ekasamayena prAptAH siddhivasatipattanaM potAH - jIvavohisthAH arhanniryAmakopakArAt // tato yathA sAMyAtrikaH sarvaH prasiddhaniryAmakaM ciragatamapi yAtrAsiddhyarthaM pUjayanti evaM granthakAro'pi siddhipattanaM prati prasthito'bhISTayAtrAsiddhaye niryAmakarale bhyastIrtha kRdbhyaH // stavacikIrSayedamAha nijjAmagarayaNANaM amUDhanANamayakaNNadhArANaM / vaMdAmi viNayapaNao tiviheNa tidaMDavirayANaM // 914 // niryAmakaratlebhyo'rhadbhyo'mUDhajJAnA- yathAvasthitajJAnA mananaM matiH - saMvit saiva karNadhAro yeSAM te tathAvidhAstemyo, vande vinayapraNatastrividhena tridaNDaviratebhyaH 'zaktAdibhirbahula' miti caturthI // samprati tRtIyaM dvAraM vyAcikhyAsurAhapA Mti jahA gAvo govA ahisAvayAiduggehiM / paurataNapANiANi ya vaNANi pArvati taha caiva // 995 // jIvanikAyA gAvo jaM te pAlaMti te mahAgovA / maraNAibhayAu jiNA nivANavaNaM ca pAviMti // 996 // to uvagArittaNao namo'rihA bhaviajIvalogassa / saGghasseha jiniMdA loguttamabhAvato tahaya // 997 // yathA gopA gAH pAlayanti - rakSantyahizvApadAdidurgebhyaH vanAni ca pracuratRRNapAnIyAni prApnuvanti tathaiva ca jIvanikAyA tional jainelibrary.org Page #110 -------------------------------------------------------------------------- ________________ zrIAva- zyakamala- yagirIyavRttau namaskAre SAROKAR PAASAASAASASSAS eva-pRthivyAdiSaDjIvanikAyA eva gAvaH jIvanikAyagAvaH tAn , te bhagavanto'rhanto jinA mahAgopAH pAlayanti-rakSanti mahAgopatA maraNAdibhayebhyo, nirvANavanaM ca prApayanti, evaM te jinendrA iha-asmin jIvaloke upakAritvahetoH sarvasya bhavyajIva- rAgAdharilokasya namo'rhA lokottamabhAvataH, tathA ca evaM tAvaduktena prakAreNa namo'hattve paMca hetavo-guNAH prtipaaditaaH|| mAmprataM nAmanaM prakArAntareNa namo'rhattvahetuguNAbhidhitsayA''ha| rAgaddosakasAe, iMdiyANi ya paMcavi / parIsahe uvasagge, nAmayanto namo'rihA // 918 // | rAgadveSakaSAyAn indriyANi pazcApi pariSahAn upasargAn nAmayanto namo'rhAH // tatra 'raJjI rAge' rajyate'nenAsmin vA raJjanaM vA rAgaH, sa ca nAmAdibhedAccatuSprakAraH, tatra nAmasthApane sugame, dravyarAgo dvedhA-Agamato noAgamatazca, tatrAgamato rAgapadArthajJAtA tatra cAnupayuktaH, noAgamato jJazarIrabhavyazarIratadvyatiriktabhedatastrividhaH, jJazarIrabhavyaza-| rIre pratIte, vyatirikto dvidhA-karmadravyarAgo nokarmadravyarAgazca, tatra karmadravyarAgazcaturvidhaH, tadyathA-rAgavedanIyapudgalA yogyA 1 badhyamAnakAH2 baddhAH 3 udIraNAvalikAprAptAzca 4, bandhapariNAmAbhimukhA yogyAH, bandhapariNAma prAptA vadhyamAnakAH, nivRttabandhapariNAmAH satkarmatayA sthitA jIvenAtmasAtkRtA baddhAH, udIraNAkaraNenAkRSyodIraNAvali-17 kApraviSTA udIraNAvalikAprAptA, nokarmadravyarAgaH-karmarAgaikadezaH tadanyo vA, tatra tadanyo dvividhaH-prAyogiko // 497 // vaizrasikazca, prAyogikaH kusumbharAgAdiH, vaizrasikaH sandhyAbhrarAgAdiH, bhAvarAgo'pi dvidhA-Agamato noAgamatazca, Agamato rAgapadArthajJastatra copayuktaH, noAgamato rAgavedanIyakarmodayaprabhavaH pariNAmavizeSaH, sa ca dvidhA-prazastaH apra-1 // 497 // Join Education a l P inelibrary.org Page #111 -------------------------------------------------------------------------- ________________ TOCOCCUCURRENUGRECEMGESARG zastazca, tatrAprazastastrividhaH, tadyathA-dRSTirAgo viSayarAgaH sneharAgazca, tatra trayANAM tripazyadhikAnAM pravAdizatA-18 nAmAtmIyAtmIyadarzanAnurAgo dRSTirAgaH, uktaMca-"asIyasayaM kiriyANaM akiriyavAdINamAhu culasItI / aNNANiya jAsattaTThI veNaiyANaM ca battIsA ||1||jinnvynnvaahirmtii mUDhA niyadarisaNANurAgeNa / sabannukahiyamete mokkhapahaM na u dopavajaMti // 2 // " viSayarAgaH-zabdAdiviSayagocaraH, sneharAgo-viSayAdinimittavikalo'vinIteSvapatyAdiSu bhAvI, tatreha rAge udAharaNam-khiipaiDiyaM nayaraM, tattha do bhAuyA-arahaNNato arihamitto ya, mahaMtassa bhAriyA arahamitte aNurattA, so necchai, tato sA bahuso uvasaggei, bhaNiyA aNeNa-kiM na pecchasi bhAugaMti ?, tato tIe nAyaM, jahA mama bhattArassa | bIhai, tato bhattAro mArito, sA pacchA bhaNai-iyANipi necchasi ?, teNa nAyaM-etIe duTThasIlAe mama bhAugo niyamattAro mArito, teNa niveeNa padhaito, sAhU jAto, sAvi aTTavasaTTA mayA suNiyA jAyA, sAhuNo ya taM gAmaM gayA, so sAhU bhikkhaM paviTTho suNigAe diTTho, laggA maggAmaggi uvasaggei, virattIe naTTho, tatthavi mayA aDavIe makkaDI jAyA, te'vi sAhuNo kammadhammasaMjogeNa tIse aDavIe majjheNaM vaccaMti, tIe diTTho, laggA kaMThe, tatthavi kileseNaM palAto, tatthavi mayA jakkhiNI jAyA, ohiM pauMjai, diTTho so sAhU ohiNA, chiddANi maggati, so sAhU sayA appamatto, tato sA chidaM na lahai, sA ya sabAyareNa tassa chidaM maggai, evaM vaccai kAlo, tattha kira je samavayA samaNA te hasiUNa taruNasamaNA bhaNaM-18 ti-dhanno hu so arahamitto, 'jaMsi pio suNiyANaM, vayaMsa ! gurumakkaDINaM ca / annayA so sAhU viyarayaM uttarai, tattha ya pAyavikkhaMbhaM pANiyaM, teNa pAto pasArito bhaeNaM, tattha ya tIe chidaM labhiUNa UrU chinno, tato mA'haM AukkAe paDio For Private Personel Use Only N djainelibrary.org Page #112 -------------------------------------------------------------------------- ________________ zrIAvazyakamalayagirIya vRttau namaskAre // 498 // Jain Education hojjatti micchAdukkaDaM teNa bhaNiyaM, so paDio, sammaddiTThigAe sA dhADiyA, taheva so UrU sapaeso lAito, rUDho ya takkhaNaM devayApabhAveNaM, aNNe bhagati -so bhikkhamatigato aNNagAme, tattha tAe vANamaMtarIe tassa rUvaM chAettA tassa rUveNaM paMthe talAe hAi, annehiM diTTho, siTTho gurUNaM, Avassae Aloei, ajjo ! saMmaM Aloehi, so uvautto, muhaNaMtagAi jAva | paDikamaNaM devasiyaM tAva Abhoei, bhaNai-na saMbharAmi khamAsamaNo !, tehiM paDibhinno bhaNati natthitti, AyariyA aNuvaDiyarasa na deMti pAyacchittaM, so ciMtei - kiM kaha vatti ?, sA uvasaMtA sAhai gurUNaM-mae eyaM kayaM sA sAvigA jAyA, sabaM parikahai, evamappasattho esa nehANurAgo, assa imA niruttagAhA - 'rajaMti asubhakalamalakuNimANiTThesu pANiNo jeNa / rAgotti teNa bhannai jaM rajjai tattha rAgatyo // 1 // evaM dRSTirAgo vipayarAgo'pyaprazasto draSTavyaH, dIrghasaMsArahetukadadhyavasAyAtmakatvAt prazastastu rAgo'rhadAdiviSayaH, uktaM ca- " arahaMtesu ya rAgo rAgo sAsu vIyarAgesu / esa pasattho rAgo ajja sarAgANa sAhUNaM // 1 // evaMvidhaM rAgaM nAmayantaH - apanayantaH, kriyAkAlaniSThAkAlayorabhedenApanItavanta eva gRhyante, AhaprazastanAmanamayuktaM, na, tasyApi bandhAtmakatvAt, yadyevaM tata 'esa pasattho rAgo' ityAdi viruddhaM, naiSa doSaH, sarAgasaMyatAnAM kUpa khananodAharaNatastasya rAgasya prAzastyAdityalaM prasaGgena // idAnIM 'dosa' tti doSaH dveSo vA, tatra 'duSa vaikRtye' duSyate'nenAsminnasmAd dUSaNaM vA doSaH, 'dviSI aprItau' dvipyate'nena asmin asmAt dveSaNaM vA dveSaH, asAvapi nAmAdibhedAccatuvidho, nikSepo rAgavadavaseyaH, tathA digmAtramupadarzyate - noAgamato dravyadveSo jJazarIra bhavyazarIravyatirikto dvidhA - karmadravyadveSaH nokarmadravyadveSaH, tatra karmmadravyadveSaJcatuSprakAraH - dveSavedanIyapudgalA yogyAH 1 badhyamAnakAH 2 baddhAH 3 udIraNA rAge'haMnmitraH // 498 // inelibrary.org Page #113 -------------------------------------------------------------------------- ________________ A. sU. 84 Jain Education valikAprAptAzca 4, amISAM vyAkhyAnaM prAgvat, nokammadravyadveSo duSTavraNAdiH, bhAvadveSoM dveSakarmmavipAkaH, sa ca dvidhAprazastaH aprazastazca tatra prazasto'jJAnAdigocaraH, tathAhi - ajJAnamaviratiM ca dviSan jJAne viratau ca samyagyatate iti tasya prAzastyaM, aprazastaH samyaktvAdigocaraH, tatrAprazaste udAharaNaM-nando nAma nAvio gaMgAe logaM uttArei, tattha ya dhammaruI nAma aNagAro tIe nAvAe uttinno, jaNo molaM dAUNa gato, sAhU ruddho, phiDiyA bhikkhAvelA, tahAvi na visajjei, vAluyAe unhe tisAito ya amucaMto ruTTho, so ya diTThIvisaladdhito, teNa daDo mao, egAe sabhAe gharako ilo jAo, sAhU viharaMto taM gAmaM gato, bhattapANaM gahAya bhotukAmo sabhaM gato, teNa diTTo, so pekkhatato ceva Asurutto, bhottamAruddhassa kacavaraM pADei, aNNapAsaM gato, tatthavi evaM, aNNattha gato, tatthavi evaM, kahiMci na lahai bhottuM, tato so taM paloei, ko esa ?, nAviganaMdamaMgulo, daDo, samudaM jato gaMgA pavisai tattha varise varise aNNapaNeNaM maggeNaM vahai, cirANa gaMgA mayagaMgA bhannai, tattha haMso jAto, so ya sAhU mAhamAse sattheNa pabhAe jAi, teNa diTTho, pANiyassa paMkhe bhariUNa siMcAi, tatthavi uddavito, pacchA aMjaNagapaie sIho jAto, sovi sattheNa teNeva maggeNa gacchai, sIho uvaTTito, sattho bhinno, so imaM na muyai, tatthavi daDo, mato ya vANArasIe bahuto jAto, tatthavi bhikkhaM hiMDataM dhUlI chUhai, ruTTheNa daDo, tattheva rAyA jAto, jAIM sarai, tattha sabAto atItAo jAio asubhAto sarai, jai saMpayaM mArei to bahuyAto phiTTo homitti tassa jANaNAnimittaM samasyAmavalambayate, jo eyaM pUrai tassa rajjassa addhaM demi, sAya samassA imA- gaMgAe nAvito naMdo, sabhAe gharakoilo / haMso mayagaMgatIrAe, sIho aMjaNapaca // 1 // vANArasIe baDuo, ional vjainelibrary.org Page #114 -------------------------------------------------------------------------- ________________ aprazasta. dveSe nAvikaH nayAzca skAre saMsArabaddhaNo doso jemimA sAmAnyagrAhI sUare mAyAlobhI tu prItija zrIAva- rAyA tattheva Agato // amuM govAvi paDhaMti, so viharaMto sAhU tattha samosaDo, ArAme Thio, ArAmio paDhai, teNa zyakamala- pucchio sAhai, teNa bhaNiyaM-ahaM pUremi, 'eesiM ghAyago jo u, sovi ittheva aagto'| so ghettUNa raNNo samIvaM gato, yagirIya- paDhai, rAyA suNaMtato mucchito, so hammamANo bhaNai-kavaM kAuM ahaM na yANAmi, logassa kalikaraMDo eso me samaNeNa vRttau nama- dino, rAyA tattha maNUse visajei, jai aNujANaha vaMdato emi, Agato, saDDo jAto, sAhUvi AloiyapaDikaMto, evaM saMsAravaddhaNo doso jehiM nAmito te arihA // iha rAgadveSau krodhAdyapekSayA nayaiH paryAlocyete, tatra yadyapi nayA naigamA dayaH sapta, tathApi naigamaH sAmAnyagrAhI saGgrahe vizeSagrAhI vyavahAre'ntarbhavatIti Sabhireva saGgrahAdibhirvicAraH, tatra // 499 // saGgrahasyAprItijAtisAmAnyataH krodhamAnau dveSaH mAyAlobhau tu prItijAtisAmAnyAdrAgaH, uktaMca-"kohaM vA mANaM vA apItijAItoM saMgaho dosaM / mAyA lobhe ya sapIijAisAmannato rAgaM // 1 // " vyavahArazca krodhamAnamAyA dveSaH, mAyAyA api paropaghAtAya prayujyamAnatvenAprItijAtAvantarbhAvAt , lobhastu nyAyopAdAnamUtmiko rAgaH, uktaM ca-"mAyapi dosamicchai vavahAro jaM parovaghAyAya / nAyovAyANocciya mucchAlAbhotti to rAgo // 1 // " RjusUtrasya krodhastAvadaprItirUpatvAt dveSaH, mAnamAyAlobhAstu bhAjyAH, kadAcita rAgaH kadAcid dveSaH, tathAhi-yadA mAno'haGkArotapayogAtmakastadA''tmani bahumAnena prItiyogAdrAgo, yadA tu sa eva paraguNavidveSopayogAtmakaH tadAnImaprItirUpatvAd dveSaH, evaM mAyAlobhAvapi paropaghAtAya vyApriyamANo dveSaH, svazarIrasvadhanasvajanAdiSu mUchopayogakAle tu tAveva rAgaH, abhiSvaGgAtmakatvAt , uktaMca-"mANo rAgotti mato sAhaMkArovayogakAlammi / so ceva hoi doso paraguNadosovayogaMmi // 1 // // 499 // Jain Education D a ainelibrary.org Page #115 -------------------------------------------------------------------------- ________________ mAyAlobhAvevaM paropaghAtovaogato doso / mucchovayogakAle rAgo'bhissaMgaliMgotti // 2 // " zabdAdInAM tu mata-lobho rAgaH, krodho dveSaH, mAnamAye tu yadA svaguNopakAropayogAtmake tadA mUtmikatvAllobhaH, lobhatvAcca rAgaH, yadA tu svaguNo pakAropayogavikale tadA paropaghAtopayogAtmakatvAt krodhaH, krodhatvAcca dveSaH, uktaM ca-"saddAimayaM mANe mAyAe ya saguNovagArAya / uvaogo lobhocciya jato sa tattheva avruddho||1|| sesaMsA kohocciya parovadhAyamaiyatti to doso" iti // ___ atha kaSAyadvAraM, zabdArthaH prAgvat , teSAmaSTavidho nikSepaH, tadyathA-nAmakaSAyaH sthApanAkaSAyaH dravyakaSAyaH samutpattikaSAyaH 4 pratyayakaSAyaH AdezakaSAyaH rasakapAyaHbhAvakaSAyaH 8, Aha ca-"nAma ThavaNAdavie, uppattI paJcae ya aadese| rasabhAvakasAe yA naehiM chahiM maggaNA tersi // 1 // " nAmasthApane sugame,dravyakaSAyo noAgamato jJazarIrabhavyazarIravya tirikto dvidhA-karmadravyakaSAyo nokarmadravyakapAyazca, karmadravyakaSAyazcatuSpakAraH, kaSAyavedanIyapudgalA yogyAH 1 badhya6mAnAH 2 baddhAH 3 udIraNAvalikAprAptAzca 4, nokarmadravyakaSAyaH sarjakaSAyAdiH, utpattikaSAyo yato dravyAde[-18 hyAt kaSAyaprabhavastadeva kaSAyanimittatvAt utpattikaSAyaH, dravyAt kaSAyotpattiH supratItA, uktaMca-"kiM etto kaTTha yaraM ? jaM mUDho khANugaMmi apphiDito / khANussa tassa rUsai na appaNo duppayogassa // 1 // " pratyayakaSAyaH khalvAntaraH / 6 kAraNavizeSaH kaSAyapudgalalakSaNaH, AdezakaSAyaH kaitavakRtabhrakuTibhaGgurAkAraH, tasya hi kaSAyamantareNApi tathAdeza nAt, rasakaSAyo harItakyAdInAM rasaH, bhAvakaSAyo noAgamataH kaSAyodaya eva, sa ca krodhAdibhedAccatuSpakAraH, tadyathA-16 krodhakaSAyo mAnakaSAyo mAyAkaSAyo lobhakaSAyazca, tatra krodho nAmAdibhedAccatuSprakAraH, nAmasthApane kSuNNe, noAga SAMRACISCESSORRIGANGANAGAR Jain Educational For Private & Personal use only alibraryong Page #116 -------------------------------------------------------------------------- ________________ zrIAva zyakamalayagirIyavRttau namaskAre // 500 // Jain Education mato jJazarIra bhavyazarIravyatirikto dravyakrodhaH prAkRtazabdasAmAnyApekSayA carmakArakrodhaH rajakakrodho nIlikodhazca krodha| iti gRhyate, noAgamato bhAtrakrodhaH krodhAdaya eva sa ca caturbhedaH, uktaM ca- " jalareNupuDha vipacayarAIsariso caubiho koho / " prabhedaphalamuttaratra vakSyAmaH, tatra krodhe udAharaNam-vasaMtaure nayare ucchannavaMso ego dArago, desaMtaraM saMkamamANo sattheNa ujjhito tAvasapalliM tato, tassa nAmaM aggiyautti, tAvaseNaM vaddhito, jamo nAmaM so tAvaso, jamassa putto jamadaggito jAto, so ghorAgAraM tavaccaraNaM kareitti vikkhAto jAto / ito ya do devA, besAnaro saddho dhannaMtarI tAvasabhatto, te do'vi paropparaM paNNaveMti, bhaNati ya- sAhU tAvase parikakhAmo, saddho Aha-jo amhaM sabaaMtimao tujjha ya sabappahANo te parikkhemo / ito ya mihilAe nayarIe taruNadhammo paumaraho rAyA, so caMpaM vaccai vasupujjassa Ayariyassa mUle pavayAmitti, tehiM so parikkhijai bhatteNaM pANeNa ya, paMthe ya visame sukumAlato dukkhAvijjai, aNulome ya se uvasagge kareMti - cittakkhobho jAyai, so dhaNiyatarAgaM thiro jAto, na puNa tehiM khobhito, aNNe bhaNati - te siddhaputtaruveNa gayA, atisae sAheMti, jahA ciraM jIviyAM, so bhaNai - bahuo me dhammo hohiti, na sakio khobheDaM, gayA jamadaggissa samIvaM, sauNaruvANi kayANi, kucce se gharao kato, sauNao bhaNai-bhadde ! jAmi himavaMtaM, sA na dei, mAna ehisitti, so savahe karei godhAiyagAi jahA emitti, sA bhaNai, na eehiM pattiyAmitti, jai eyassa risissa dukkha ( ki ) - yaM piyasi to visajjemitti, so ruTTho, teNa do'vi dohiM hatthehiM gahiyANi, pucchiyA bhaNati - maharisi ! aNavaJcco'si, so bhaNai - saccameyaM, khobhito / evaM so sAvago jAto devo, imo'vi tAo AyAvaNabhUmIto uiNNo migakoTTagaM nagaraM jAi, kaSAyeSu krodhe subhUmaH // 500 // ainelibrary.org Page #117 -------------------------------------------------------------------------- ________________ tattha jiyasattU rAyA, so uhito, kiM demi ?, dhUyaM dehitti, tassa dhUyAsayaM, jA tuma icchai sA tujhaMti, kaNNaMteuraM gato,13 tAhiM daTThaNa nicchuDhaM, na lajjasitti bhaNito, tAto khujIkayAto, tattha egA tassa dhUyA reNueNaM ramai, tIe'NeNaM phalaM paNAmiyaM, icchasitti ya bhaNiyA, hattho pasArito, nijaMtIe uvaTThiyAyo khujjIo sAlirUvae dehi, akkhujIto kayAto, nIyA AsamaM, sagomahisapariyaNA rAiNA dinnA, saMvaddhiyA, jovaNaM pattA jAhe jAyA tAhe vIvAhadhammo jAto, annayA uusamae jamadaggiNA bhaNiyA-ahaM te cakai sAhemi, jeNa te putto baMbhaNapahANo hoi, tIe bhaNiyaM-evaM kijau, majjha ya bhagiNI hathiNaure aNaMtaviriyassa bhanjA, tIsevi sAhehi khattiyacarugaMti, teNa sAhito, sA ciMtei-ahaM tA aDavIe | migI jAyA, mA mama putto evaM nAsautti tIe khattiyacarU jimito, iyarIe iyaro pesito, doNhavi puttA jAyA, tAvasIe rAmo, iyarIe kattavirio, so rAmo tattha saMvaddhai, annayA ego vijAharo tattha samosaDDo, paDibhaggo, teNa so paDicario paguNo jAto, tato se rAmassa teNa tudveNa parasuvijjA dinnA, saravaNe sAhiyA, anne bhaNaMti-jamadaggissa paraMparAgayA parasuvijjA, teNa rAmo pADhio, tassa siddhA, sA reNugA bhagiNIgharaM gayA, teNa raNNA samaM palaggA, saputtA jamadaggiNA ANIyA, ruTTho rAmo, tato rAmeNa saputtA mAriyA, so'vi kira tattheva IsatthaM sikkhito, tIse bhagiNIe suyaM, raNNo kahiyaM, so Agato, AsamaM viNAsittA gAvIto ghettUNa padhAvito, rAmassa kahiyaM, teNa padhAviUNa parasuNA mArio, kattavirio rAyA jAo, tassa devI tArA, aNNayA se piumaraNaM kahiyaM, teNa AgaMtUNa jamadaggI mArio, rAmassa kahiyaM, teNa gaeNa jalaMteNaM parasuNA kattavIrito mArito, sayaM ceva raja paDivaNaM / ito ya devI teNa Jain Education For Private & Personel Use Only Page #118 -------------------------------------------------------------------------- ________________ mAne subhUmaH zrIAvazyakamalayagirIya- vRttaunamaskAre // 501 // RE COSSOS saMbhameNa palAyaMtI tAvasAsamaM gayA, paDito ya samuheNa bhUmi khAyaMto gambho, tato nAma kayaM subhUmo, rAmassa ya parasU jahiM khattiyaM pecchai tahiM tahiM jalati, annayA tAvasAsamassa majjheNa viivayai, parasU ujjalito, tAvasA bhaNaMti-amhe ciya khattiyA, teNa rAmeNa satta vArA nikkhattiyA puhavI kayA, haNUNaM thAlaM bhariyaM, evaM kira rAmeNa koveNa khattiyA vahiyA,15 evaMvidhaM krodhaM nAmayanta ityAdi pUrvavat // mAno'pi nAmAdibhedAccatuSprakAraH, karmadravyamAnastathaiva, nokarmadravyamAnaH stabdhadravyalakSaNaH, bhAvamAno noAgamatastadvipAkaH, sa ca caturdA, yathA''ha-"tiNisalayA 1 kaTTha 2 dviya 3 selatthaMbho4 vamo mANo // ' atrodAharaNam-so subhUmo tattha saMvaddhai, vijAharapariggahito jAto, kira cakkavaTTI bhavissaitti, meghanAdu vijAharI itthIrayaNaniyadhUyApaumasirIdANanimittaM tassa samIve sayAse acchai, annayA teNa visAIhiM parikkhijai, ito ya rAmo nemittiyaM pucchai, kato mama viNAsotti ?, teNa bhaNiyaM-jo eyaMmi sIhAsaNe nivisihii, eyAto dADhAto pAyasIbhUyAto khAhiMti, tato te bhayaM, tato teNa avAriyaM bhattaM kayaM, tattha sIhAsaNaM dhure ThaviyaM, dADhAto se aggato kayAto, evaM vaccai kAlo, ito ya subhUmo mAyaM pucchai-kiM ettio logo ?, anno'vi asthi , tIe sarva kahiyaM, so taM soUNamabhimANeNa hatthiNApuraM gato, taM sabhaM paviTTho, devayA raDiUNa naTThA, tAto dADhAto paramannaM jAyAto, mAhaNA taM pahAre laggA, meghanAdeNa vijAhareNaM tANi paharaNANi tesiM ceva uvariM pADijaMti, so vIsattho bhuMjai, rAmassa parikahiyaM, saNNaddho Agato, parasuM muyai, vijjhAto, iyaro ya taM ceva thAlaM gahAya udvito, cakkarayaNaM jAyaM, teNa se rAmassa hai sIsaM chinnaM, pacchA teNa subhomeNa mANiNA ekavIsaM vArA nibaMbhaNA puhavI kayA, gambhAvi phAliyA, evaMvidhaM mAnaM nAmayaMta // 501 // in Educalan interational For Private Personal use only Y inelibrary.org Page #119 -------------------------------------------------------------------------- ________________ | ityAdi pUrvavat // mAyA caturvidhA nAmAdibhedataH, karmadravyamAyA yogyAdibhedAH puggalAH, nokarmadravyamAyA nidhAnaprayu-18 tAni dravyANi, bhAvamAyA noAgamatastatkarmadravyavipAkalakSaNA, tasyAzcatvAro bhedAH, "mAyA'valehi 1 gomutti 2 meMDha-1 |siMga 3 ghaNavaMsimUla 4 samA" mAyAe udAharaNaM paMDarajA, tIe kila bhattapaccakkhAiyAe pUyAnimittaM tiNNi vAre logo maMteNa AvAhito, AyariehiM AloyAviyA ThiyA, cautthayaM ca vAraM nAloyAviyA, bhaNati-esa pubabbhAseNAgacchai, mAyA-18 salladoseNa kibisiyA jAyA, erisI duraMtA mAyA / ahavA sabaMgasuMdarI udAharaNaM, vasaMtapuraMnayaraM, jiyasattU rAyA, dhaNavai|dhaNAvahA bhAyaro seTThI, dhaNasirI tesiM bhagiNI, sA bAlaraMDA paralogarayA ya, pacchA mAsakappAgayadhammaghosAyariyasamIve paDibuddhA, bhAyaro'vi se neheNa paDibuddhA, sA pabaiumicchai, te saMsAraneheNaM na deMti, sA ya dhammavayaM khaddhaM khaddhaM karei, bhAujjAyAtoya se kurukurAyaMti, tIe ciMtiyaM-pecchAmitA bhAugANa cittaM, kimeyAhiti?, niyaDIe pariAlociUNa sovaNagapavesakAle vIsatthaM vIsatthaM bahuM dhammagayaM jaMpiUNa tato naTThatuMDeNa jahA se bhattA suNei tahA egA bhAujjAigA bhaNiyAkiM bahuNA ? sADiyaM rakkhijjAsi, teNa ciMtiyaM-esA duccAriNitti, vAriyaM ca bhagavayA asaiposaNaM, tato NaM pariduvemitti | pallaMke uvavisaMtI vAriyA, sA ciMtei-hA, pacchA teNa bhaNiyA-gharAto me nIhi, sA ciMtei-kiM me dukkaDaM kayaMti ?, na kiMci pAsai, tato tattheva bhUmigayAe kiccheNa nIyA rayaNI, pabhAe oluggaMgI niggayA, dhaNasirIe bhaNiyA-kIsa oluggaMgI dIsasi ?, sA ruyaMtI bhaNai-na yANAmo avarAhaM, gehAo ya dhADiyA, tIe bhaNiyaM-vIsatthA acchaha, ahaM te bhalissAmi, bhAyA bhaNito- kimevameyaMti ?, teNa bhaNiyaM-alaM me duTThasIlAe, tIe bhaNiyaM-kahaM jANAsi !, teNa? teNa bhaNiyA-pa, vAriyaM ca bhagavayAI tahA egA bhAujAlociDaNa sova Jain Education For Private Personal Use Only nebrary.org Page #120 -------------------------------------------------------------------------- ________________ zrIAva zyakamalayagirIya vRttau namaskA // 502 // Jain Education bhaNiyaM tunbhaM veva sagAsAto suyA desaNA, nivAraNaM ca, tIe bhaNiyaM aho ! te paMDiyattaNaM viyArakkhamagaM dhaMmayApariNAmo, mayA sAmaNNeNa bahudosameyaM bhaNiyaMti se uvadi, vAriyA ya, kimetAvatA duccAriNI hoi ?, tato so laJjito, micchAdukkaDaM se davAvito, ciMtiyaM ca jAe-esa tAva me kasiNadhavalapaDivajjago, bitio'vi evaM caiva vinnAsito, navaraM sA bhaNiyA-kiM bahuNA ?, hatthaM rakkhejjAsitti, sesavibhAsA taheva jAva eso'vi me kasiNadhavalapaDivajjagotti, ettha |puNa imAe niyaDIe abbhakkhANadosato tithaM kammaM nibaddhaM, pacchA eyassa apaDikkamiya bhAvato pavaiyA, bhAyarovi se saha jAyAhiM pavaiyA, ahAugaM pAlittA suralogaM gayANi, tatthavi ahAuyaM pAlittA bhAyaro se paDhamaM cuyA sAgee nayare asogadattassa samuddadattasAgaradattAbhihANA puttA jAyA, iyarI'vi caiUNa gayaure nagare saMkhassa ibbhassa sAvagassa dhUyA jAyA, atIva suMdaritti sabaMgasuMdarI se nAmaM kayaM, iyarIto'vi bhAujjAyAto caviUNa kosalAure naMdaNAbhihANassa inbhassa sirimai - kaMtimainAmAto dhUyAto AyAto, jovaNaM pattANi savANi, sabaMgasuMdarIvi kahiMpi sAkeyA gayapuramAgaeNa asogadattaseTTiNA diTThA, kassesA kaNNagatti kassavi samIve pucchiyaM, nAyaM saMkhassa, tato sabahumANaM samuddadattassa maggiyA, laddhA, vivAho kato, kAlaMtareNa so visajjAyago samuddadatto aigato, uvayAro se kato, vAsaharaM sajjiyaM etthaMtaraMmi ya savaMgasuMdarIe taM niyaDinibaMdhaNaM paDhamakammaM uditaM, tato bhattAreNa se vAsagharaTThieNa voleMtI | devigI purisacchAyA diTThA, tato teNa ciMtiyaM-duTThasIlA me mahilA, koi avaloiDaM gatoti, pacchA sA AgayA, na teNa bollAviyA, tato aTTaduhaTTayAe dharaNIe ceva ratiM gamitA, pabhAe se bhattAro aNApucchiya sayaNavaggaM egassa dhijAigassa mAyAyAM sarvAMga suMdarI // 502 // Page #121 -------------------------------------------------------------------------- ________________ OSOS dakattA gato sAgeyaM nagaraM, pariNIyA aNeNa kosalAure naMdassa dhUyA sirimatI, bhAuNA ya se tIse bhagiNI kaMtimaI, suyaM ca NehiM, tato gADhamadhitI jAyA, visesato tIse, pacchA tesiM samAgamasaMvavahAro bocchinno, sA dhammaparA jAyA, pacchA pavaiyA, kAleNa viharaMtI pavattiNIe samaM sAkeyaM gayA, puvabhAujjAyAo uvasaMtAo,bhattArA ya tAsiM na suTTha, etthaMtaraMmiya se uditaM niyaDinibaMdhaNaM biiyaM kamma, pAraNage bhikkhar3e paviTThA, sirimatI vAsagharaM gayA hAraM poyai, tIe abbhuTThiyA,18| sA hAraM mottUNa bhikkhamuTThiyA, etyaMtaraMmi cittakammoiNNamaUreNa so hAro gilito, tIe ciMtiyaM-acchariyamiNaM, pacchA 4 sADagaddheNaM ThaiyaM, bhikkhA paDiggahiyA niggayA ya, iyarIe joiyaM jAva natthi hArotti, tIe ciMtiyaM-kimayaM ?, accha-17 riyamiNaM, pacchA pariyaNo pucchito bhaNai-na koi ettha ajaM mottUNa paviTTho, tIe aMbADito, pacchA phuTUM, iyarIe pavattiNIe siTuM, tIe bhaNiyaM-vicitto kammapariNAmo, pacchA uggataratavarayA jAtA, tesiM cANatthabhIyANaM na taM nehUM| 4AogAhai, sirimatikaMtimatIto bhattArehiM hasijjati, na ya vipariNAmaMti, tIevi uggatavarayAe kammaM sesIkayaM, etthaMtahArami sirimatI bhattArasahAyA vAsaghare ciTThai, jAva moreNaM cittAto uyariUNa nigalito hAro, tANi saMvegamAvaNNANi-18 aho se bhayavatIe mahattha(ppa)yA janna siTThameyaMti khAmiuM payaTTANi, etthaMtaraMmi se kevalanANamuppannaM, devehi mahimA kayA, hAtehiM pucchiya, tIevi sAhio parabhavavuttaMto, tANi pabaiyANi, erisI duhAvahA mAyA / evaMvidhAM mAyAM nAmayaMta ityAdi pUrvavat // lobho nAmAdibhedAccatuSprakAraH, tatra karmadravyalobho yogyAdibhedAzcaturvidhAH pudgalAH, nokarmadravyalobha AkaramRttikA, cikaNikA ityarthaH, bhAvalobhastatkarmavipAkaH, tasya bhedAzcatvAraH-"loho halidda 1 khaMjaNa 2 kaddama 3 ROGROGROGRECORDCROGRECRUGROGROCEDGE 4 %A7Hotel Jain Education jainelibrary.org Page #122 -------------------------------------------------------------------------- ________________ zrIAva zyakamala yagirIya vRttau namaskAre // 503 // Jain Education kimirAga 4 sAristho / " sarveSAM krodhAdInAM yathAkramaM sthitiphalAnyevaM "pakkha 9 caumAsa 2 vacchara 3 jAvajjIvA 4 NugAmiNo kamaso / deva 1 nara 2 tiriya 3 nAraya 4 gaisAhaNaheyavo neyA // 1 // " lobha udAharaNaM luddhanandaH - pADali putte nayare naMdo vANiyao, jiNadatto sAvato, jiyasattU rAyA, so talAyaM khaNAvei, phAlA diTThA kammagarehiM, surAmollaMti do gahAya vIhIe sAvagassa uvaNIyA, teNa necchiyA, naMdassa vIhIe nIyA, gahiyA, bhaNiyA-aNNe'vi ANejjAha, ahaM ceva gihissAmi, divase 2 giNhai phAle, annayA goravArihasayaNijjAmaMtaNae balAmoDIe nIo, puttA bhaNiyA-phAle givhijjaha, so gato, te ya AgayA, puttehiM phAlA na gahiyA, AkuDDA ya gayA pUyaliyasAlaM, tehiM UNagaM molaMti egaMte eDiyA, kihUM paDiyaM, diTThA rAyapurisehiM, gahiyA, jahAvattaM raNNo kahiyaM, so naMdo Agato bhaNai-gahiyA navatti, tehiM bhaNiyaM kiM amhe'vi gaheNa gahiyA 1, teNa atilolayAe ettiyassa lAbhassa phiTTo'haM pAdANa doseNaMti egAe kusIe do'vi pAyA bhaggA, sayaNo vilavati, tato rAyapurisehiM sAvago naMdo ya ghetUNa rAulaM nIyA, pucchiyA, sAvago bhaNaimajjha icchAparimANAirittaM, aviya-kUDamANaMti, teNa na gahiyA, sAvao pUiUNa visajjito, naMdo sUlAe bhinno, sakulo ucchAdito, sAvago sirighare Thavito, eriso duraMto lobho, evaMvidhaM lobhaM nAmayanta ityAdi pUrvavat // athendriyadvAramucyate tatra indriyamiti kaH zabdArthaH ?, ucyate-' idu paramaizvarye' indanAdindraH, sarvopalabdhisarvopabhogarUpaparamaizvaryayogAjjIvaH, tasya liGgaM tena sRSTaM vA indriyaM, 'indriya' miti nipAtanasUtrAdiSTarUpaniSpattiH, tacca dvidhA-dravyendriyaM bhAvendriyaM ca tatra nirvRttyupakaraNe dravyendriyaM nirvRttinAma prativiziSTaH saMsthAnavizeSaH, sA'pi dvidhA - bAhyA abhyantarA | lobhe lu bdhanandaH // 503 // ainelibrary.org Page #123 -------------------------------------------------------------------------- ________________ RRRRRRRRRRESEAR ca, tatra bAhyA karNaparpaTikAdirUpA, sA ca vicitrA, na pratiniyatasaMsthAnarUpatayA vyapadeSTuM zakyA, tathAhi-manuSyasya zrotre netrayorubhayapArzvatobhAvinI bhruvA coparitanabandhApekSayA same, vAjino netrayorupari tIkSNe cAgrabhAge ityAdi jAtibhedAnAnAvidhe, abhyantarA tu nivRttiH sarveSAmapi jantUnAM samAnA, tAmeva cAdhikRtyAmUni sUtrANi prAvarttata, yataH 'soiMdie NaM bhaMte ! kisaMThANasaMThite pannatte ?, goyamA ! masUracaMdasaMThANasaMThie paNNatte, ghANidie NaM bhaMte ! kiMsaMThANasaMThie paNNatte ?, goyamA ! aimuttagasaMThANasaMThie paNNatte, jinbhidie NaM bhaMte ! kiMsaMThANasaMThie pannatte?, goyamA ! khurappasaMThANasaMThie / |paNNatte, phAsidie NaM bhaMte ! kiMsaMThANasaMThie pannatte ?, goyamA! nANAsaMThANasaMThie pannatte," iha sparzanendriyanivRtteH prAyo na bAhyAbhyantarabhedaH, pUrvasUribhistathAbhidhAnAt, upakaraNaM khaDgasthAnIyAyA bAhyAyA nivRtteryA khaDgadhArAsamAnA svacchatarapudgalasamUhAtmikA abhyantarA nirvRttistasyAH zaktivizeSaH, idaM copakaraNarUpaM dravyendriyaM nAntaranirvRtteH kathaJcidarthAntaraM, zaktizaktimatoH kathaJcidbhedAt ,kathaJcidbhedazca satyAmapi tasyAmAntaranivRttau dravyAdinopakaraNasya vighAtasambhavAt , tathAhisatyAmapi kadambapuSpAdyAkRtirUpAyAmAntaranirvRttau atikaThorataraghanagarjitAdinA zaktyupaghAte sati na paricchettumIzate jantavaH zabdAdikamiti, bhAvendriyamapi dvidhA-labdhirupayogazca, tatra labdhiH zrotrendriyAdiviSayaH sarvAtmapradezAnAM tadAvaraNakSayopazamaH, upayogaH svasvaviSaye labdhirUpendriyAnusAreNAtmano vyApAraH, iha yadi upayogApekSayA saMsArijIvAnAM cintA kriyate tadaikasmin kAla ekenaivendriyeNa upayogo na zeSarityupayogApekSayA sarvo'pi saMsArijIva ekendriyaH, uktaM ca-"jo savisayavAvAro so uvayogo sa cegakAlaMmi / egeNa ceva tamhA uvayogegiMdiA save // 1 // " labdhirapi prAyaH Jain Education For Private Personel Use Only Orainelibrary.org Page #124 -------------------------------------------------------------------------- ________________ zrIAva iyakamala yagirIya vRttau namaskAre // 504 // Jain Education sarvajIvAnAmapi saMsAriNAM paJcendriyaviSayA'pi samasti, ekendriyANAmapi bakulAdInAM tathopalambhAt, uktaM ca- "jaM kira baulAINaM dIsai seseMditovalaMbho'vi / teNatthi tadAvaraNakkha ovamasaMbhavo tesiM // 1 // " tasmAdupayogApekSayA labdhyapekSayA vA nai kendriyAdibhedavyapadezasaMbhavaH, kintu nirvRttirUpadravyendriyApekSayA, tasyAH pratiniyatai kendriyAdijAtibhedaM prati niyatasaGkhyAyA bhAvAt, uktaM ca- "paMciMdio'vi baulo narodha saGghavisayovalaMbhAto / tahavi na bhannai paMciMdiotti bajjhendiyAbhAvA // 1 // " amISAM ca dravyabhAvendriyANAmayaM bhAvakramaH - prathamamindriyAvaraNakSayopazamarUpA labdhirbhavati, tato bAhyAbhyantarabhedabhinnA yathAsvakarmmavipAkodayaM nirvRttiH, tata AntaranirvRtteH zaktirUpamupakaraNaM, tadanantaraM cendri yArthopayogaH, tathA cAha - " lAbhakkamo uladdhI nidyattuvagaraNauvaoge ya // " amUni ca sparzanAdibhedena paMca bhavanti, tato bahuvacanam, uktaM ca- " sparzanarasanaghrANacakSuH zrotrANIndriyANI "ti, tAni cAnAmitAni alaM duHkhAyeti / atrodAharaNAni / tatra zrotrendriye udAharaNam-vasaMtapure nayare puSphasAlo nAma gaMdhavito, so ya aisussaro virUvo ya, teNa jaNo hayahiyao kao, tammi ya nayare satthavAho disAjattaM gato, bhaddA ya se bhAriyA, tIe keNavi kAraNeNa dAsIo pesiyAto, tAto suNatIto acchaMti, kAlaM na yANaMti, cireNa AgayAto, aMbADiyAto bhAMti mA bhaTTiNIto rusaha majjhaM, amhAhiM suyaM pasUNavilobhaNijjaM, kimaMga puNa sakannANaM ?, tato pucchara kahaM ?, tAhiM kahiyaM sA hiyae ciMtei - ahaha kahamahaM pecchejAmi ?, annayA tattha nagare devayAe jattA jAyA, savaM ca nagaraM gayaM, sAvi gayA, logo'vi paNamiUNaM paDiei, pabhAyaM vaTTai, sovi gAiUNa parissaMto parisare sutto, sA ya satthavAhI dAsIe samaM gayA, paNivaittA devaDalaM indriyasvarUpaM // 504 // jainelibrary.org Page #125 -------------------------------------------------------------------------- ________________ payAhiNIkarei, ceDIhiM dAito, esotti, sA saMbhaMtA tato gayA, pacchA virUvaM daMturaM daTThaNa bhaNai-diThaM se rUveNa ceva varaM geyaM, tIe NicchUDhaM, ceiyaM ca NeNaM, kusIlavehiM se kahiyaM, tassa amariso jAto, tIse gharamUle paJcUsakAlasamae gAiumAraddho pautthavaiyAe nibaddhaM, jahA Apucchai jahA tattha ciMtei jahA lehaM visajai jahA Agato gharaM pavisai, sA ciMtei sabbhUyaM, tAe abbhuTemitti AgAsatalAto appA mukko, sA mayA, evaM soiMdiyaM dukkhAya bhavati // cakkhidie udAharaNaM-mahurAe nayarIe jiyasattU rAyA, dhAriNI devI, sA payaIe dhammasaddhA, tattha bhaMDIravaNaM ceiyaM, tattha jattA, rAyA saha devIe nayarajaNo ya mahayA vibhUtIe niggato, tattha egeNa ibbhaputteNa jANasaMThiyAe devIe javaNiyaMtaraviNiggato sAlattago saneuro aIva suMdaro diTTho calaNo, ciMtiyaM ca NeNa-jIe eriso calaNo sA rUveNa tiyasasuMda rINavi anmahiyA, ajjhovavaNNo, pacchA gaviTThA, kA esatti ?, nAyaM, taggharapaccAsanna vIhI gahiyA, tIse dAsaceDINaM duguNaM| 8|dei, mahAmANusattaNaM ca dAei, tato hayahiyayAto kayAto, devIe sAhati, saMvavahAro laggo, devIe gaMdhAI tato ceva gehaM-11 ti, annayA teNa bhaNiyaM-kA eyAto mahAmollagaMdhAdipuDiyAto choDei?, ceDIe siTuM-amhANaM sAmiNitti, teNa egAe puDi yAe bhujapatte leho lihiUNa chUDho, yathA 'kAle prasuptasya janArdanasya, meghAndhakArAsu ca zarvarISu / mithyA na jalpAmi vizA18|lanetre !, te pratyayA ye prathamAkSareSu // 1 // ' pacchA uggAhiUNa visajjiyA, devIe ugghADiyA, vAito leho, ciMtiyaM caNAe-I | dhiratthu bhogANaM, paDileho lihito, yathA 'neha loke sukhaM kiMcicchAditasyAMhasA bhRzam / mitaM ca jIvitaM nRNAM, tena dharme A. sU.85 matiM kuru||||paadprthmaakssrbddhobhaavaarthH pUrvazlokavadavaseyaH, tato baMdhiUNa puDiyA na suMdarAgaMdhatti visajjiyA ceDIe, tIe OCTOCHEACOCOMSECUSALEM OCTOGLEMACHAROSCRESS Jain Education international For Private Personel Use Only Page #126 -------------------------------------------------------------------------- ________________ zrIAva zyakamalayagirIya vRttau namaskAre A // 505 // Jain Education paDiappiyA puDiyA, bhaNiyaM ca NAe - devI ANavei na suMdarA gaMdhatti, tuTTeNa chor3iyA, diTTho leho, avagae lehatthe visanno pauttAI | phAleUNa niggato, ciMtiyaM ca NeNa - jAva esA na pAviyA tAva kahamacchAmitti ?, paribhamaMto annaM rajjaM gato, siddhaputtANa Dhukko, tattha nII vakkhANijjai, tatthavi ya ayaM silogo - " na zakyaM tvaramANena, prAptumarthAn sudurlabhAn / bhAryAM vA rUpasaMpannAM, zatrUNAM vA parAjayam ||1||" ettha udAharaNam-vasaMtapure nagare jiNadatto nAma satthavAhaputto, so ya samaNasaDDo, ito ya caMpAe paramamAhesaro ghaNo nAma satthavAho, tassa ya duve accheragANi - causamuddasAraiyA muttAvalI, dhUyA kannA hAraSpabhatti, jiNadatteNa suyANi, bahuppayAraM maggiyANi, na dei, tato NeNa cahaveso kato, egAgI ceva caMpaM gato, dubbhikkhaM tattha vadda, tattha ya bahujaNapasiddho ego ajjhAvago, tassa uvaTTito, paDhAmitti, so bhaNai bhattaM me natthi, jai navari kahiMpi lahasi, dhaNo ya sasarakkhANaM dei, tassa uvaTTito, bhattaM me dehi-jA vijjaM giNhAmi, jaMkiMci demitti paDissuyaM, dhUyA saMdiTThA, jaM kiMcivi se visajjehitti, teNa ciMtiyaM-sohaNaM saMvRttaM, vallareNaM dAmito viDAlotti, so taM phalAdigehiM uvacarai, sA na giNhai uvayAraM, so ya aturito nItiggAhI thakke thakke sammaM uvacarai, thakko nAma prastAvaH, sa sakkhAyaM taM khareMTati, teNa sA kAleNAvajjiyA, ajjhovavaNNo, bhaNai-palAyAmo, teNa bhaNiyaM-ajuttameyaM, kiMtu tumaM ummattigA hoha, vejjAvi akkosejAhi, tahA kayaM, vijjehiM paDisiddhA, piyA se addhitiM pagato, caTTeNa bhaNiyaM - asthi me paraMparAgayA vijjA, dukkaro ya se uvayAro, teNa bhaNiyaM-ahaM karomi, caheNa bhaNiyaM-pauMjAmo, kiMtu baMbhayArIhiM kajjaM, teNa bhaNiyaM - asthi bhayavaMto sasarakkhA te ANemi, caTTeNa bhaNiyaM - jai kahavi abhayAriNo bhavaMti to kajjaM na sijjhai, te ya paritAvijjaMti, teNa bhaNiyaM cakSurindriye ibhyaputraH // 505 // jainelibrary.org Page #127 -------------------------------------------------------------------------- ________________ Jain Educati je sUrA te ANemi, katihiM kajjaM ?, vauhiM, ANIyA, saddavehiNo disAvAlA kayA, maMDalaM kayaM disAvAlA bhaNiyAjatto sivAsadaM suNeha taM maNAgaM viMdhaha, sasarakkhA ya bhaNiyA- huMphaDittikae sivAruyaM karejjaha, dikariyA bhaNiyA- tumaM taha ccaiva acchejaha, tahA kayaM, viddhA sasarakkhA, na paDaNA ceDI, vipariNato dhaNo, caheNa vRttaM-mae bhaNiyaM 'jai kahavi avaMbhacAriNo hoMti na kajjaM sijjhihii' ityAdi, dhaNeNa bhaNiyaM ko uvAto ?, caTTeNa bhaNiyaM - erisA baMbhacAriNo bhavaMti, guttIto kahei, dagasUyarAdisu gavesiyAto, natthi, sAhUNa Dhukko, tehiM siddhAto-vasahi 1 kaha 2 sejeM 3 diya 4 kuDuMtara 5 pubakIliya 6 paNIe 7 / aimAyAhAra 8 vibhUsaNA 9 ya nava baMbhagutIto // 1 // eyAsu vaTTamANo suddhamaNo jo ya baMbhayArI so / jamhA u baMbhaceraM maNoniroho jiNAbhihiyaM // 2 // uvagae bhaNiyaM - baMbhayArIhiM me kajjaM, sAhU bhaNaMti-na kappai niggaMdhANameyaM, caTTassa kahiyaM laddhA baMbhayArI, na puNa icchaMti, teNa bhaNiyaM - erisA caiva paricattalogavAvArA muNao bhavaMti, kiMtu pUiehivi tehiM kajjasiddhI hoi, tannAmANi likkhati, na tAiM khuddavaMtarI aikkamati, tato baMbhayAriNo ruiyA, maMDalaM kayaM, sAhunAmANi lihiyANi, disAvAlA ThaviyA, na kUviyaM sivAe. pauNA ceDI, dhaNo sAhumalliyaMto saddho jAto, dhammovagAriti ceDI muttAhalamAlA ya tasseva dinnA, evaM aturaMteNa pAviyatti silogattho, so eyaM suNiUNa pariNAmei, ahaMpi sadesaM gaMtuM aturaMto tattheva kaMci uvAyaM ciMtissAmi, gato sadesaM, tattha ya vijjAsiddhA pANA daMDarakkhA, teNa te olaggiyA, bhaNaMti-kiM te amhehiM kajjaM ?, sihaM- devi ghaDeha, tehiM ciMtiyaM-ucchobhaM se demo jeNa rAyA pariccayai, tehiM mArI viubiyA, logo mariumAraddho, raNNA pANA samAdiTThA, NAseha mAriM, tehiM bhaNiyaM - gavesAmo, vijAe ya devIvAsahare mANusahatthapAyA viDabiyA, muhaM ca ational Page #128 -------------------------------------------------------------------------- ________________ zrIAvazyakamalayagirIyavRttau namaskAre 25A5%25A5%2595%2585 se ruhiralitaM karya, raNo niveiyaM, vatthabA ceva mArI, niyayaghare gavesAhi, raNNA gaviTThA, diTThA ya, pANA samAiTThA, se| ghANajihve vihIe vAvAeha, kiMtu majjharattami appasAgArie vAvAeyavA, tahatti paDissue rattiM nIyA sagihaM, so ya tattha pubAlo|ciyakayakavaDo gato, sakhaliyAraM pANehiM mAriumAraddhA, teNa bhaNiyaM-kimeyAe kayaMti?, te bhaNaMti-mArI esatti mArijai, teNa bhaNiyaM-kahameyAe AgiIe mArI havai ?, keNai avasaddo bhe diNNo, tA mA mAreha, muyaha eyaM, te necchaMti, gADhataraM laggo, ahaM bhe koDimollaM alaMkAraM demi, muyaha eyaM, mA mAreha, balAmoDIe alaMkAro uvaNIto, tIevi tami nikAraNavacchalotti paDibaMdho jAto, tehiM bhaNiyaM-jai te NibaMdho eyaMpi na mAremo, kiMtu nivisayAe gaMtavaM, paDissute mukkA, so taMgahAya palAto, pANappado vacchalotti daDhataraM paDibaddhA, AlAvAdIhiM ghaDiyA, desaMtaraMmi bhoge bhuMjaMtA acchaMti // annayA so pecchaNae gaMtumAraddho, neheNa gaMtuM na dei, teNa hasiyaM, tIe pucchiyaM-kimeyaMti !, na sAhai, nibaMdhe siTuM, niviNNA, tahArUvANaM ajANaM aMtie dhammaM socA pavaiyA, iyaro'vi adRduhaTTo mariUNa tadivasaM ceva narage uvavaNNo // evaM duHkhAya cakSurindriyaM // DA ghANendriye udAharaNam-kumAro gaMdhappio, so aNavarayaM nAvAkaDaeNa khellai, mAisavattIe eyassa maMjUsAe visaM vA choNa nadIe pavAhiyaM, teNa ramaMteNa diTThA, uttAriyA, ugghADeUNa paloiDaM pavatto, paDimaMjUsAiehiM gahio, samuggako diTTho, so aNeNa ugghADiUNa jiMghito, mato ya, evaM dukkhAya ghANidiyaM // jibhidie udAharaNaM-sodAso rAyA, maMsappio, annayA amAghAo, puvasaMciyaM maMsaM sUyaissa biDAleNa gahiyaM, raNaM sodAso rAyA, mama evaM dukkhAya ghANidiyA pavatto, paDimaMjUsAiehi Jain Education For Private & Personel Use Only Kolhinelibrary.org Page #129 -------------------------------------------------------------------------- ________________ Jain Education In soyariesu maggiyaM, na laddhaM, DiMbharuvaM mAriyaM, susaMgiyaM, rAyA jimiGamAraddho, atIva ruciraM, rAyA pucchai-kassa erisaM maMsaM 1, na kahai, nibbaMdhe kahiyaM, purisA dinnA, mArehatti, nagareNa nAto, bhiccehi ya rakkhasotti mahuM pAetA aDavIe mukko, caccare Thito, dhayaM gahAya diNe diNe mANusaM mArei, keI bhAMti - virahe jaNaM mArei, annayA tassaMteNa sattho jAi, teNa sutteNa na veito, sAhU ya AvassayaM kareMtA satthAto phiDiyA, te daddUNa piTThato laggo, taveNa na sakei akkamijaM, ciMtei - aho mahappahAvA amI sAhU, saMviggo, dhammakahaNaM, pavajjA / anne bhAMti so bhaNai vaccaMte - ThAha, sAhU bhaNaMti-amhe ThiyA, tumaM ceva ThAhi, ciMtei, sAisayA AyariyA ohinANI, kettiyA evaM hohiMti, evaM dukkhAya jibbhidiyaM // phArsidie udAharaNaM - vasaMtaure nayare jiyasattU rAyA, sukumAliyA bhajA, tIse atIva sukumAlo phAso, rAyA rajjaM na ciMtei, so tAe niccameva paribhuJjamANo acchai, evaM kAlo vaccai, miccehiM samaM maMtiUNa tIe saha nicchUDho, putto se rajje Thavio, te aDavIe vaccaMti, tisAiyA jalaM maggai, acchINi se baddhANi, mA bIhehitti, sirAruhiraM pajiyA, ruhire mUliyA chUDhA jeNa na thijjai, chuhAiyA, UrumaMsaM dinnaM, UrumaMsaM rohiNIe rohiyaM, jaNavayaM pattANi, AbharagANi sAcaviyANi, eMgattha vANiyantaM karei, paMgU ya se vIhIe govago ghaDito, sA bhaNai-na sakkuNomi egAgiNI gihe ciTThiDaM, | biijjayaM labhAhi / ciMtiyaM ca NeNa-niravAo paMgU sobhaNo ya, tato'NeNa so niDavAlo niutto, teNa gIyacchaliyakahAIhiM AvajjiyA, pacchA sA tasseva laggA bhattArassa chiddANi magga, jAhe na lahai tAhe ujjANiyAe gatA, so vIsattho bahuM majjaM pAetA gaMgAe pakkhitto, sAvi taM dabaM khAiUNa taM vahai, gAyati ya ghare ghare, pucchiyA bhaNai mAyA ainelibrary.org Page #130 -------------------------------------------------------------------------- ________________ OMG sparze sukumAlikA zrIAva piyarAhiM eriso dino, kiM karemi ?, so rAyA egattha nagare ucchalio; rukkhacchAyAe pasutto, na parAvattai chAyA, zyakamala tattha ya rAyA aputto mato, Aso ahivAsito, tattha gato, jayajayasadeNa paDibohito, rAyA jAto, tANivi tattha yagirIya gayANi,raNNo kahiyaM, ANAviyANi, sA pucchiyA sAhai-ammApiIhiM dinno, rAyA bhaNai-bAhubhyAM zoNitaM pItaM, vRttau nama UrumAMsaM ca bhakSitam / gaGgAyAM vAhito bhartA, sAdhu sAdhu pativrate ! // 1 // nivisayANi ANattANi, evaM phAsiMdiyaM skAre doNhavi dukkhAya, visesato sukumaaliyaae| kizca-"zabdAsaGge yato doSo, mRgAdInAM shriirhaa| sukhArthI satataM vidvAn , zabde kimiti saMgavAn ? // 1 // pataGgAnAM kSayaM dRSTvA, sadyorUpaprasaGgataH / svasthacittasya rUpeSu, kiM vyarthaH saGgasambhavaH ? // 507 // // 2 // uragAna gandhadoSeNa, paratantrAn samIkSya kaH / gandhAsakto bhavet ? ko vA, svabhAvaM vA na cintayet ? // 3 // rasAsvAdaprasaGgena, matsyAdu (yu)cchAdanaM ytH| tato duHkhAdijanane, rase kaH saGgamAmuyAt ? // 4 // sparzAbhisaktacittAnAM, hastyAdInAM smksstH| asvAtantryaM samIkSyApi, kaH syAt sparzanasaGgamaH // 5 // evaMvidhAnIndriyANi saMsAravarddha|nAni viSayalAlasAni durjayAni durantAni nAmayanto namo'hA iti // ___ adhunA parISahadvArAvasaraH, tatra mArgAcyavanArtha nirjarArtha ca paripoDhavyAH pariSahAH, tatra mArgAcyavanArtha darzanaparIpahaH prajJAparISahazca, zeSA viMzatinirjarArtha, ete ca dvAviMzatisaGkhyAH kSutpipAsAzItoSNadaMzamazakanAgyAratistrIcaryAniSa dyAzayyA''krozavadhayAcanA'lAbharogatRsparzanamalasatkArapuraskAraprajJAajJAnadarzanAni, amISAM yathAkrama sanepato'yamadArtha:-"kSudhAtaH zaktimAn sAdhureSaNAM nAtilavayet / yAtrAmAtrodyato vidvAn , adIno'viklavazcaret // 1 // pipAsitaH RSRSRSRSRS HOROSAROMALGARCANUARCAS // 507 // Jain Education 2 For Private Personal Use Only inelibrary.org Page #131 -------------------------------------------------------------------------- ________________ **SEOSSAISROSESAUSASSA pathistho'pi, tattvavid dainyavarjitaH / zItodakaM nAbhilaSeta, magayeta kalpitodakam // 2 // zItAbhipAte'pi yatistvagvastratrANavarjitaH / vAso'kalpyaM na gRhNIyAdagniM no jvAlayedapi // 3 // uSNatapto na taM nindecchAyAmapi ca saMsmaret / snAnagAtrAbhiSekAdi, vyajanaM cApi varjayet // 4 // sandaSTo dezamazakaisvAsaM dveSa na vA vrajet / na vArayedupekSeta, sarvAhArapriyatvavit // 5 // vAso'zubhaM na vA me'sti, necchettatsAdhvasAdhu vA / lAbhAlAbhavicitratvaM, jAnannAgnyena viplutaH // 7 // gacchaMstiSThanniSaNNo vA, nAratipravaNo bhavet / dharmArAmarato nityaM svasthacetA bhavenmuniH // 6 // saGgapaGkAH sudurdhAvA, striyo moksspthaarglaaH| cintitA dharmanAzAya, yato'tastA na cintayet ||8||graamaadyniytsthaayii, sadA vaa'niytaalyH| vividhAbhigrahayuktazcaryAmeko'pyadhizrayet // 9 // zmazAnAdiniSadyAzca, syAdikaNTakavarjitAH / upasargAnaniSTeSTAneko- bhIraspRhaH kSamet // 10 // zubhAzubhAsu zayyAsu, sukhaduHkhe samutthite |shet saGgaM neyAcca, svAsthyAyeti ca bhAvayan // 11 // nAkruSTo munirAkrozet, sAmyA jJAnAdyavarjakaH / apekSetopakAritvaM, na tu dveSa kadAcana // 12 // hataH sahetaiva muniH, pratihanyAnna sAmyavit / jIvAnAzAt kSamAyogAt, guNApteH krodhdosstH|| 13 // paradattopajIvitvAd, yatInAM nAstyayAcitam / yato'to yAcanAduHkhaM, kSAmyennecchedagAritAm // 14 // parakIyaM parArtha vA, labhyetAnnAdi naiva vA / labdhena mAyenindedvA, svpraannaapylaabhtH|| 15 // nodvijet rogasamprAptau, navA'bhIpseJcikitsitam / viSaheta tathA'dInaH, zrAmaNya| manupAlayet // 16 // ahatAlpANucelatve, kAdAcitkaM tRNAdiSu / tatsaMsparzodbhavaM duHkhaM, sahennecchecca tAn mRdUn // 17 // malapaGkarajodigdho, grISmoSNakledanAdapi / nodvijet snAnamicchedvA, sahetodvartayenna ca // 18 // utthAnaM pUjanaM dAnaM, spRha SAUSAISUUSAASAASAASASSASSIC Jain Education a l For Private Personal Use Only Krainelibrary.org Page #132 -------------------------------------------------------------------------- ________________ chato na bhaveDabdhe, dIno srk| viratastapasopetazcham / parokSatvA parISahAH zrIAvazyakamalayagirIyavRttau nama // 508 // ROSAROSAROSSSC yennAtmapUjakaH / mUJchito na bhavellabdhe, dIno'satkArito na ca // 19 // ajAnan vastu jijJAsuna muhyet karmadoSavit / / jJAninAM jJAnamanvIkSya, tathaivetyanyathA natu // 20 // viratastapasopetazchadmastho'haM tathApi ca / dharmAdi sAkSAnnaivekSe, naivaM syAtkramakAlavit // 21 // jinAstaduktaM jIvo vA, dharmAdharmoM bhavAntaram / parokSatvAnmRSA naivaM, cintayen mahato grahAt // 22 // zArIramAnasAnevaM, svaparapreritAn muniH| parISahAn sahetAbhI, kAyavAGmanasA sadA // 23 // jJAnAvaraNavedyeSu, mohniiyaantraayyoH| karmasUdayabhUteSu, sambhavanti parISahAH // 24 // kSutpipAsA ca zItoSNe, daMzakA mshkaadyH| caryA zayyA vadho rogastRNasparzamalAvapi // 25 // vedyAdamI alAbhAkhyastvantarAyasamudbhavaH / prajJA'jJAne tu vijJeyau, jJAnAvaraNasambhavI // 26 // catuddezaite vijJeyAH, sambhavena priisshaaH| sasUkSmasamparAyasya, chadmasthArAgiNo'pi ca // 27 // kSutpipAsA ca zItoSNadaMzacayoM vadho malaHzayyA rogatRNaspazauM, jine vedyasya sambhavAt // 28 // vistarArtho granthAntarAt tttvaarthttiikaadervseyH|| ete ca parISahA dvividhAH, tadyathA-dravyaparISahA bhAvaparIpahAzca, tatra dravyaparIpahA nAma ye ihalokanimittaM bandhanAdiSu vA paravazenAghisahyante, tatrodAharaNaM yathA sAmAyike cakradRSTAnte indrapure indradattaputrasya, bhAvaparISahA ye saMsAravyavacchedamanasA'nAkulena satA'dhisahyante, taireva caatraadhikaarH|| adhunA upasargadvArAvasaraH-tatra upa-sAmIpyena sarjanaM upasRjyate'sAviti vA upasargaH, te caturvidhAH, tadyathA-divyA mAnuSAstairyagyonA AtmasaMvedanIyAzca, tatra divyAzcaturvidhAstadyathA-hAsyAt krIDAta ityarthaH1, pradveSAt avajJApUrvabhAvasambandhAdikRtAt 2, vimarzAt kimayaM svapratijJAtazcalati navetyevaMrUpAt 3 pRthagvimAtrAtazca, kimapi hAsyAt kiJcit pradveSA *508 // Jain Education a l R ainelibrary.org Page #133 -------------------------------------------------------------------------- ________________ kimapi vimarzatazcetyarthaH 4 / hAMse khuDDagA udAharaNam-khuDDagA annaM gAmaM bhikkhAyariyAe gayA, vANamaMtaraM uvAyaMti-jai phabAmo to viyaDeNaM uMDeragehiM tilakuTTiyAe ya accaNiyaM dehAmo, laddhaM, so vANamaMtaro maggai, annamannassa kahaNaM, maggi-18 UNa dinnaM, eyaM te taMti, tAhe sayaM ceva taM pakkhAiyA, kaMdappiyA devA tesiM rUvaM AvarettA ramai, viyAle maggiyA, na diTThA, devayAe AyariyANa kahiyaM ||pose udAharaNaM sNgmto|| vImaMsAe egastha devakuliyAe sAhU vAsAvAsaM vasittA gatA, tesiMca ego puvapesito ceva varisArattaM kareumAgato, tAe devakuliyAe AvAsito, devayA ciMtei-kiM daDhadhammo naveti, saddhIrUveNa uvasaggei, so necchai, tuTThA vNdi| puDhovemAyAe hAseNa karejA, evaM sNjogaa|maanussaashcturvidhaaH-haasyaat pradveSAt vimarzAt / kuzIlapratisevanAt , vimAtrApakSasyAtra hAsyAdiSvevAntarbhAvavivakSaNAd, hAsye udAharaNaM gaNikAputrikA, egA gaNiyAdhUyA, khuDDagaM bhikkhAgayaM uvasaggei, sA khuDDageNa daMDiNa hayA, tIe raNNo kahiyaM, raNNA khuDDago saddAvito, sirigharadiTuMtaM karei, jahA |mahArAya!tava sirighare rayaNANi musai tassa ko daMDo?,raNNA bhaNiyaM-sabassAvahAro jIviyAo vavarovaNaM (ca), jaievaM to esAvi mama nANadasaNacaraNANi musaitti daMDeNa hayA, rAyA tuTTho, pUiUNa khuDago visjito||pdose gayasukumAlo somabhUiNA vavarovito, ahavA ego dhijjAito egAe aviraiyAe saddhiM akiccaM sevamANo sAhuNA diTTho, padosamAvaNNo, sAhuM mAremitti |padhAvito, sAhuM pucchai, kiM tume aja diTuM?, sAhU bhaNai-bahuM suNei kaNNehiM, bahuM acchIhiM pecchai / naya diDhe suyaM purva, bhikkhu akkhAumarihai // 1 // vImaMsAe, caMdagutto rAyA cANakkeNa bhaNito-pArattiyaM karejAsi, susIsoya kira so AsI, aMteure annatitthiyA hakkArAveUNaM dhammakaha kahAvei, aMteurIhiM uvasaggijaMtA viNaTThA nicchUDhA ya, sAhU sadAviyA bhaNaMti EAAAAAAAAAACADAINIK For Private Personal Use Only Enelibrary.org Jain Education Page #134 -------------------------------------------------------------------------- ________________ upasargAH zrIAvazyakamalayagirIyavRttau nama skAre // 509 // jai rAyA acchai to kahemo, Agato rAyA, pAraddhA dhammakahA, rAyA ussarito, aMteuriyA uvasaggati daMDeNa hayAto. sirigharadiTThataM kahiMti, rAyA tuTTho paramasaddho jAto // kusIlapaDisevaNAe IsAluyabhajAto cattAri, teNa sattavaiparikkhittaM gharaM kAriyaM, tato rAyaM vinaviUNa teNa paDahaeNa ghosAviyaM, jahA amugassa ghare samakkhaM parokkhaM vA na keNaI pavisiavaM, sAhU ayANaMto viyAle vasahiNimittaM atigato, so a pavisiillao, tattha paDhame jAme paDhamA AgayA, bhaNai-paDicchaha, sAhU kacchaM baMdhiUNa AsaNabaMdha kAUNa ahomuho Thio, cIreNa veDhito, na sakkio khobheu, kisittA gayA, iyarIo pucchaMti-keriso ?, sA bhaNai-eriso aNNo natthi maNUso, evaM tAovi kameNa ekkakaM jAma kisiUNa gayAto, mili yAto sAheti, uvasaMtAosaddhIto jaayaato||tiricchaa caubihA-bhayA 1 padosA 2 AhAraheuM 3 avaJcalayaNasArakkhaNayA 4bhaeNa suNagAI va(Da)sejA, padose caMDakosito makkaDAI vA, AhAraheuM sIhAI, avaccalayaNasArakkhaNaTTayAe kaagimaaii|| AtmanA saMvedyante-kriyante iti AtmasaMvedanIyAH, te caubihA-ghaTTaNayA pavaDaNayA thaMbhaNayA lesaNayA, tattha ghahaNayA acchimmi rao paviTTho, teNa camaDhiyaM dukkhiumAraddhaM, ahavA sayaM ceva acchimmi galake vA kiMci sAlugAi udviyaM ghaTTai, pavaDaNayA maMdapayatteNa caMkamai, tato dukkhAvijai, thaMbhaNayA tAva baiThTho acchito jAva pAdo sunno jAto, lesa yA pAyaM AuMTAvettA tAva acchito jAva tatthayAvAteNa laio, ahavA narse sikkhAmitti ainAmiyaM kiMci aMgaM tattheva laggaM, ahavA AyasaMveyaNIyA caubihA-vAiyA pettiyA siMbhiyA saMnivAiyA, ee dabovasaggA, bhAvato uvauttassa ete ceva, uktaM ca-"divA mANussayA ceva, tirikkhA ya viyAhiyA / AyasaMveyaNIyA ya, uvasaggA caubihA // 1 // // 509 // Jain Educatio n al For Private Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ ASSAMROSAROSAROSSESSMS hAsappadosavImaMsA, puDhovemAyadiviyA / mANussayA hAsamAdI, kusIlapaDisevaNA // 2 // tericchiyA bhayA dosA, AhAraTThA tahevaya / avaccaleNarakkhaTThA, ee cauhA viyAhiyA // 3 // ghaTTaNA pavaDaNA ceva, thaMbhaNA lesaNA thaa| AyasaMveyaNIyA ya, uvasaggA caubihA // 4 // " ityAdi, alaM prasaGgena // etAnnAmayanto namo'hA iti gaathaarthH|| samprati prAkRtazailyA'nekadhA arhacchabdaniruktasambhava iti darzayannAha iMdiyavisayakasAye parIsahe veyaNAoM uvasagge / ee ariNo hantA arihaMtA teNa bucaMti // 919 // indriyAdayaH pUrvavat, vedanA trividhA-zArIrI mAnasI ubhayarUpA ca, 'ee ariNo haMtA' ityatra prAkRtazailyA chAndasatvAcca vibhaktivyatyayaH, tato'yamarthaH-eteSAmarINAM hantAro'rhanta iti, pRssodraaditvaadissttruupnisspttiH||syaadett-anntrgaathaayaamet evoktAH, punarapyamISAmevehopanyAso'yuktaH ?, ucyate, anantaragAthAyAM namaskArArhatve hetutvenoktAH, iha punarabhidhAnaM, niruktipratipAdanArtha upanyAsaH // sAmprataM prakArAntarato'raya AkhyAyante, te cASTau-jJAnAvaraNAdisaMjJAH sarvasattvAnAmeva, tathA cAha aDhavihaMvi a kammaM aribhUaM hoi saghajIvANaM / taM kammamari haMtA arihaMtA teNa bucanti // 920 // ___ aSTavidham-aSTaprakAram , apizabdAduttaraprakRtyapekSayA anekaprakAramapi, cazabdo bhinnakramaH, sa cAvadhAraNe, jJAnAvaraNAdikamaiva aribhUtaM-zatrubhUtaM bhavati sarvajIvAnAM-sarvasattvAnAM, anavabodhAdiduHkhahetutvAt , tatkarma ariM hatAro yatastenArhanta ucyate, rUpaniSpattiH prAgvat // athavA ARRORESERECCASSACARROTESO Jain Education For Private & Personel Use Only Sijainelibrary.org Page #136 -------------------------------------------------------------------------- ________________ arhacchabdaniruktiH zrIAva- arihaMti vaMdaNanamaMsaNANi arihaMti pUasakkAre / siddhigamaNaM ca arihA arahaMtA teNa vuccaMti // 921 // / zyakamala- _ 'arha pUjAyAm' arhanti vandananamaskaraNe, tatra vandanaM zirasA, namaskaraNaM vAcA, tathA siddhyanti-niSThitArthA bhavayagirIya-18/ntyasyAM prANina iti siddhiH-lokAntakSetralakSaNA, vakSyati-'ihaM boMdi caittANaM tattha gaMttUNa sijjhai' tadgamanaM ca prati vRttau nama-16 arhantItyahAH-yogyAH 'aca' ityaca , tena kAraNenArhanta ucyante, arhantaH // tathA / devAsuramaNuesuMarihA pUA muruttamA jamhA / ariNo rayaM ca haMtA arahaMtA teNa vucaMti // 922 // | devAsuramanujebhyaH, sUtre paJcamyarthe saptamI prAkRtatvAt , pUjAmarhanti-prApnuvanti, kuta iti cet Aha-yasmAt surodattamAH-upacitasakalajanAsAdhAraNapuNyaprAgbhAratayA samastA devAsuramanujottamAstataH pUjAm-aSTamahAprAtihAryalakSaNAmahantI tyahantaH, itthamanekadhA'nvarthamabhidhAya punaH sAmAnyavizeSAbhyAmupasaMharannAha-'ariNo haMtA ityAdi, yataH arINAM 6 hantAraH, tathA rajo-badhyamAnakaM karma tasya rajaso yato hantArastenArhanta ucyante, arihantAra iti rajohantAra iti vA sthitasya arhata iti niSpattiH prAgvat // idAnImamoghatAkhyApanArthamapAntarAlikaM namaskAraphalamupadarzayati| arihaMtanamukkAro jIvaM moei bhvshssaao| bhAveNa kIramANo hoi puNo bohilAbhAe // 923 // 6 arhatAM namaskAro'rhannamaskAraH, iha arhacchabdena buddhisthA arhadAkAravatI sthApanA gRhyate, namaskArastu namaHzabda eva, bhAvena-upayogena kriyamANaH, anena nAmasthApanAdravyabhAvalakSaNazcaturvidho yadyapi namaskArastathA'pyatra bhAvanamaskAro draSTavya ityuktaM veditavyaM, jIvam-AtmAnaM mocayati-apanayati bhavasahasrebhyaH, yadyapi sahasrazabdo dazazatasaGkhyAyAM varttate CAMMELOREOGR skAre AMROST // 510 // Jain Education For Private sPersonal use Only M sa ainelibrary.org Page #137 -------------------------------------------------------------------------- ________________ tathA'pyatrArthAdanantasaGkhyAyAmavagantavyaH, anantabhavamocanAnmokSaM prApayatItyuktaM draSTavyam / Aha-na sarvasyaiva bhAvato'pi namaskArakaraNe tadbhava eva mokSaH tatkathamucyate-jIvaM mocayatItyAdi, ucyate, yadi tadbhava eva mokSAya na bhavati, tathApi bhAvanAvizeSAdbhavati punarbodhilAbhAya, bodhilAbhazcAcirAdavikalo mokSaheturityato na doSaH, tathA cAha arihaMtanamokAro dhannANa bhavakkhayaM kareMtANaM / hiyayaM aNummuyaMto visottiyAvArao hoi // 924 / / dhanaM jJAnadarzanacAritralakSaNaM labdhAro dhanyAH-sAdhvAdayaH teSAM bhavakSayaM-tadbhavajIvitakSapaNaM kurvatAM yAvajjIvaM hRdayamamu|Jcan vizrotasikAyA-vimArgagamanasyApadhyAnasya vArako'rhannamaskAro bhavati, dharmadhyAnaikAlambanatAM krotiityrthH|| arihaMtanamukkAro evaM khalu vaNNio mahatthutti / jo maraNami uvagge abhikkhaNaM kIrae bhuso||925|| ___ arhannamaskAra evam-uktaprakAreNa khalu varNito mahArtha iti-mahAn artho yasya sa mahArthaH, mahArthatA cAsyAlpAkSaratve'pi dvAdazAGgasaGghAhitvAt , kathaM punaretadevamityAha-yo namaskAro maraNe-prANoparamalakSaNe upAgre-samIpe bhUte abhIkSNam-anavarataM kriyate bahuzaH-anekazaH, tato mahatyAmApadi dvAdazAGgamuktvA tatsthAne'nusmaraNAnmahArthaH, iyamatra bhAvanA-maraNakAle dvAdazAGgaparAvartanAzaktI tatsthAne tatkAryakAritvAt sarvairapi maharSibhireSa smaryata iti dvAdazAGgasaGgrAhitA, tadbhAvAcca mahArtha iti // tathA cAha bhASyakRt-"jalaNAdibhae sesaM mottuM e(uda)garayaNaM mhaamollN| juhi vA'bhibhave gheppaTa aso jaha taheha // 1 // mottuMpi bArasaMga sa eva maraNami kIrae jamhA / arihaMtanamokkAro tamhA so baarsNgttho||2|| sarvapi bArasaMgaM pariNAmavisuddhiheumettAgaM / takAraNabhAvAto kaha na tadattho nmokkaaro||3||n hu tammi desakAle sakko RASHICHARISHIGASHIRIGACAPAIAK A. sU.86 Jain Education For Private Personal Use Only Corjainelibrary.org Page #138 -------------------------------------------------------------------------- ________________ - zrIAva- vArasaviho suyakkhaMdho / sabo aNuciMteuM dhaMtaMpi samasthacitteNa ||4||atr 'desakAla'tti deza: pratAvasvarUpaH kAlodi arhannamanazyakamala- dezakAlaH, maraNakAla ityarthaH, tasmin , dhaMtaMpIti prAkRtatvAt liGgavyatyayaH, dhAto'pi, atyantamabhyasto'pIti bhAvaH, tappa- prabhAvaH yagirIya-haNaINaM tamhA aNusariyabo suheNa citteNa / eseva namokAro kayannuyaM mannamANeNaM // 5 // " upasaMharanAhavRttau nama- arihaMtanamukkAro, sabapAvappaNAsaNo / maMgalANaM ca sadhesiM, paDhamaM havai maMgalaM / 926 // skAre arhannamaskAraH 'sabapAvappaNAsaNatti pAsayati-malinayati jIvaM pibati hitamiti vA pAti vA rakSati bhvaannirgcch||51|| ntamiti pApaM-karma, auNAdikaH papratyayaH, sarvam-aSTaprakAramapi pApaM karma, 'pApaM karmaiva tattvata' iti vacanAt , praNAza yati-apanayatIti sarvapApapraNAzanaH, maGgalAnAM ca sarveSAM nAmAdilakSaNAnAM prathamamiti-pradhAnaM pradhAnArthakAritvAt , athavA paJcAmUni bhAvamaGgalAni ahaMdAdIni teSAM prathama-AdyaM bhavati maGgalamiti // uktastAvadahannamaskAraH, sampati siddhanamaskAra ucyate-siddhyati sma siddhaH, yo yena guNena niSpannaH-pariniSThAM prApto, na punaH sAdhanIyaH, siddhaudanavat, sa siddhaH, sa ca siddhazabdasAmAnyAkSepato'rthatastAvaccaturdazavidhaH, tatra nAmasthApanAsiddhau supratItau, dravyasiddho jJazarIrabhavyazarIravyatiriktaH siddhaH odanaH, tatra nAmasthApanAdravyasiddhAn vyudasya (zeSa ) siddhapratipAdanArthamAha // 511 // kamme sippe ya vijAya, maMte joge ya Agame / attha jattA abhippAe, tave kammakkhae iya // 927 // karmaNi siddhaH karmasiddhaH, niSThAM gata ityarthaH, evaM zilpasiddhaH vidyAsiddhaHmantrasiddho yogasiddhaH AgamasiddhaH arthasiddhaH SHOCALCORRUSALKAROSAROSAREERS Jain Education For Private & Personel Use Only M ainelibrary.org Page #139 -------------------------------------------------------------------------- ________________ yAtrAsiddhaH abhiprAyasiddhaH tapaHsiddhaH karmmakSayasiddhazca, eSa gAthAsamAsArthaH // avayavArthaM tu pratidvArameva vakSyati, tatra karmmasiddhAdivyAcikhyAsayA karmAdisvarUpaM prathamataH pratipAdayati kammaM jamaNAyariovaesiaM sippamannahA'bhihiaM / kisivANijvAIaM ghaDalohArAibheaM ca // 928 // iha yat anAcAryopadezajaM sAtizayamananyasAdhAraNaM karmeha parigRhyate, yatpunaH karma sAtizayamAcAryopadezajaM graMthanibaddhaM vA tat zilpaM, tatra kRSivANijyAdi, AdizabdAt bhAravahanAdiparigrahaH, karmma, ghaTakAralohakArAdibhedaM bhAvapradhAno'yaM nirdezaH ghaTakAratvalohakAratvAdibhedaM karmma punaH cazabdaH punaH zabdArthaH, zilpamiti // samprati karmmasiddhaM | sodAharaNamabhidhitsurAha jo sabakammakusalo jo jattha supariniTThio hoi / sajjhagirisiddhaoviva sa kammasiddhutti vinneyo // 929 // yaH kazcit sarvakarmakuzalo yo vA yatra karmmaNi supariniSThito bhavatyekasminnapi karmmaNi sahyagirisiddhaka iva sa karmasiddha iti vijJeyaH, karmmasiddho jJAtavya ityarthaH // eSa gAthAkSarAryaH, bhAvArthaH kathAnakAdavaseyaH, taccedam- koMkaNe egaMmi dugge sajjhassa bhaMDaM oruhaMti vilayaMti ya, tANaM ca visame gurubhAravAhittikAUNa raNNA samANattaM-eesiM mae vi paMtho dAyabo, na uNa eehiM kassavi / ito ya ego siMghavato purANo, so paDibhajjaMto ciMtei, tahiM jAmi jahiM kammeNa esa jIvo bhajjai, suhaM na viMdra, so tesiM milito, so gaMtukAmo rayaNipajjavasANe (siddhaM) bhaNai kuMdurukka paDivohiyalao, siddhao bhaNai - (kiM ?), siddhiyaM dehi mama, jaha siddhayaM siddhayA, gayo sajjhayaM, atra kuMdurukkaH kurkuTaH, sahyakaM parvataM, so ya tesiM mahattarao sabavaDuM Jain Education tional w.jainelibrary.org Page #140 -------------------------------------------------------------------------- ________________ TNAvatANaM, esa puNa samayamANataM ?, raNNA AmA jo evi voDhuM na pArio zrIAva dabhAraM vahai, annayA sAha teNa maggeNa AgacchaMti, teNa tesiM sAhUNaM maggo dino, te ruTThA rAule gayA, rAyANaM vinnaveMti- karmazilpazyakamala amhaM rAyAvi maggaM dei bhAreNa dukkhAvijaMtANaM, esa puNa samaNassa rittassa maggaM dei,raNNA bhaNiyaM-are duTuM te kayaM, mama siddhau yagirIya ANA laMghiyA, teNa bhaNiyaM-deva! tume gurubhAravAhittikAUNameyamANataM , raNNA AmaMti paDissuyaM, teNa bhaNiyaM-jaha vRttau nama eva tA so gurutarabhAravAhI, kahaM !, jaM so avIsamaMto aTThArasIlaMgasahassanibbharaM bhAra vahati jo maevi voIna pArio. skAre etthaMtarA dhammakahA teNa kahiyA-bho! mahArAya !-vujhaMti nAma bhArA, te cciya vujjhati vIsamaMtehiM / sIlabharo voDhabbo, // 512 // jAvajjIvaM aviisaamo||1||raayaa paDibuddho, so ya saMvegato puNaravi pabajAe abbhuhito // eso kammasiddho, saMprati zilpasiddhaM sodAharaNamabhidhAtukAma Aha jo sabasippakusalo jo vA jattha suparinihio hoi / kokAsavaddhaI iva sAhasao sippasiddho so||930||13 | yaH kazcidanirdiSTasvarUpaH sarvazilpeSu kuzalaH, yo vA yatraikasminnapi zilpe supariniSThitaH sAtizayazca kokAsavarddhakivat 4 lasa zilpasiddha iti // eSa gAthAkSarArthaH, bhAvArthaH kathAnakAdavaseyaH, taccedam-soppArae rahakArassa dAsIe baMbhaNeNa dAsa ceDojAto, so ya mUyabhAveNa acchai-mA najIhAmitti, rahakAro appaNo putte sikkhAvei, te maMdabuddhI na laenti, dAseNa savaM gahiyaM, rahakAro mao, rAyAe dAsassa sarva dinnaM jaM tassa gharasAraM / ito ya ujjeNIe rAyA sAvago, tassa cattAri // 512 // sAvagA, ego mahANasito raMdhei jai ruccai jimiyamettaM jIrai, ahavA egeNa jAmeNaM bihiM tIhiM cauhiM paMcahiM, jai ruccAra na ceva jIrai, biito abbhaMgei so tellassa kulavaM sasarIre pavesei, taM ceva nINei, taio senaM raei, jai ruccai paDhame 8 Jain Educatio n al ITI For Private Personal Use Only ST jainelibrary.org Page #141 -------------------------------------------------------------------------- ________________ jAme vibujjhai, ahavA bitie taie cautthe, ahavA suvati ceva, cauttho sirighari o, tAriso sirigharo kato jahA Agato na kiMci pecchai, ee guNA tesiM, so rAyA aputto nidhiNNakAmabhogo pavajjovAyaM ciMtaMto acchai, tato pADaliputte nayare jiyasattU rAyA, so tassa nayariM rohei, etthaMtaraMmi tassa ranno putrakayakammapariNativaseNa gADhaM sUlamuppannaM, tato'NeNa bhattaM paJcavakkhAyaM, devalogaM gato, nAgaragehiM se nayarI dinnA, sAvayA saddAviyA, pucchaMti- kiMkammagA ?, bhaMDArieNa pavesito, kiMci na pecchati, anneNa dAreNa darisiyaM 1 sejjAvAleNa erisI sejjA kathA jeNa muhutte muhutte uTThei 2 sUveNa erisaM bhattaM kathaM jeNa velaM velaM jemei 3 abbhaMgaeNa ekkAto pAyAto tellaM na nINiyaM, jo mama sariso so nINeDa 4, cattArivi pavaiyA, so teNa telleNa Dajjhato kAlato jAto, kAgavanno nAmeNa vikkhAto // ito ya-soppArae dubbhikkhaM jAyaM, so kokkAsI ujjeNiM gato, rAyANaM kiha jANAvemitti kavotehiM gaMdhasAliM avaharai, koTThAgArieNa kahiyaM, maggieNa diTTho, ANIto, raNNA NAto, vittI dinnA, teNAgAsagAmI khIliyA payoganimmAto garuDo kato, so ya rAyA teNa kokAseNa | devIe samaM teNa garuDeNa nahamaggeNa hiMDai, jo na namai taM bhaNati - ahaM Aga seNAgaMtUNa mAremi, te save ANAviyA kayA, taM devi sesiyAto devIto pucchaMti jAe kIliyAe niyattai jaMtaM, sA egAe vaccaMtassa IsAe niyattaNakhIliyA gahiyA, tato niyattaNavelAe nAyaM jahA natthi niyattaNakhIliyA, tato na niyattai, tAhe uddAmaM gacchaMtassa kaliMge IsipANie talAe pakkhA bhaggA, paMkhAvigalotti paDito, tato tassaMghAyaNanimittaM uvakaraNaTThA kokkAso nagaraM gato, tatthekko rahakAro rahaM nicatei, ekaM cakkaM nibattiyaM, bIyassa addhaM nivattiyaM, so tANi uvagaraNANi maggai, so bhaNai-jAva gharAto ANemi, rAulAto Jain Educational * Page #142 -------------------------------------------------------------------------- ________________ skAre zrIAva- nalabbhai nikAleu, so gato, imeNa saMghAtitaM, uddhaM kA jAti, abhiDi niyattaM pacchatomuhaM jAti, udviyapi na paDA zilpavidyA zyakamala- iyarassavayaM jAi apphiDiyaM paDai, so AgacchaMto pecchai nimmAya, nAyaM jahA esa kokAso, akkheveNaM gatRNa romaMtrasiddhAH yagirIya- kahai, jahA kokAso deva! Agato, jassa baleNa kAgavaNNeNa saverAyANo vasamANIyA, to gahito, teNa hammaMteNa akkhAyaM, vRttaunama- jahA amugattha rAyA saha devIe, bhattaM vAriyaM, nAgarehiM ayasabhIehiM kAgapiMDI pavattiyA, kokAso bhaNito-mama puttassa sattabhUmiyaM pAsAdaM karehi, mama ya majjhe, to sabe rAyANo ANavessAmi, teNa nimmAto, kAgavannaputtassa lehaM pesiyaM-'ehira ahaM jAva evaM mAremi, to tumaM mAyApiyaraM mamaM ca moehisi', divaso dinno, pAsAyaM saputto rAyA vilaito, khIliyA // 513 // AhayA, tato saputtago rAyA mato, kAgavannaputteNa taM sarva nagaraM gahiyaM, mAyApiyaM kokAso ya moyAviyANi, esa evaM| viho sippasiddho // sAmprataM vidyAsiddhaM pratipAdayannAdau tAvat tatsvarUpaM pratipAdayatihai itthI vijA'bhihiA purisomaMtutti tazviseso'yaM / vijA sasAhaNAvA sAhaNarahioamantutti (bhave maMto)931/6 strI vidyA abhihitA puruSo mantra iti ayaM tadvizeSaH-vidyAmantrayorvizeSaH, iyamatra bhAvanA-yatra mantradevatA strI vidyA, 4 yatra puruSo devatA sa mantra iti, athavA sAdhanasahitA vidyA, sAdhanarahito mantraH, zAbarAdimantravat iti tadvizeSaH // adhunA vidyAsiddhaM sanidarzanamupadarzayati G // 513 // vijANa cakkavahI vijAsiddho sa jassa vegAvi / sijjhija mahAvijA viz2AsiddhojakhauDuva / / 932 / / vidyAnAM sarvAsAM cakravartI-adhipatirvidyAsiddho, vidyAsu siddhaH vidyAsiddha iti vyutpatteH, yasya vA ekApi mahA Jain Education For Private Personel Use Only Page #143 -------------------------------------------------------------------------- ________________ vidyA - mahApuruSadattAdi sidhyet sa vidyAsiddhaH, sAtizayatvAt ka iva ? - AryakhapuTavaditi gAthAkSarArthaH, bhAvArthaH kathAnakAdavaseyaH, taccedam - vijjAsiddhA AyariyA, tesiM ca bAlo bhAgiNejjo, teNa tesiM pAsAto vijjA kannAheDiyA, vijjAsiddhassa namokAreNAvi kira vijJAto bhavaMti, so vijAcakavaDI, so taM bhAgiNejjaM bharukacche sAhusagAse ThaviUNa guDasatthaM nagaraM gato, tattha kila vijjAparivAyato sAhUhiM vAde parAjito addhitIya kAlagato taMmi guDasatthe nagare baDakarao vANamaMtaro jAto, teNa tattha sAhuNo sadhe uvadaviu~ pAraddhA, tannimittaM ajjakhaur3A tattha gayA, teNa gaMtUNa tassa kannesu uvAhaNAo olaMbiyAto, muhe avANaM ThaviUNa uppAo paMguriUNa sutto, devakulio Agato pecchai, tato jaNaM ghettUNa Agato, jato jato ugghADijai tato tato ahiTThANaM dIsai, raNNo kahiyaM, teNavi diTTha, kaTThalaTThIhiM pahato so, pahAre aMteure saMkAmei, mukko, raNNA sabahumANaM bahuppagAraM bhaNito jahA pasAyaM kareha muMca eyaM devaMti, tato saMbhaMto uTTito calito ya, piTThato ya vaDakarago annANi ya vANamaMtarANi khaDakhaDaMtANi calaMti, logo rAyA ya pAyavaDito viNNaveimuyAhitti, tassa devakule donni mahatimahAliyAto pAhANamaIo kuMDIo, tAtovi caliyAto, tato tAto so vaDakarao aNNANi ya vANamaMtarANi khaDakhaDeMtANi piTThito hiMDaMti, jaNo rAyA ya tahetra viSNavei, tato gAmapajjaMte vaDukarato vANamaMtarANi ya mukkANi saTTANaM gayANi, tAto doNIto donnivi aggato ANittA haDDiyAto, jo mama sariso so saGkANaM pAvessati, soya bhAyaNijjo AhAragehIe nidhIvAyaM velavajjito bharukacche taccaNiyacelao jAto, tassa vijJApabhAveNa pattANi AgA| seNa uvAsagANaM gharesu gacchaMti, bhariyANi puNa saGkANa meMti, logo bahuo tammuho jAto, saMgheNa ajjakhauDANa mANusaM pesiyaM, Jain Education onal jainelibrary.org Page #144 -------------------------------------------------------------------------- ________________ 5946 * zrIAvazyakamalayagirIyavRttau nama siddhAH * skAre * // 514 // * hai AgayA,akkhAyaM-erisI akiriyA uTThiyatti, tesiM kapparANa aggato mattao seeNa vattheNa ucchAito jAti, ToppariyA meM vidyAmaMtra gayA sabappavare AsaNe ThiyA, puNovi bhariyA AgayA, AyariehiM aMtarA AgAse mahAsilA ( ThaviyA) tattha aphiDiyANi, savANi bhinnANi, so cellao bhIto naTTho, AyariyA tattha gayA, taccaNiyA bhaNaMti-ehi buddhassa bhagavato pAema paDehi, AyariyA bhaNaMti-ehi puttA! suddhoyaNasuyA vaMda mama, buddho niggato, pAesu paDito, tattha thUbho bAre, so'vi bhaNito-ehi pAesu paDAhitti paDito, uddhehitti bhaNito addhAvaNato Thito, evaM ceva acchehitti bhaNito Thito pAsillito, niyaMThonAmito nAmeNa so jAto, esa evaMviho vijAsiddho // sAmprataM mantrasiddhaM sanidarzanamupadarzayati| sAhINasavamaMto bahumaMto vA pahANamaMto vA / neo sa maMtasiddho thaMbhAgarisuba saaiso|| 933 // | svAdhInasarvamantrI bahumaMtro vA pradhAnamantrI vA-pradhAnakamaMtro vA jJeyaH sa mantrasiddhaH, ka iva 1, stambhAkarSaka iva sAtizayaH, eSa gAthAkSarArthaH, bhAvArthaH kathAnakAdavaseyaH, taccedam-egammi nagare ukkidusarIrA saMjatI raNNA visayalolupeNa gahiyA, saMghasamavAo kao, rAyA na muyai, tato egeNa maMtasiddheNa rAyaMgaNe je khaMbhA acchaMti te abhimaMtiyA, AgAseNa uppaiyA khaDakhaDeMti, pAsAyakhaMbhAvi caliyA, bhIeNa mukkA, saMgho khAmito, esa evaMviho mNtsiddho|| sAmprataM sadRSTAntaM yogasiddhaM pratipAdayannAha // 514 // save'vi davajogA paramaccherayaphalA'havego'vi / jasseha huja siddho sa jogasiddho jahA smio||934|| sarve'pi-kAtsaryena dravyayogAH paramAzcaryaphalAH-paramAdbhutakAryAH, athavA eko'pi yogaH paramAzcaryaphalo yasya bhave * * ** Jain Education * For Private Personal Use Only rainelibrary.org Page #145 -------------------------------------------------------------------------- ________________ yAo pAuyAto ya paravAjAiti AyariyA niggayA, joga va bhaddIvagavatthavatti babhadIvagA jAvA siddhaH sa yogeSu yoge vA siddho yogasiddho'tizayavAn yathA samita AcArya iti gaathaakssraarthH|| bhAvArthaH kathAnakagamyaH, taccedam-AbhIradese kaNhAe beNNAe ya nadIe aMtarA tAvasA parivasaMti, tatthego pAyaleveNaM pANIe caMkamaMto bhamai, ei jAi ya, loo AuTTo, saddhA hIliaMti, ajasamiyA vairasAmissa mAulagA viharaMtA AgayA, saddhAvi uvaDiyA, akiriyatti AyariyA necchaMti, bhaNaMti-kiM ajo! na ThAha, esa jogeNa keNavi makkhei, tehiM aTThapadaM laddhaM, ANIto, amhevi dANaM demotti, aha so sAvago bhaNai-bhayavaM! pAyA dhovaMtu, amhevi aNuggahiyA homo, aNicchaMtassa pAyAo pAuyAto ya dhoyAto, tato jale oyarito, pANie nibbuDDo, ukkiTThI kayA, evaM DaMbhehiM logo khajaitti, AyariyA niggayA, jogaM parikajaiti AyariyA niggayA, jogaM pakkhittA nadI bhaNiyA-ehi putti ! paraM kUlaM jAmo, do'vi taDA miliyA, gayA paraM kUlaM, te tAvasA AuTTA pavaiyA, te ca baMbhaddIvagavatthavatti baMbhadIvagA jAyA, esa evaMviho joga4A siddho // adhunA AgamArthasiddhau pratipAdayati Agamasiddho savvaMgapArao goamuSa guNarAsI / paurattho atthaparubva mammaNo atthasiddho u // 935 // ___ AgamasiddhaH sarvAGgapArago-dvAdazAGgavit , ayaM ca mahAtizayavAneva, yata uktam-"saMkhAtItevi bhave sAhai0" ityAdi, ayaM ca gautama iva guNarAziravagantavyaH, atra bhUyAMsaH sAtizayaceSTitA udAharaNaM // tathA pracurArthaH-prabhUtArthaH, arthapara:-arthaniSTho'rthasiddhaH, atizayayogAt , mammaNavaditi gAdhAkSarArthaH, bhAvArthaH kathAnakAdavaseyaH, taccedam-tatthAgamasiddho kira sayaMbhuramaNevi mcchgaadiiyaa| jaM ceTThati sa bhayavaM uvautto jANai tayaMpi // 1 // aTThasiddho puNa rAyagihe nayare mammaNo rago dvAdazAGgavit , ayaM ca mahAtizayaceSTitA udAharaNa // tathA sayA, taccedam-tatthAgamasijA Jain Educati o nal For Private Personel Use Only Page #146 -------------------------------------------------------------------------- ________________ zrIAva yogArthasiddhAH zyakamala yagirIyavRttau nama skAre .. // 515 // vANio, teNa atikileseNa aibahugaM dabajAya meliyaM, so taM na khAi na pibati, pAsAdovariM caNeNa aNegakoDinimmAyagabhasAro kaMcaNamato divarayaNapajjalito ego balado kArAvito, bitio ya ADhatto, so'vi bahunimmAto, etyaMtaraMmi vAsArate tassa nimmAvaNanimittaM kacchohagabitijo so nadipUrAto kaTThavirUDhago kaTThANi uttArei, ito ya-rAyA devIe saha oloyaNagato acchai, so tahAviho atIva karuNAlaMbaNabhUto devIe diTTho, tato tIe sAmissa bhaNiyaM-saJcaM subaha evaM mehanaisamA havaMti rAyANo / bhariyAI bharaMti daDhaM rittaM jatteNa vajeti // 1 // raNNA bhaNiyaM-kiha kaha vA ?, tIe bhaNiyaM-jaM esa damago kilissai, raNNA saddAvito, bhaNito ya-kiM kilissasi ?, teNa bhaNiyaM-baladdasaMghADago na pujai, raNNA bhaNiyaM-baladdasayaM geha, teNa bhaNiyaM-na me tehiM kajaM, tassa biija pUreha, kerisotti?, gharaM neUNa darisito, raNNA bhaNiyaM-sababhaMDAreNavi na pujai, tA.ettigavibhavassa alaM te tiNhAe, teNa bhaNiyaM-jAhe so na pUrito tAva Na suha, pAraddho ya uvAo, pesiyANi disAsu bhaMDANi, ADhattAto kisIo, ADhattANi ya gayaturayabaladdaposaNANi, raNNA bhaNiyaM-jai evaM tA kiM thevassa ratiM naipUrato kaTukaDaNassa kae kilissasi ?, teNa bhaNiyaM-kilesasahaM me sarIraM, vAvAraMtaraM cedANiM, natthi, mahagyANi ya vAsAratte dArugAdINi, nibahiyathA ya paiNNA, ato kilissAmi, raNNA bhaNiyaM-pujaMtu te maNorahA, hai tuma ceva biijjagaM pUreuM samatyo, na uNa ahaMti niggato, teNa kAleNa pUrito, esa evaMvidho atthasiddho // sAmprataM yAtrAsiddhapratipAdanArthamAha jo niccasiddhajatto laddhavaro jo ya tuMDiyAivva / so kira jattAsiddho'bhippAo buddhipjaao||936 // // 515 // CAREER JainEducation For Private & Personal use only T rainelibrary.org Page #147 -------------------------------------------------------------------------- ________________ SARGARERSONASHIRSANA yo nityasiddhayAtraH, kimuktaM bhavati ?, sthalajalacAripatheSu sadaivAvisaMvAditayAtra iti, labdhavaro yo vA tuMDikAdivat sa kila yaatraasiddhH| uttaradvArAnusandhAnAyAha-abhiprAyo buddhiparyAya iti gAthAkSarArthaH, bhAvArthastu kathAnakagocaraH, taccedam-paDhamaM tAva jo kira bArasa vArAto samudaM ogAhittA kayakajjo Agacchai so jattAsiddho, taM annevi jaMtagA jattAe siddhinimittaM pecchaMti, yathA egaMmi nagare tuMDigo vANio, tassa sayasahassavArAto vahaNaM phuTUM, tahAvi na bhajjai, bhaNai ya-jale narse jale ceva labbhai, sayaNAIhiM dijamANaM necchai, puNo puNo taM taM bhaMDaM gahAya gacchai, nicchaeNa se devayA pasaNNA, khaddhaM khaddhaM davaM dinnaM, bhaNito ya-annaM kiM te karemi ?, teNa bhaNiyaM-jo mama nAmeNa samudaM ogAhai so avivanno eu, tahatti paDissuyaM, sa jattAsiddho, aNNe bhaNaMti-kila nijAmagasta vAsulato samudde paDito, so tassa kae samudaM ulaMghiumADhatto, tato anicinnassa devayAe varo dino| kRtaM prasaGgena / sAmpratamabhiprAyasiddha pratipAdayannAhaviulA vimalA suhumA jassa maI jo caubvihAe va / buddhIe saMpanno sa buddhisiddho imA sA ya // 937 // vipulA-vistAravatI, ekapadenAnekapadAnusAriNIti bhAvaH, vimalA-saMzayaviparyayAnadhyavasAyamalarahitA, sUkSmA-atyantaduHkhabodhasUkSmavyavahitArthaparicchedasamarthA yasya matiH sa buddhisiddhH| yadivA yazcaturvidhayA autpattikyAdibhedadra bhinnayA buddhyA sampannaH sa buddhisiddhH|| sA ca caturvidhA buddhiriyam uppattiyA veNaiyA, kammiyA pariNAmiyA / buddhI caumvihA vuttA, paMcamA novalagabhai // 938 // utpattireva prayojanaM yasyAH sA autpattikI, Aha-sarvasyA api buddheH kSayopazamaH prayojanaM tataH kathamucyate-utpatti Jain Educ a tional For Private Personal Use Only W w w.jainelibrary.org Page #148 -------------------------------------------------------------------------- ________________ yogArthasiddhAH skAre zrIAva- reva prayojanaM yasyAH iti, satyametat , kintu sa khalvantaraMgatvAt sarvabuddhisAdhAraNa iti na vivakSyate, na cAnyacchAstrazyakamala- kAbhyAsAdikamapekSate, tata uktam-utpattirevetyAdi, vinayo guruzuzrUSA sa kAraNamasyA vainayikI 2 anAcAryakaM karma yagirIya- 6 sAcAryakaM zilpaM, yadivA kAdAcitkaM karma nityamabhyasyamAnaM karma zilpaM, karmaNo jAtA karmajA 3 tathA pari-samantAvRttau nama- namanaM-yathAvasthitavastvanusAritayA gamanaM pariNAmaH, sudIrghakAlapUrvAparAvalokanAdijanya AtmadharmavizeSa ityarthaH, sa kAraNamasyAH pAriNAmikI, buddhyate'nayeti buddhiH catuSprakArA uktA, tIrthakaragaNadharaiH, kimiti ?, yasmAtkevalinA'pi paJcamI buddhioMpalabhyate, asattvAt // sAmpratamautpattikyA lakSaNamAha| puvamadihamassuamaveia takkhaNa visuddhagahiatthA / abAhayaphalajogA vuddhI uppattiA nAma // 939 // | pUrva-buddhyutpAdAt prAk svayamadRSTo'nyatazcAzruto'vidito-manasA'pyanAlocitaH tasminneva kSaNe vizuddho gRhIto-yakathAvasthito gRhIto'vadhArito'rtho yasyAH sA tathA, iha aikAntikamihaparalokAviruddhaM phalAntarAbAdhitaM vA'vyAhatamucya te, phalaM-prayojanaM, avyAhataM ca tat phalaM ca avyAhataphalaM tena yogo yasyAH sA avyAhataphalayogA buddhirautpattikI nAma // saMprati vineyajanAnugrahAya asyA eva svarUpapratipAdanArthamudAharaNAni pratipAdayati bharahasila 1 paNiya 2 rukkhe 3 khuDuga 4 paDa 5 saraDa 6 kAya 7 UccAre 8 / gaya 9 ghayaNa 10 gola 11 khaMbhe 12 khuDDaga 13 maggitthi 14 paha 15 putte 16 // 940 // bharahasila 1 miMDha 2 kukuDa 3 tila 4 vAlua5 hatthi 6 agaDa 7 vaNasaMDe 8 / REPOSIESAISOPISTORAS | // 516 // Jain Education HR For Private Personal use only Page #149 -------------------------------------------------------------------------- ________________ RAKAKA pAyasa 9 ahaA 10 patte 11 khADahilA 12 paMca piaro 13 a||941|| mahusittha 17 muddi 18 aMke 19 paNae 20 bhikkhU 21 ya ceDaganihANe 22 / sikkhA 23 ya atthasatthe 24 icchAi mahaM 25 sayasahasse 26 // 942 // AsAmarthaH kathAnakebhyo'vaseyaH, tAni cAmUni-tatra prathamata udAharaNaM zilAviSaye-ujeNIe nayarIe Asanno naDANaM| gAmo, tatthegassa bharahanAmassa naDassa bhajjA mayA, tassa ya putto Daharao, teNa annA ANIyA, sA tassa dAragassa saMmaM na 3 vaTTai, teNa dAraeNa bhaNiyaM-mama laTuM na vaTTasi, tahA te karemi jahA me pAesu paDihisitti, teNa rattiM piyA sahasA bhaNito-15 diesa gohitti, teNa nAyaM-mahilA viNaTThatti, siDhilo rAgo jAto, sA bhaNai-putta!mA evaM karehi, so bhaNai-mama laTuM na savasi, bhaNai-vaTTihAmi, to laDhe karehAmi, sA vaTTiumAraddhA, annayA rohato chAhImuddisiUNa esa goho esa goho esa | gohotti bhaNai, piyareNa puTho-kahiMti ?, chAhiM daMsei, tato piyA se lajjito, so'vi evaMvihotti tIse ghaNo rAgo jAto, so'vi visabhIto piyareNa samaM jemei, annayA piyareNa samaM ujjeNiM gato, diTThA nagarI, niggayA piyAputtA, piyarassa kiMci ThaviyaM visumariyaM, tato so pacchA valito, so'vi rohato sippAnadIe puliNe nagariM Alihati, teNa nagarI sacaccarA sadevakularAyakulA lihiyA, teNa ya padeseNa rAyA vAhiyAliyAe Agato, kahamavi egAgI assArUDho Agacchati, so hai vArio, bhaNai-mA rAulassa majjheNa jAhi, teNa kouhalleNa pucchito-kimeyaM tae AlihiyaM ?, teNa nagarI sadevaularAyakulA sU. 87 kahiyA, kahiM vasasi ?, kai vArA tae diTThA nagarI ?, bhaNai-ekasiM, iyANiM ceva, etthaMtare se piyA Agato, rAiNo ya A CARECARE Jain Education in inelibrary.org Page #150 -------------------------------------------------------------------------- ________________ haraNAni zrIAva- egUNagANi paMca maMtisayANi, eka maggai jo sabappahANo hojA, tassa parikkhaNanimittaM taM gAma bhaNAvei-jahA tumbhaM gAmassa | | autpattizyakamala- kA bahiyA mahallI silA tIe maMDavaM kareha, na ya sA ThANAto cAliyabA, te gAmellayA AdannA, so rohagadArago chuhAito,I kyA udAyagirIya-dapiyA se gAmeNa samaM acchai, ussUre Agato, royai-amhe chuhAiyA acchAmo, so bhaNai-suhitosi, taM na yANasi, teNa vRttau nama- bhaNiyaM-kahaM ?, tato kahiyaM, bhaNai-vIsatthA acchaha, heTThAto khaNa, thaMbhe ya deha, tatothovathovabhUmI khAyA, thaMbhA ya aMtarA skAre 18|kayA, to uvalevaNe katovayAre maMDave kae raNNo niveditaM, rAiNA pucchiyaM-keNa kayaM ?, purisehiM kahiyaM-rohaeNa bharahadAra-10 eNa, esA eyassa uppattiyA buddhI, evaM sabesu joejaa| meDhatti, tato tesiM raNNA meDhago pesito, bhaNiyA-esa pkkh||517|| |mitteNa kAleNa ettio ceva paJcappiNeyayo, na dubbalataro nAvi baliyatarotti, tato tehiM rohato pucchito, teNa virUveNa |samaM baddhAvito, javasaM dinnaM, taM caraMtassa na hAyai balaM, virUvaM pecchaMtassa bhaeNa na vaddhae 2|kukuddotti, tato tersi rAiNA kukkuDo pesito, bhaNiyA-esa kukkuDo bIyakukkuDeNa viNA jujjhAvayabo, tato puNo'vi tehiM rohato pucchito, teNa addAeNa samaM jujjhaavito3| tilatti, tatoraNNA tilA pesiyA, tilasamaM tilaM dAyabaMti, roha(addA)eNa maviyA, tellaMpi teNa dinnaM, 4 / vAlugatti, raNNA tesiM maNussA pesiyA, tattha subbhA vAluyA atthi, tato vAluyAvarahae pesaha, tehiM rohao pucchio, | teNa bhaNiyaM-paDicchaMde deha jeNa pesaamo5| hasthitti, tato kaivayadivasAikkame raNNA tersi juNNu hatthI appAuo mariu X // 517 // kAmo pesio, bhaNiyA ya-mato na niveiyavo, divasadivasiyA se pauttI kaheyabA, akahaNe niggaho, so mato, te gAmelayA addaNNA, rohao pucchio-tassa vayaNeNa niveditaM, jahA-so deva ! aja hatthI na uDhei na nisIyai na AhArei na USANSAR Page #151 -------------------------------------------------------------------------- ________________ |nIhArei na usasai na nIsasati evamAdi, tato raNNA bhaNiyaM-kiMmao?, te bhaNaMti-tujjhe eyaM bhaNaha, na amhe vayAmo, devo bhaNai 6 / agaDatti, tato puNaravi raNNA tesiM maNUsA pesiyA, bhaNiyA-jahA tujhaM gAme atIva AsAyaNijodago kUvo atthi, sopesiyabo, tato rohao pucchio, teNa bhaNiyaM-tujhe bhaNaha-esa amhaccao agaDo AraNNo, na tIrai |sahAyamaMtareNa egAgI AgaMtuM, tato nAgaragaM kUvaM pesaha jeNa teNa samaM jAi, maNussA tuhikkA ThiyA, raNNo niveiyaM, pucchiyaM keNeyamuttaraM kayaM?, bharahaputteNaM rohageNaMti 7 / vaNasaMDatti, tato puNaravi purisA pesiyA, bhaNiyA ya-jahA* |gAmassa puSadisAbhAge vaNasaMDo atthi, so pacchimadisAbhAge kAyabo, te addaNNA, rohago pucchito, tabayaNeNa gAmo vaNasaMDassa puvapAsaM gato, purisehiM raNo niveiyaM taM-kato pacchimadisIbhAge vaNasaMDo, kahaM ?, gAmo pubapAsaM gato 8 / pAyasotti, puNaravi raNNA maNUsA pesiyA, aggiM viNA paramannaM nipphAdetabaM, rohago pucchito, tabayaNeNa karIsau mhAe nipphAiyaM 9 / tato raNNA evaM parikkhiUNaM pacchA samAdihU~, jahA teNa dArageNa ihAgaMtavaM, paraM na sukkapakkhe WIna hi kiNhapakkhe, na rAIe na divasato, na chAyAe na uNhe, na chattageNa na AgAseNa, na pAehiM na jANeNaM, na paheNa| na uppaheNaM, na NhAeNaM na maliNeNaMti, tato tassa rohagassa niveiyaM, pacchA so aMgohaliM kAUNa cakkamajjhabhUmIe eDakamArUDho cAlaNInimmiuttaraMgo, aNNe bhaNaMti-sagaDavaTTaNIpaesabaddhao saMjhAsamayaMmi amAvasAe paDivayAe ya saMdhIe Agato nariMdapAsaM, raNNA pUio, Asanno so Thio, jAmavibuddheNa raNNA sadAvito, bhaNito ya-sutto jaggasi ?, bhaNai-deva! jaggAmi, kiM ciMtesi ?, bhaNai-chagaliyAliMDIto kahaM vaTTalIto bhavaMti', raNNA ciMtiyaM-sAhu evaM cAlaNInimmiuttaragA Asanno so Thio jAna baTThalIto bhavati / Jain Educati onal For Private Personel Use Only H w.jainelibrary.org Page #152 -------------------------------------------------------------------------- ________________ zrIAva- vimarisiyaM, pacchA pucchito bhaNati-deva! tAsiM udaramajjhe saMbhAvato saMvadRgavAto atthi teNa vaTTalIto jAyate 10 // autpattizyakamala-IItato sutto, biiyajAme'vi jAmasaddeNa rAyA vibuddho, rohago pucchito-sutto jaggasi ?, bhaNai-deva! jaggAmi, kiMyA yagirIya- ciMtesi ?, bhaNai-AsoDhapattANaM kiM daMDo mahallo uyAhu se sihatti ?, pacchA pucchito bhaNai-do'vi samANi 11 / evaM haraNAni vRttau nama- taiyajAme pucchito-kiM ciMtesi ?, bhaNai-khADahilAe kittiyA paMDurA rehA ? kittiyA kAlagA?, kiM mahallaM pucchaM? uyAhu skAre sarIraM!, raNNA ciMtiyaM-sAhu eyaMpi ciMtiyaM, pacchA pucchito, bhaNai-jattiyA paMDarA tattiyA kAlagA, jattiyaM pucchaM tadahaM sarIraM 12 / cautthe jAme saddAvito vAyaM na dei, tato raNNA kaMbiyAe chikko udvito, pucchito-sutto jaggasi ?, bhaNai-18 // 518 // jaggAmi, kiM karesi ?, ciMtemi, kiM ciMtasi ?, bhaNai-katihi jAto si ?, raNNA pucchiyaM-sAha, teNa bhaNiyaM-paMcahiM, keNa keNa ?, bhaNai-raNNA 1 vesamaNeNa 2 caMDAleNa 3 rayageNa 4 vicchugeNa 5, tato rAyA uThiUNa kayasarIraciMto mAyAe 2 gharamuvAgato, pAesu paDito pucchati-ahaM katihiM jAto?, mAyA bhaNai-niyapiyareNa, tato nibbaMdhe kae sAhai-rAyA tAva tava piyA ceva, jammi diNe riuNhAyA ahaM saMvuttA taMmi vesamaNajakkhaM pUiuM gayA, vesamaNe alaMkiyavibhUsie diDhe tassuvari me aNurAgo jAto, tato gharamaiMtIe mae aMtarAle caMDAlo diTTho, so'vi ahilasito, tato rajago, so'vi AsaMsito, gharamAgayAe kaNikkamato vicchuo UsavavisesanimittaM kato, hattheNa phaMsito, tato tassavi uvari me aNurAgo jAto, evaM jai aNurAgametteNa te piyaro bhavaMti tato havaMti, annahA rAyA ceva tava piyA, tato mAyaM paNamiUNa sabhavaNamAgato, 518 // rohagamegaMte pucchati-kahaM jANasi jahA'haM paMcahiM jAto mitti?, so bhaNati-yathAnyAyaM pratipAlayaMto najasi jahA rAyapu GANISASARAMESSAGE Jain Education Mainelibrary.org Page #153 -------------------------------------------------------------------------- ________________ SARKAALCULARGAON |ttotti, vesamaNo dANeNaM, caMDAloroseNaM, rayago sabassaharaNeNaM, jaM ca vIsatthasuttapi kaMbiyAe cuMkasi teNa najasi-viMchueNa jAto sitti 13 // tuTTho rAyA, sabesimuvari Thavito, bhogA ya se diNNA, eyassa uppattiyA buddhI 1 // paNiyatti dohiMda paNiyagaM baddhaM, ego nAgarago bhaNai-jo eyAto tava lomasiyAo khAi tassa tumaM kiM desi ?, iyaro gAmellato lomasiyAsAmI bhaNai-jo nagaradAre moyagona nIi taM demi, sakkhiNo kayA, teNa sabAtovi lomasiyA cakkhiya cakkhiya mukkAto, jito maggati, iyaro na mannai, teNa bhaNiyaM-logo ettha pamANaM, jai logo bhaNai-eyAto sabAto khaddhAto to maggejjA, tato hahamajjhe oyAriyAto, kayagajaNo Agacchai, jaM jaM lomasiyaM pecchai taM taM khaddhaM, tAhe so bhaNai-eyAto sabAto khaddhAto kiM geNhAmo?, tAhe so bhIto rUvagaM dei, iyaro necchai, jAva saeNavi na tUsai, tato teNa nAgaragA jUyArA olaggiyA, tehiM dinnA buddhI, tAhe egaM pUiyAvaNA moyagaM gahAya iMdakIle Thavei, iyaro saddAvito, tato moyagaM prati hai bhaNai-niggaccha bho moyaga! niggaccha bho moyaga!, so na niggacchai, evaM so paDijito, esA jUyArANa uppattiyA buddhI |rukkhtti, egattha pahe pahiyA vaccaMti, aMtarA vaNasaMDe phalabharoNayA aMbagA diTThA, makkaDA phalANi ghettuM na deMti, tAhe pahiehiM pahANA khittA, te makaDA rusiyA aMbagaphalANi khivaMti, tesiM pahiyANaM pahANapakkhevagANaM uppattiyA X buddhI 3 / khuDDagatti khuDDagaM nAma aMgulIyakaratna, rAyagihe nagare paseNaI rAyA, tassa suto seNito rAyalakkhaNasaMpanno, dAtassa kiMcivi na dei, mA mArehititti, addhitIe niggato, veNNAtaDamAgao, kaivayasahAo, khINavihavasedvissa vIhIe dra uvaviTTho, tassa ya tappuNNapaJcayaM taddivasaM sababhaMDANaM vikkao jAto, khaddhakhaddhaM viDhataM, aNNe bhaNaMti-se dviNA rayaNA A94040404964BAIGAAGA Jain Education in For Private Personel Use Only PREnelibrary.org Page #154 -------------------------------------------------------------------------- ________________ 40 autpattikyA udA. haraNAni zrIAva- yaro sumiNamigharamAgato niyakaNNaM pariNentago diTTho, tato'NeNa ciMtiyaM-etIe pasAeNa mahaI vibhUI bhavissai, pacchA so zyakamala- vIhIe uvaviTTho, teNa tamaNaNNasarisAe AgaIe daTUNa ciMtiyaM-eso so rayaNAyaro bhavissai, tappabhAveNa aNeNa milakkhuyagirIya-18 hatthAto aNagghejA rayaNA pattA, pacchA pucchito-kassa tujhe pAhuNagA?, teNa bhaNiyaM-tujhaMti, gharaM nIto, kAleNa se vRttau nama- dhUyA dinnA, bhoge bhuMjati, kAleNa ya naMdAe sumiNami dhavalagayapAsaNaM, AvaNNasattA jAyA, pacchA raNNA se uTTavAlA skAre pesiyA-sigdhaM ehitti, tato seNio naMdaM Apucchati, bhaNati ya-amhaM rAyagihe nagare paMDarakuDDugA pasiddhA govAlA, // 519 // jai amhehiM kajaM sigghamejAhitti, tato gato, devalogacuyagambhANubhAveNa tIe dohalo-varahatthikhaMdhagayA abhayaM sabajaMtUNa demitti, seTThI davaM gahAya raNNo uvahito, rAyANaeNa gahiyaM, paDipunno kato dohalo, jAto putto, abhao. nAma kayaM, pADhavayasaMpanno pucchai-mama piyA kahiMti ?, kahiyaM tIe, tattha baccAmotti bhaNai, paDivaNNaM tIe, satyeNa samaM vacaMti, rAyagihassa bahiyA ThiyANi, abhao gavesao gato, rAyA maMtiM maggai, kUve khuDugaM pADiyaM, jo giNhai hattheNa taDe saMto tassa rAyA vittiM dei, abhaeNa diTuM, chagaNeNa AhayaM, sukke pANiyaM mukaM, taDi saMtaeNa gahiyaM, rAyAe samIvaM gato, pucchito-ko tumaM ?, tujjha putto, kiha vA kiMvA ?, sarva parikahiyaM, tuTTho ussaMge kato, mAyA pavisijaMtI maMDiu mAraddhA, abhaeNa vAriyA, amacco jAto, esA eyassa uppattiyA buddhI 4 / paDatti do jaNA vhAyati, egassa paDo daDho jAegassa jupNo, juNNaitto daDhaM gahAya paTTito, iyaro maggai, na dei, bhaNai ya-eseva me paDo, rAule vavahAro jAto, dUdha kAraNigehiM pucchiyaM-eai par3A kIyA gharavUyA vA ?, dohivi kahiyaM-gharavuyA, tato mahilA kattAviyA, tato suttANusAreNa SISUSTUS // 519 // in Ede For Private Personal use only GAvainelibrary.org Page #155 -------------------------------------------------------------------------- ________________ ASHSASSASSISLOSTISAIRAALS jo jassa paDo so tassa dino, anne bhaNaMti-doNhaMpi sIsANi olihAviyANi, jassa uNNAmao paDo tassa uNNAtaMtU viNiggayA, jassa sottio tassa suttataMtU, tato jo jassa so tassa samappito, kAraNiyANamuppattiyA buddhI 5 / 'saraDa'tti ego puriso sannaM vosirai, tassa saNaM vosiraMtassa saraDANaM paropparaM bhaMDatANa ego saraDo ahiTThANassa hiTThA bilaM paviTTho, puccheNa ya chiko, gharaM gato, addhitIe dubalo jAto, mama udare saraDo paviTThotti, vejo pucchito, jai sayaM rUvagANaM deha to paguNIkaromi, manniyaM, vijeNa ghaDae saraDo chUDho lakkhAe viliMpito, vireyaNaM dinnaM, ghaDago ThAvio, sannA vosiriyA, diTTho taDaphaDato, so jAto laTThIbhUto, vijassa uppattiyA buddhI // biiyaM saraDodAharaNaM-bhikkhuNA khuDugo pucchio-esa kiM sIsaM cAlei ?, so bhaNai-kiM bhikkhU bhikkhuNI vA, khur3agassa uppattiyA buddhI 6 / 'kAga'tti, taccaNieNa cellato pucchito-arihaMtA savaNNa ?, cellato bhaNai-bAda, kittiyA iha kAgA?, saddhiM kAgasahassA jAI beNNAtaDe parivasati / jai uNagA pavasiyA abbhahiyA pAhuNA AyA // 1 // khuDugassa uppattiyA buddhI // biiyaM kAgodAharaNaM-ego vANiyao, teNa bAhiM gaeNa nihI diTTho, teNa ciMtiyaM-mama ghare mahilA pahANA, sA rahassaM dharei naveti parikkhemi, tato gharamAgato bhaNai-paMDarago me kAgo ahiTThANaM paviTTho, tIe sayajhiyANa kahiyaM, tAhiM niyabhattA-12 rANaM jAva rAyAe suaM, tato rAiNA siTThI hakkArAvito, pucchiyaM, kahiyaM jahAvaDhiyaM, tuTTho rAyA, diNNaM nihANaM, maMtI kato, eyassa uppattiyA buddhI 7 / 'uccAre'tti egassa ghijAiyassa taruNI bhajjA, gAmaMtaraM nijamANA aMtarA dhutteNa samaM hai saMpalaggA, tato tesiM doNhapi kalaho jAto, dhijjAio bhaNai-me bhajjA, iyaro bhaNai-mamaM, sA pucchiyA, dhuttaM bhattAraM Jain Educatio n al M ainelibrary.org Page #156 -------------------------------------------------------------------------- ________________ zrIAva- paDivajai, gAme vavahAro jAto, tato kAraNigehiM sabANi pucchiyANi-kalaM ko AhAro Asi ?, sabehiM bhaNiyaM-tila- autpattizyakamala- sakuliyA, tato AhAravireyaNaM dinnaM, ghijAiyassa sabhajassa tilA diTThA, iyarassa neti, niddhADito, kAraNigANa uppa- kyA padAyagirIya- dUtiyA buddhI gayatti, vasaMtapure rAyA maMtiM maggai, pAo laMbio-jo mahaimahAlayaM gayaM tolai tassa sayasahassaM demi,8|haraNAni vRttau nama- tato egeNa puriseNa so hatthI nApAe chUDho, atthAce jale dhario, jattie bhAre tIse nAvAe pANiyaM tattha rehA kaDiyA, skAre oyArio hatthI, kaTThapAhANeNa bhariyA nAvA tAva jAva rehA, tato tANi kaTThapAhANANi uttAre toliyANi, jiyaM teNa sayasahassaM, maMtI kato, eyassa uppattiyA buddhI / aNNe bhaNaMti 'gaya'tti gAvimaggo silAe naho, so egeNa pottttpddi||520|| eNa kaDio 9 / ghayaNo nAma bhaMDo sabarahassito, annayA rAyA devIe guNe laei-atIva nirAmayA devI, no aho vAto nissarai, so bhaNai-deva! evaM na havai, kiha !, jayA puSpANi kesarA vA Dhoei tayA jANeja-niggato ahovAyotti, raNNA tahatti vinnAsiyaM, nAe hasiyaM, tato devIe pucchiyaM-kihamakaMDe hasiyaM !, rAyA na kahei, nibbaMdhe kahiyaM, devIe bhaMDo nivisao ANatto, so uvAhaNANaM bhAreNa uvadvito, devIe pucchito-kiM ettiyAto uvAhaNAto !, so | bhaNai-devi ! eyAhiM jAvaMti desaMtarANi gaMtuM tarissAmi tattha savattha devIguNA pagAsiyabA, tato uDDAhabhIyAe ruddho, ghaya| Nassa uppattiyA buddhI 10||goltti egassa dAragassa jatugolago nakaM paviTTho, tato egeNa salAgAe tAvittA kaDDito, kahUMtassa uppattiyA buddhI 11 / 'khaMbha' tti, ego rAyA maMtiM gavesei, pAo laMbito-khaMbho talAgamaJjhe, jo taDe saMtao baMdhai // 52 // tassa sayasahassaM demi, tato egeNa taDe khIlaM baMdhiUNa veDheNa baddho, jiyaM sayasahassaM, maMtI kato, eyassa uppattiyA buddhI Join Educatio n al For Private Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Jain Education 12 | 'khuDDuge'tti egA paricAiyA paiNNApubagaM bhaNai-jo jaM karei taM mae kAyavaM, raNNA paDahago davAvito, khuDDago bhikkhApaviTTho suNei, vArito paDahato, gao rAulaM, diTTho tIe, bhaNai-kato gilAmi ?, teNa sAgAriyaM dAiUNa kAiyAe paumaM lihiyaM, sA na tarai, jiyA, khuDDagassa uppattiyA buddhI 13 | 'maggitthi'tti, ego bhajjaM gahAya gAmaMtaraM vaccara, sA | sarIraciMtAe uttinnA, se rUveNa vANamaMtarI vilaggA, iyarI pacchA AgayA, raDai, tato gAme vavahAro jAto, egA bhaNai| mama bhattA, esA kAvi vANamaMtarI, iyarIvi evaM bhaNai, tato kAraNigehiM ciMtiUNa puriso dUre Thavito, jo paDhamaM hattheNa giNhai tIse bhattA, vANamaMtarIe hattho dUreNa pasArio, nAyaM vANamaMtarI esA, niddhADiyA, kAraNigANa uppattiyA buddhI 14 / biiyaM udAharaNaM - magge mUladevo kaMDarIto ya vaccaMti, ito ya ego puriso samahilo diTTo, kaMDarIto tIse rUveNa mucchito, mUladeveNa bhaNiyaM-ahaM te ghaDemi, tato mUladevo taM egaMmi vaNaniguMje ThaviUNa paMthe Agato acchai, jAva so puriso samahilo Agato, mUladeveNa bhaNiyaM ettha mama mahilA pasavai, eyaM mahilaM visajjeha, visajjiyA, gayA, sA teNa samaM acchiUNa AgayA, AgaMtUNa ya tatto paDayaM ghettUNa mUladevassa dhuttI bhaNai hasaMtI-piyaM khu Ne dArao jAto, doNhavi uppattiyA buddhI 14 / 'pai'tti, donhaM bhAugANaM egA bhajjA, logassa mahala ko dopahavi samA, paraMparaeNa raNNA suyaM, paraM vimhayaM gato, amaco bhaNai-kato evaM hohitti 1, avassaM viseso atthi, eteNa tIse mahilAe leho dinno, jahAeehiM dohivi gAmaM gaMtavaM, ego puSeNa ego avareNaM, taddivasaM ceva AgaMtabaM, tAe mahilAe ego puveNaM pesito, ego avareNa, jo veso tassa puveNa, entassavi jaMtassavi niDAle sUro, evaM nAyaM, asaddahaMtesu puNo'vi paTThaviUNa samagaM ainelibrary.org Page #158 -------------------------------------------------------------------------- ________________ zrIAva- purisA pesiyA bhaNaMti-darda apaDugA, eso maMdasaMghayaNotti taM ceva pavannA, tato uvagayaM-asthi viseso, maMtissa uppattiyA autpattizyakamala-13|buddhI 15 / 'puttatti, ego vANiyago dohiM bhajAhiM samaM dUre annarajaM gato, tassa egAe bhajjAe putto, so visesaMkyA udAyagirIya- na yANai, egA bhaNai-mama putto, bitIyA bhaNai-putto mama, rAyaule vavahAro, na chijjai, amacco bhaNai-TU haraNAni vRttau nama- davaM viraMciUNa dAragaM do bhAge kareha karakaeNaM, mAyA bhaNai-eIe ceva putto, mA mArijau, tato maMtiNA nAyaM-eIe skAre ||ceva putto, jA taddukkheNa gajai, tIse ceva dinno, maMtissa uppattiyA buddhI 16 / 'mahusityatti, madhumizra siktha madanaM madhusikthaM, tatra udAharaNam-egA kolagiNI unbhAmiyA, tIe jAreNa samaM nihuvaNe ThiyAe uvariM bhAmaraM dihU~, // 521 // |pacchA bhattAro sitthagakayaM kareMto vArito, mA kiNihi, ahaM te bhAmaraM daMsemi, gayA dovi, jAlaM na dIsai, tato dhuttIe teNeva vihiNA ThAiUNa darisiyaM, nAyA bhattAreNa jahA esA umbhAmiyatti, kahamannahA eyamevaM bhavaitti, tassa 3 uppattiyA buddhI 17 / 'muddiyatti', purohito nikkhevae ghettUNa dei, loge sAhuvAdo-aho saccavAdI purohito nillobho ya, annayA damageNa ThaviyaM paDiAgayassa na dei, pisAto jAto, amacco bIhIe jAi, bhaNai-deha purohiyA mama taM sahassaM, maMtissa kivA jAyA, raNo kahiyaM, rAiNA purohito bhaNito-dehi eyassa sahassaM, bhaNai-na geNhAmi, raNNA damago sarva sappaccayaM divasamuhuttaTThavaNayAsamIvavattimAiyaM pucchito, annayA jUyaM ramai rAyAe samagaM purohite paropparaM muddAsaMcaraNaM, rannA purohiyassa nAmamuddA gaheUNa alakkhaM aNNassa maNussassa hatthe dinnA, amugaMmi kAle sAhassigo naulo damageNa Thavito taM dehi, // 521 // imaM abhiNNANaM, dinno, ANIto, aNNesiM naulagANa majjhe kato, saddAvito damago, teNa paJcabhiNNAto naulo, purohiya-18 *SSES ROSESEOSS Jain Education 2 F inelibrary.org Page #159 -------------------------------------------------------------------------- ________________ Jain Education ssa jinbhA chiNNA, raNNo uppattiyA buddhI 18 / 'aMke' tti, ego purohito nikkheve ghettRNa sabesiM appappaNo samappei, ucchalito sAhuvAdo, annayA egeNa damageNa nimi (sitaM, tato teNa purohieNa so naulato laMchiUNa ussivittA kUDarUvagANa bharito, taheva sivito, Agayassa samappito, sA muddA ugdhADiyA, kUDarUtragA diTThA, rAule vavahAro jAto, kAraNigehiM damago pucchito - kittiyaM Asi ?, sahassaM, gaNiUNa bhario tahA tADIo jahA na tIrai sidheDaM, tato raNNo niveiyaM, raNNA purohito daMDio, kAraNiyANa uppattiyA buddhI 19 / 'paNayatti', taheva egeNa damageNa purohiyassa paNA choDhUNa naulato nikkhitto, Agayassa kUDapaNe choDhUNa diNNA, diTThA paNA, rAule vavahAro jAto, kAraNigehiM pucchiyaM-ko kAlo Asi ?, damageNa bhaNiyaM - amugo, ahuNattaNA paNA, so cirANato kAlo, tamhA kUDameyaM, tato raNNo niveditaM, daMDito purohito, kAraNigANa uppattiyA buddhI 20 / 'bhikkhu'tti, egeNa damageNa bhikkhusagAse nikkhevago mukko, so Agayassa taM nikkhevaM na dei, teNa jUyArA olaggiyA, tehiM pucchieNa sabbhAvo kahito, tato te rattapaDaveseNa bhikkhusagAsaM gayA, suvaNNassa khoDIto gahAya, amhe vaccAmo ciiyavaMdagA, eyAto suvaNNakhoDIto acchaMtu, eyaMmi aMtare so damago puvasaMketito samAgato, maggiyaM, tato bhikkhugeNaM ciMtiyaM jai na demi to eesimappaccato hohiitti lolayAe dinnaM, jUArehiM bhaNiyaM anne'vi bhikkhU eMtagA subaMti to samudAeNa nikkhivissAmatti bhaNiUNa niggayA, jUyakAraNa uppattiyA buddhI 21 / 'ceDaganihANe' tti, do mittA, tehiM nihANagaM diTTha, egeNa bhaNiyaM-kalle sunakkhatte gihissAmo, tato rattiM hariUNa iMgAlA chUDhA, bIyadivase dovi samagaM gayA, iMgAle pecchati, so dhutto bhaNai - aho ! maMdapunnA w.jainelibrary.org Page #160 -------------------------------------------------------------------------- ________________ EXC64* zrIAva- zyakamalayagirIyavRttau namaskAre // 522 // SEASOSSESSEUSES amhe, kiha iMgAlA jAyA ?, teNa biieNa nAya, hiyayaM na daMsei, tato so dhuttapaDidhuttiM karemANo tassa niyaghare paDimaM autpattikaritA do makkaDae laeDa, tato tIe paDimAe occhaMge bAhUsu uvariM bhattaM nivesei, te chahAiyA taM paDimaM sabato caGghati, kyA udAaNNayA bhoyaNaM sajjiyaM, dAragA nimaMtiyA, gharaM nIyA, saMgoviyA ya, na darisei, bhaNai ya-makkaDA jAyA, tato puttadukkha- haraNAni saMtatto tassa gharamAgato, leppagapaDimAThANe ThAvito, makkaDA mukkA, kilakilaMtA vilaggA, sabato phusaMti, bhaNio-ee tava puttA, so bhaNai-kahaM dAragA makkaDA bhavaMti ?, iyaro bhaNai-jahA dINArA iMgAlA jAyA tahA dAragAvi makkaDA, evaM nAe dinno bhAgo, eyassa uppattiyA buddhI 22 / zikSAzAstraM-dhanurvedaH, tatrodAharaNam-ego kulaputtago dhaNurvedakusalo, so hiMDato egattha Isaraputte sikkhAvei, dabaM viDhattaM, tesiM piinissiyA ciMteti-bahugaM dabaM eyassa dinnaM, jaiyA jAhii taiyA mArijihiti, gehAto ya nIsaraNaM keNavi uvAeNaM na deta, teNa nAyaM, tato davaM sannAyagANaM saMcAriyaM, jahA ahaM rattiM chANapiMDage nadIe chuhissAmi te laejAha, teNa chANagolagA daveNa samaM saMvaliyA, esA amhaM vihitti paJcatihIsu tehiM 6 dAragehiM samaM nadIe chuhai, evaM nibAheUNa naTTho, eyassa uppattiyA buddhI 23 // atthasatthe udAharaNaM-ego vANiyago dohiM bhajAhiM samaM desaMtaraM gato, tattha mato, tassa egAe bhajAe putto, so visesaM na yANai, tAsiM paropparaM bhaMDaNaM, egA bhaNai-mama putto, biiyA bhaNai-mama, rAyaule vavahAro jAto, no chijai, tato bhagavato sumainAhassa gabbhatthassa mAUe // 522 // maMgalAdevIe nAyaM, tato saddAviyAto, bhaNiyAto ya-mama putto jAhiti so eyassa asogavarapAyavassa heTThA Thio vavahAraM chiMdihiti, tAva dovi aviseseNa khAha pivahatti, jIse na putto sA ciMtei-ettigo tAva kAlo laddho, pacchA na yANAmo Jnin Educati o nal For Private Personal use only KNainelibrary.org Page #161 -------------------------------------------------------------------------- ________________ 4/kiM bhavissaitti paDissuyaM, devIe nAyA-na esA puttamAyatti, devIe uppattiyA buddhI 24 // 'icchAe mahaMti', egAe bhattAro 31 mato, vaDippauttaM na lahai, tIe paimitto bhaNito-uggamehi, so bhaNai-jai mama vibhAgaM desi, tIe bhaNiyaM-jaM icchasita taM mama dejAhi, teNa uggamiyaM, tIse thovayaM dei, sA necchai, vavahAro rAule jAo, ANAviyaM davaM, do puMjA kayA, kayaraM tuma icchasi ?, bhaNai-mahaMtI rAsiM, tato kAraNigehiM bhaNiyaM-etIe imaM vuttaM-jaM icchasi taM mamaM dejjAsi, tA amuM bhAgaM 8 |etIse ceva deha, davAvito, kAraNigANa uppattiyA buddhI 25 // sayasahasse udAharaNam-ego parivAyato, tassa sayasa hasso khorI, so bhaNai-jo mama apuvaM suNAvei tassa eyaM demi, tattha siddhaputteNa suyaM, teNa bhaNNai-tujjha piyA maha |piuNo dhArei aNUNagaM sayasahassaM / jai suyapurva dijau, aha na suyaM khorayaM dehi ||1||jito, siddhatthaputtassa uppattiyA buddhI 26 // eSa gAthAtrayabhAvArthaH, uktA sodAharaNotpattikI buddhiH / adhunA vainayikyA lakSaNaM pratipAdayannAha| bharanittharaNasamatthA tivaggasuttatthagahiapeyAlA / ubhayalogaphalavaI viNayasamutthA havai buddhI // 943 // ihAtigurukArya durnivahatvAd bhara iva bharaH, tannistaraNe samarthA bharanistaraNasamarthAH, trayo vargAstrivarga, lokarUDhyA hai dharmArthakAmAH sUtra-tadarjanaparopAyapratipAdananibandhanaM arthaH-tadanvAkhyAnaM, sUtraM ca arthazca sUtrArthI, trivargasya sUtrAau~ / trivargasUtrArthoM tayogRhItaM peyAlaM-pramANaM sAro yayA sA trivargasUtrArthagRhItapeyAlA, Aha-nandyadhyayane azrutanizritAbhinibodhikAdhikAre autpattikyAdibuddhicatuSTayamupanyastaM, trivargasUtrArthagRhItasAratve ca satyazrutanizritatvaM virudhyate, nahi zrutAbhyAsamantareNa trivargasUtrArthagRhItasAratvasambhavaH, ucyate, iha prAyovRttimaGgIkRtya azrutanizritatvamuktaM, tataH SASARASOLARE A.sU.88 Jain Educatan Dainelibrary.org Page #162 -------------------------------------------------------------------------- ________________ zrIAva- zyakamalayagirIyavRttau nama skAre sIyAdae 13 ya goNe ghoDagapaTTaNa, tatra nimitte idaM kathAvapayA divA, ego bhaNai-kasse hatthaNI // 523 // SASA HASSASALARIS* svalpazrutanizritabhAve'pyadoSa iti, ubhayalokaphalavatI-aihikAmuSmikaphalavatI, vinayasamutthA-vinayaprAdurbhUtA bhavati naayibuddhiH|| asyA eva vineyajanAnugrahArthamudrAharaNa svarUpamupadarzayannAha takyAH udAnimitta 1 atthasatthe 2 ya lehe 3 gaNiye 4 ya kUva 5 asse 6 y| haraNAni gaddaha 7 lakkhaNa 8 gaMThI 9 agae 10 gaNiyA ya rahie ya 11 // 944 // sIyA sADI dIhaM ca taNaM avasavayaM ca kuMcassa 12 / nivodae 13 ya goNe ghoDagapaDaNaM ca rukkhAto 14 // 945 // | gAthAdvayasyApyarthaH kathAnakebhyo'vaseyaH, tAni cAmUni, tatra nimitte idaM kathAnakam-egassa siddhaputtagassa do sIsagA, te nimittaM sikkhAviyA, annayA taNakaTThassa kae gAmaMtaraM vaccaMti, aMtarAle hatthipayA divA, ego bhaNai-kasseme payA?, bitio bhaNai-hasthiNiyAe, kahaM ?, kAiyAe, annattha khalu bho hatthiNiyAe kAiyA, annattha hathissa, sA ya hathiNI kANA, kahaM ?, egapAse jato taNAI khaiyA dIsaMti, na bIyapAse, tahA tIe ceva kAiyAe nAyaM jahA itthI purisoya vilaggANi gacchaMti, sA ya itthI guviNI, kahaM ?, jato hatthAni thaMbhettA uTThiyA, eyaMpi najai, paDibiMbeNa dArago se bhavissai, jato dakkhiNo pAto guruo, tahA tIe itthIe rattA pottA, jeNa dasiyA rattA rukkhe laggA dIsai, tato te 'tatAta // 523 // do'vi nadItIraM pattA, etyaMtare egAe vuDDAe putto pavasito, sA tassAgamaM pucchiumAgayA, tIse ya pucchaMtIe ceva ghaDago bhinno, tatthego bhaNai-mato, jato nimittasatthe bhaNiyaM eyaM-'tajAeNa ya tajjAya'miti, biito bhaNai-mA evaM vayAhi, HEREMORSASTESCARROSRESS Jain Education For Private Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Jain Educatio jAhi buDDhe ! so ghare Agato, sA gayA, diTTho puvAgato, juyalagaruvage gahAya sakkArio, tato do'vi kayakajjA gurusamIvamAgayA, avisaMvAdinimitteNa gurU paNamito, iyaro na paNamei, guruNA pucchio-kIsa na paNamasi ?, so bhaNai-mama nimittasatyasanbhAvo tume na kahito, tato jahAbhUyaM parikahiyaM, mae pariNAmiyaM pasiNakAle ghaDassa vivattI tato maraNaM kahiyaM, guruNA viito pucchito, so bhaNai-mae evaM pariNAmiyaM eso ghaDo bhUmIe uTThito bhUmIe milito, evaM so'vi dArago mAUe milito, jato bhaNiyaM - 'tajjAeNa ya taJjAyamityAdi, guruNA bhaNito- ko mama doso ?, na tumaM sammaM pariNAmesi, eassa veNaigI buddhI 1 // atyaMsatthe pacaMtarAyANa vittAsaNe kappao dito so uvari bhaNihii 2 | lehe aTThArasalivijANage, aNNe bhaNati - gaNie jahA visamagaNitajANago, aNNe bhaNaMti-kumArA vaTTehiM ramaMtA akkharANi sikkhAviyANi 3 / gaNievi, esAvi tassa sikkhAvayassa veNaigI buddhi 4 // kUve, khAyajANageNa bhaNiyaM-jahA edUre pANiyaMti, tehiM khayaM taM bolINaM, silA ummaggA, tassa kahiyaM, teNa bhaNiyaM-pAse AhaNaha, AhayA, thAsagasaddeNa jalamuddhAiyaM, eyassa veNaigI buddhI 5 / Ase, AsavANiyagA bAravatiM gayA, sabe kumArA thulle vaDDe ya Ase gehaMti, vAsu| deveNa dubbalao lakkhaNajutto jo so gahito kajjanibAhI aNegaAsAvaho ya jAto, vAsudevassa veNaigI 6 / gaddabhe ego rAyA, so taruNappio, there niyadarisAvaM vAritA, annayA vijayajattAe gato, aDavIe paviDo, tisAe bAhito, khaMdhAvAro, rAyA addanno, taruNA jaMkiMpi jaMpaMti, egeNa bhaNiyaM deva ! jai paramiyANiM therabuddhIe jIvAmo, thero maggito, na labbhai, paDahato ghosAvito, egeNa pitibhatteNa piyA thero ANIo Asi, teNa paDahato vArito, rAyA ational w.jainelibrary.org Page #164 -------------------------------------------------------------------------- ________________ zrIAva zyakamalayagirIyavRttau namaskAre // 524 // Jain Education NamuvaTThito, jaivi tumae thero nivArito tahavi mae pitibhatteNa niyapiyA ANIto so acchai, raNNA saddAvito, pucchito ya-kahaM pANiyaM bhavissai ?, teNa kahiyaM - deva ! gaddabhA-caraMtA jaM bhUmiM ossiMghaMti, tattha AsaNNaM sirApANiyaM, taheva vinnAsiyaM, khAyaM, laddhaM pANiyaM, therassa veNaigI buddhI 7 / lakkhaNe pArasavisae Asarakkhago, tassa AsasAmissa dhUyAe samaM saMsaggI, Agato mullakAlo, teNa sA AsasAmissa dhUyA puTThA-kaM ghoDayaM geNhAmi ?, tIe bhaNiyaM -vIsatthaM ThiyANa ghoDANamaMtarAle kUyaDaM pAhANANa bhareUNa rukkhAto muyAhi, tattha jo khaDakhaDasaddeNa na uttasai taM laehi, paDahayaM ca vAehi, nivbharapasuttA ya khakkharaeNaM paDibujjhAvehi ya, tatthavi jona uttasai taM paDigeNhAhi, teNa parikkhiyA, laddhA do pahANA assA, tato veyaNakAle so bhaNai-mama do dehi, amugaM agaM ca, so bhaNai-sabaM geNhAhi ee mottUNa, kiM tava eehiM ?, so necchai, bhajjAe kahiyaM dhIyA dijjau, bhajjA se necchai, tato so tIse lakkhaNajutteNa kuTuMbaM parivaddhaitti dAragaM ditIkarei, ego baDhaI, so mAulagagharaM gato, teNa dhUyA dinnA, kammaM na karei, bhajjAe coio, divase divase aDavIo rittao ei, chaTThe mAse laddho, caDato ghaDito, bhajA pesiyA, sahasseNa dijAhi, eyassa esa guNo-eeNa dijamANaM na niTThAi, egeNa seTTiNA vinnAsito, tato suvaNNANa DallaM bhariUNa teNeva caDueNa sayasahassA dinnA, suvaNNaDalaM taheva bhariyaM ciTThai, tato mahayA sakkAreNa sakkAreUNa visajjiyA, evaM diTTaMte kahie bhajjAe paDivannaM, dhUyA dinnA, AsasAmissa veNaigI buddhI 8|| (graMthAgraM0 21000) gaMThIti udAharaNaM- pADaliputte nayare muruMDo rAyA, pAlittA AyariyA, tattha pararAIhiM jANagehiM imANi visajjiyANi-suttaM moNiyaM chiNNA laTThI samo samuggatotti, suttassa aMto lahe tional vainayi kyAH udAharaNAni // 524 // ww.jainelibrary.org Page #165 -------------------------------------------------------------------------- ________________ 4 yavo, laTThIe AdibhAgo, samuggakassa bAramiti, keNai tANina nAyANi, rannA pAlittA AyariyA saddAviyA, tujhe jANaha bhayavaMti ?, bhaNaMti-bADhaM jANAmi, suttaM uNhodae chuDhaM, mayaNaM virAya, divANi aggilagANi, daMDo pANie chUDho, mUlaM gurugaM, samuggako jauNA gholito, uNhodae kaDDito ugghADito, tato puNo'vi pAlittAyariehiM doddhiyaM sagalagaM rAileUNa tattha rayaNANi chUDhANi, tato teNagasiviNIe sIveUNa visajjiyaM, abhidaMtA phoDeha, na sakkiyaM, pAlittAyariyANaM veNaigI buddhI 9 // 'agae' iti, ego rAyA, tassa nagaraM gahe parabalaM ei, raNNA pANiyANi viNAsiyavANitti visakaro pADito, puMjA visassa katA, vijjo ego (thoveNa viseNa uvaTio) rAyA thovaM daTThaNa raho, vejo bhaNai-sayasahassavedhI evaM visaM, no thovaM, rAyA bhaNai-kahaM , tato khINAU hatthI ANAvito, pucchavAlo uppADito, teNa ceva romakUveNa visaM dina, vivannaM sarIraM kareMtaM gacchaMtaM ca dIsai, esa sabo visaM, jovi eyaM khAi sovi visaM, evaM sayasahassavehI, rAyA bhaNai-atthi nivAraNavihI, bADhaM atthi, taheva agado dinno, taM sameMto jAi, vejassa veNaigI 10 // rahiyo gaNiyA ya eka udAharaNaM, pADaliputte nayare dogaNiyAto-kosA uvakosAya, kosAe samaM thUlabhaddasAmI acchito Asi, pavaito, jAva varisAratto tattheva kato, tato sAviyA, paJcakkhAi ababhassa annattharAyanioeNaM, rahieNarAyA ArAhito, sA kosA tassa dinnA, sA ya thUlabhaddasAmiNo abhikkhaNaM guNaggahaM karei, taM na tahA uvacarai, so tIe appaNo vinnANaM dariseukAmo asogavaNiyaM nei,bhUmIgaeNaM aMbalaMbI kaMDeNa vidhittA kaMDapokhe annonnaM kaMDaM lAeMteNa hatthabbhAsaM kaMDasaMtaI (pAviya) aMbalaMbI addhacaMdeNa chinnA gahiyA ya, tahavi na tUsati, bhaNai-kiM sikkhiyassa dukkaraM ?, sA bhaNai-peccha mamaMti, siddha Mr.jainelibrary.org Jain Education D For Private Personal Use Only onal Page #166 -------------------------------------------------------------------------- ________________ zrIAva. stharAsiMmi sUINa aggayaMmi kaNiyArakusumesu poiesu nacciyA, rahito sulaso AuTTo pasaMsati, sA bhaNai-na dukkara toDiya vainayizyakamala- aMbalaMbiyA, na dukkaraM nacciya sikkhiyAe / taM dukkaraM taM ca mahANubhAvaM, jaM so muNI pamayavarNami vuccho // 1 // to tassa kyAH udAyagirIya- tathUlabhaddasAmissa saMtago vutto siTTho, pacchA upasaMto rahito, doNhavi veNaigI buddhI 11 // sIyA sADI dIhaM ca taNaMdra haraNAni vRttaunama koMcassa avasavayaM eka ceva udAharaNaM-ego rAyA, puttA AyarieNa sikkhaviyA, davalobhI so rAyA, tato taM AyariyaM skAre 8 mAreuM icchati, te dAragA ciMteti-eeNa amhaM vijA dinnA, uvAeNa nitthAremo, tato jAhe so jemao ei, tAhe so| haiNhANasADiyaM maggai, te bhaNaMti-aho sIyA sADI, to bArasaMmuhaM taNaM ThaveMti, bhaNaMti ya-aho dIhaM taNaM, purva koMcaeNa pyaa||525|| hiNIkijai, tadivasaM apayAhiNIkato, tato Ayariyassa parigayaM-jahA virattANi, sIyA sADIti mamaM rAyA masANI-1 6 kAuM maggai, dIhaM taNaMti kumArehiM mama bhattiM kareMtehiM dIho paMtho darisito, do havi veNaigI buddhI 12 // 'nibodae' udAharaNaM-egA vANiyagabhajA, sA cirapautthe paiMmi dAsIe sambhAvaM kahei-pAhuNagaM ANehi, tIe pAhuNago ANIto. nakhakammaM se kArAviyaM, rattiM vAsahare pavesio, jemitA ya, tato addharatte tisAito pANiyaM maggai, megho ya ninbharaM varisai, tato nivodayaM pAito, taM ca tayAvisasappasaMpharisaNato visIbhUyaMti, tato dAsIe devauliyAe ujjhito, diTTho |logeNaM, AgayA rAyapurisA, dilu paccaggaM nahakammaM taM, to pahAviyA pucchiyA (keNa ) kammaM kAriyaM , kahiya-amugIe // 525 // dAsIe, sA pahayA, tIe vANigiNI kahiyA, sA pucchiyA sambhAvaM sAhai, nivaM paloiyaM, diTTho tayAviso ghoNaso, nayaramayaharagANaM veNaigI buddhI 13 // 'goNe ghoDagapaDaNaM ca rukkhAto' iti eka udAharaNaM-ego akayapuzno jaM jaM karei taM se | Jain Education a l For Private Personal Use Only inelibrary.org Page #167 -------------------------------------------------------------------------- ________________ vivajai, mittasagAsAto jAiehiM baillehiM halaM vAhai, viyAle ANIya vADae chUDhA, so ya kila mitto jemei, tato lajAe tassa pAse na gato, vaillA teNavi divA, te vADAto nimphiDiyA, corehiM hariyA, tato mitteNa so gahito, mama baille dehi, rAyakulaM nijai, paDipaMtheNa puriso ghoDaeNa saMmuho ei, so ghoDaeNa pADito, ghoDago palAto, teNa bhaNitoAhaNatti, teNa puriseNa mamme Ahato, mato, teNavi so gAhito, mama ghoDayaM dehi, etthaMtare gacchaMtANa viyAlo jAto, nagarabAhiriyAe vucchA, tattha naDA suttA, ime'vi, so ciMtei-jAvajjIvaM baMdhaNe jIvissAmi tovaraM me appA ubbaddho, tAhe suttesu tesu daMDakhaMDeNa taMmi vaDarukkhe appANaM ukkalaMbei, taM daMDikhaMDaM dubbalaMti tujhe, paDieNa lomaMthiyamayaharato mArito, | tehivi gahito, karaNaM nIto, savehiM kahiyaM jahA vuttaM, so pucchito bhaNai-Ama, kumArAmaccassa tassuvari aNukaMpA jAyA, bato so bhaNai-eso baladde deu, tujjha puNa acchINi ukkhaNaMtu, tahA eso AsaM deu, tujjha jIhA uppADijau, tahA eso daheTThA suvau, tujhaM ego ubbajjhau, evaM save nippaDibhA maMtiNA kAuM so mukko, maMtissa veNaigI buddhI 14 / ukkA sodAharaNA vainayikI, samprati karmajA yA buddhilakSaNaM tasyAH pratipAdayati uvaogadivasArA kammapasaMgaparigholaNavisAlA / sAhukkAraphalavaI kammasamutthA havai buddhI // 946 // upayogaH-vivakSitakarmaNi manaso'bhinivezaH sAra:-tasya karmaNaH paramArthaH upayogena dRSTaH sAro yayA sA upayogadRSTasArA, abhinivezopalabdhakarmaparamArthA ityarthaH, tathA karmaNi prasaGgaH-abhyAsaH parigholanaM-vicAraH karmaprasaMgaparigholane tAbhyAM vizAlA-vistIrNA karmaprasaGgaparigholanavizAlA, abhyAsavicArAbhyAM vistIrNeti bhAvaH, sAdhu kRtaM-suSTu Jain Educati o nal For Private & Personel Use Only Harjainelibrary.org Page #168 -------------------------------------------------------------------------- ________________ karmajAyA svarUpamudAharaNAni zrIAva- kRtamiti vidvayaH prazaMsA sAdhukAraH tena phalavatI sAdhukAraphalavatI, karmasamutthA-karmodbhavA bhavatIti buddhiH|| asyA zyakamala- api vineyajanAnugrahAyodAharaNaiH svarUpamupadarzayatiyagirIya heranie 1 karisae 2 kolia 3 Dove 4 a mutti 5 ghaya 6 pavae / vRttau nama unnAga 8 vaDDaI 9 pUie 10 ya ghaDa 11 cittakAre 12 ya // 947 // hairiNyako abhIkSNayogenAndhakAre'pi hastAmarSeNa rUpakaM zuddhaM kUTaM vA jAnAti, tato hairaNyike'tizayavati karmajA buddhiH1, evaM sarvatra yojanIyaM, karSako'bhIkSNayogena phalaniSpattiM jAnAti, ettha udAharaNaM-egeNa coreNa khattaM pumaa||526|| dagAraM khayaM, pabhAe so Agato jaNavAyaM nisAmei, tattha ego karisago Agato, so bhaNai-kiM sikkhiyassa dukkaraM ?, coreNa suyaM, amarisaM gato, pucchito ya-ko eso?, tato annayA khette ThiyaM jANiUNa tassa sagAsaM gato, churiyaM aMchiUNa mAremi; teNa bhaNiyaM-kIsa ?, to bhaNai-tayA ahaM niMdito-kiM sikkhiyassa dukkaraMti ?, teNa bhaNiyaM-saccamevaM, peccha me | viNNANaM, tato teNa paDayaM pattharettA vIhINaM muTThI bhariyA, kiM parammuhA paDaMtu uraMmuhA pAsillA vA?, jahA bhaNiyaM taha kayaM, tuTTho coro uvasaMto ya 2 / tathA koliko muSTigRhItaistantubhirjAnAti, yathA etAvadbhiH kaNDakairUyate iti 3 / Doetti varddhakirjAnAti yathA dAmetAvanmAnaM mAtIti 4 / mauktikaM proti yatrA(tayannA)kAze tathA kathaMcanApyutkSipati yathA sUkaravAle patati 5 / ghaetti, ghRtavikrayI yadi rocate tataH kuNDikAnAle prakSipati 6 / pavaetti plavakaH ko'pi tathA zikSAmadhigato yathA AkAze'pi karaNAni karoti / tuNNAgatti sUcyAjIvAH, pUrva sthUlaM sIvanaM kRtavAn , pazcAdabhyAsatastathA SAXGARASASSAGE skAre ra 2 / tathA koliko muhI bhariyA, kiM parammuhA pAyasa dukkaraMti ?, teNa bhaNiya, triya aMchi // 526 // ESATI Jain Educationa ional For Private & Personel Use Only LEM.jainelibrary.org Page #169 -------------------------------------------------------------------------- ________________ kathaMcanApi sIvitaM yathA sarvathA na jJAyate, yathA svAmisakaM devadRSyaM dhigjAtIyena kAritaM 8 / vaDDaitti varddhakirabhyA-18 sataH ko'pyamApyApi devakularathAdInAM pramANaM jAnAti 9 // pUiyatti ApUpikaH kaNikAdikamamApyApi pUpaparimANaM jAnAti, yathA etAvatkaNikkAderetAvatyaH pUpA bhaviSyanti, sarvA api vA samAH karoti 10 / 'ghaDe' tti ghaTakAraH prathamata etAvatpramANAM mRttikAM gRhNAti yAvanmAtrayA vivakSitaM ghaTAdikaM niSpadyate iti 11 / cittakAretti citrakAro amApyApi rekhAdikaM pramANayuktaM citraM karoti, tAvanmAnaM vA varNakaM gRhNAti yAvanmAtreNa samApyate iti 21 / sarveSAmeteSAM karmajA| buddhiH / uktA karmajA buddhiH, sampati pAriNAmikyA lakSaNaM pratipAdayannAhaaNumANa-heu-diTuMtasAhiA vayavivAgapariNAmA / hianisseyasaphalavaI buddhI pariNAmiA nAma // 948 // ___ anumAnahetudRSTAntaiH sAdhyamartha sAdhayatIti anumAnahetudRSTAntasAdhikA, iha liGgajJAnamanumAnaM, svArthamityarthaH, tatpratipAdakaM vaco hetuH, parArthamanumAnamityarthaH, athavA jJApakamanumAnaM, kArako hetuH, dRSTamarthamaMtaM nayatIti dRSTAntaH, nanu anumAnagrahaNAdeva dRSTAnto gata iti kimarthamasyopanyAsaH ?, tadasamyak, anumAnasya tattvata ekalakSaNatvAt , uktaM ca-'anyathAnupapannatvaM, yatra tatra trayeNa kim ? / nAnyathAnupapannatvaM, yatra tatra trayeNa kim // 1 // ityAdi sAdhyopamAbhUtastu dRSTAntaH, uktaM ca-"yaH sAdhyasyopamAbhUtaH sa dRSTAnta iti kathyate" iti, vayovipAkapariNAmA iti kAlakRto dehAvasthAvizeSo vayaH tadvipAkena pariNAmaH-puSTatA yasyAH sA vayovipAkapariNAmA, tathA hitam-abhyudayaH tatkA Jain Education a l For Private & Personel Use Only Mainelibrary.org Page #170 -------------------------------------------------------------------------- ________________ zrIAva karaNaM vA niHzreyasaM-mokSaH tannibandhanaM ca hitaniHzreyasaphalavatI buddhiH pAriNAmikI nAma // asyA api ziSyagaNa- pAriNAmizyakamala|hitAyodAharaNaiH kharUpamupadarzayati kyAH svayagirIyaabhae 1 sehi 2 kumAre 3 devI 4 uditodie havai rAyA 5 / rUpamudAvRttau namasAha anaMdiseNo 6 dhaNadatte 7 sAvaga 8 amace 9 // 949 // haraNAni skAre khamae 10 amaccaputto 11 cANakke 12 ceva thUlabhadde 13 ca / nAsikkasuMdarI naMde 14 vaire 15 pariNAmiA buddhI // 950 // // 527 // calaNe ya (taha)16 AmaMDe 17 maNI 18 ya sappe 19 ya khaggI 20 thUbhiM 21 de 23 / pariNAmiabuddhIe evamAI udAharaNA // 951 // AsAM tisRNAmapi gAthAnAmarthaH kathAnakebhyo'vaseyaH, tAni cAmUni-tatra prathamamabhayodAharaNaM-pajoeNa rAyagihaM nagaraM rohiyaM, abhayakumAreNa ya pajjoe aNAgae ceva khaMdhAvAranivese jANiUNa pabhUtaM davaM nikkhAtiyaM, tato Agate pajoe abhayakumAreNa jANAvito, jahA tava sabovi khaMdhAvAro tAeNa bheio, jai na pattiyasi to khaMdhAvAranivese nibhAlehi, rautaheva karya, tato bhIto appaparivAro naTTho, pacchA abhaeNa sarva gahiyaM, esA abhayassa pariNAmiyA buddhI / ahavA // 527 // esA-jAhe gaNiyAe kavaDeNa nIto, baddho, jAva tosito paJjoo, laddhA cattAri varA, ciMtiyaM ca NeNa-moyAvami appA-1 NagaM, varo maggito-aggiM pavisAmitti, mukko, bhaNai-ahaM te chaleNa ANIto, ahaM puNa divasato pajjoo hIraitti kaMda-13 ROSASKAASLASESOR Jain Education T S a l For Private Personal Use Only M ainelibrary.org Page #171 -------------------------------------------------------------------------- ________________ nemi. gato rAyagiha, sayaM vANiyago jAto, dAso ummattago kato, vANiyadArAto kayAto, tato ujjeNIe raDato pajjoo gahito, evamAiyAto bahUio abhayassa pariNAmiyAto buddhiito1|sedditti kaTTho nAma seTThI egastha nagare parivasati, tassa vajA nAma bhAriyA, tassa niyaillo deyasammo nAma baMbhaNo, siTThI disAjattAe gato, bhajA ya teNa samaM saMpalaggA, tassa ya ghare tinni pakkhI-sUyato mayaNasalAgA kukkuDago, so tANi uvanikkhivittA gato, so dhijAito rattiM aiti, mayaNasalAgA bhaNai-ko tAyassa na bIhai ?, sUyao vArei-jo anniyAe daio so amhaM tAto hoi, sA mayaNasalAgA na samma eyaM ahiyAsati, to dhijjAiyaM niccameva parivayati, tAhe vajAe sA mAriyA, sUo na mArio, annayA sAhU bhikkhAnimittaM taM gihamatigayA, kukkuDaM pecchiUNa ego disAloyaM kAUNa bhaNai-jo eyassa sIsaM khAi so rAyA bhava titti, taM kahavi teNa dhijAieNa aMtarieNaM suyaM, tato so vaja bhaNai-mArehi khAmi, sA bhaNai-annaM maMsaM ANijai, dimA puttabhaMDasaMvaDiyaM imaM mArAveha, nibaMdhe kae mArito, tato jAva NhAuM gato tAva tIse putto lehasAlAo Agato, taM ca maMsaM siddhaM, so chuhAito royai, sIsaM dinnaM, Agato so dhijAito, bhANae chUr3ha, sIsaM maggai, na pecchai, sIsaM deha, sA bhaNai-ceDassa dinnaM, so ruTTho, eyarasa kae mae mArAvito, jai paraM eyassa ceDassa sIsaM khAeja to hoja kajja, nibaMdhe vavasiyA, dAsIe suyaM, tato ceva ceDaM gahAya palAyA, annaM nagaraM gayA, tattha aputto rAyA mato, AseNa so ceDo parikkhito, rAyA jAto, ito ya-kaTTho seTThI niyagharamAgato, paDiyasaDiyaM niyadharaM pAsati, sA vajjA pucchiyA, na kahei, sUyao pucchito, so bIhei, tato so mA mArijautti paJjarAto mukko, teNa paMjaramukkeNa sabo baMbhaNAivuttaMto kahito, RECEREMOCROCOMCCOR Jain Educat onal For Private Personel Use Only A jww.jainelibrary.org Page #172 -------------------------------------------------------------------------- ________________ zrIAva-15 so taM soUNa saMviggo-alaM saMsAravavahAreNa, ahaM tIse kaeNa kilesamaNubhavAmi, esA puNa evaMvihatti pavaito / iyarANipAriNAmizyakamala- taM ceva nagaraM gayANi jattha so dArago rAyA jAto, sAhUvi viharaMto tattheva gato, paviTTho kahamavi tIe ghare bhikkhAnimittaM, kyAH udAyagirIya- tIe bhikkhAe samaM suvaNNaM dinnaM, kUviyaM-eso samaNo suvaNaM gahAya gato, gahito ya rAyapurisehiM, dida bhikkhamajjhe haraNAni vRttau nama- disuvaNNaM, raNNo niveiyaM, rAyAe bhaNiyaM-sUlAe poijau, dhAvIe nAto, raNo kahiyaM-esa te piyA, rAyA sasaMbhamaM uTThiUNa skAre pAesu paDito, tANi nibisayANi ANatANi, piyA bhogehiM rannA nimaMtito, necchai, rAyA saDDo kato / varisAratte puNNe vaccaMtassa akiriyAnimittaM dhijAiehiM duakkhariyA bhaddaparivAiyArUvadhAriNI uvaTThiyA, guviNI sA, rAyA aNuvayai, // 528 // tIe gahito-mama ciMtaM kareha, tatomA pavayaNassa uDDAho houtti ciMtiUNa kaTThasAhU bhaNai-jai mama esa gabbho to joNIe nIu, aha na mama to poha bhiMdittA NIu, evaM bhaNie bhinnaM pohU~, pavayaNassa vaNNo jAto, kaTThasehissa pAriNAmiyA buddhI, jIe vA pabAvitotti // kumArotti khuDugakumAro, so uvari jogasaMgahe bhaNihii / tassa pAriNAmiyA buddhI 2 // devIvi pupphabhadde nagare pupphaseNo rAyA, pupphavatI devI, tIse do puttabhaMDANi-puSphacUlo pupphacUlA ya, tANi aNurattANi, raNNA do'vi paropparaM pariNAviyANi, bhoge bhuMjaMti, devI niveeNa pavaiyA, devaloge devo uvavanno, so ciMtei-jai eyANi evaM ramaMti tA naragatiriesu uvavanjihiMti, suviNae so tesiM narage daMsei, sA bhIyA, pucchai-pabhAe pAsaMDie, te na yANaMti, anniyAputtA AyariyA, te saddAviyA, te suttaM kahuMti, sA bhaNai-kiM tunbhehivi sumiNago diTTho?, so bhaNaiAgame amhe erisaM di8, puNo'vi devaloge darisei, tevi se anniyAputtehiM kahiyA, tato bhaNai-kahaM erisA devalogA // 52 Jain Education anal For Private Personel Use Only Anjainelibrary.org Page #173 -------------------------------------------------------------------------- ________________ gammati ?, kahaM vA tArisesu naragesu na gammai ?, AyariehiM kahiyaM-jiNadesiyadhammappabhAveNa, tato dhammakahA, saMviggA, pavaiyA, devassa pAriNAmigI buddhI / uditodaetti, purimatAle nagare uditodao rAyA, sirikatA devI, donnivi sAvagANi, annayA aMteure parivAiyA paviTThA, sA sirikatAe devIe jiyA, dAsIhiM muhamakkaDiyAhiM velaMbiyA nicchuDhA, padosamAvannA / vANArasIe dhammaruInAma rAyA, tattha gayA, phalagapaTTiyAe sirikaMtAe rUvaM lihiUNa darisei dhammaruissa ranno, |so ajjhovavanno dUyaM visajjei, uditodaeNa raNNA paDihato avamANito nicchUDho, tAhe sababaleNAgato dhammaruI, purimatAlaM nagaraM rohei, uditodao ciMtei-kiM evaDDeNa jaNakkhaeNaM karaNaMti?, uvavAsaM karei, vesamaNo devo AuTTo, teNa dhammaruI sanagaraM sAharito, uditodayassa pAriNAmiyA buddhI // sAhU ya naMdiseNe iti, seNiyaputto naMdiseNo sAmisIso sAhU,8 tassa sIso ohANuppehI, tassa ciMtA-jai bhagavaM! rAyagiha jAejA to devIto aNNe ya sAtisae pecchiUNa thiro jaida 18 hojatti, sAmI rAyagihamAgato, seNito saMteuro nIti, anne ya kumArA saMteurA, naMdiseNassa aMteuraM varaM seyaMbaravasaNaM 16paumiNimajjhe haMsIto iva mukkAbharaNAto sabAsiM chAyaM hareMti, so tAto daTThaNa ciMteti-jai bhaTTAraeNa mama AyarieNa erisito mukkA to kimaMga puNa majjha maMdapuNNassa asaMtANaM pariccaiyavateNeti niyamAvaNNo, Aloiya paDikato thirota jAto, doNhavi pAriNAmigI buddhI // dhaNadattetti, dhanadattaH susumAyAH pitA, sa evaM pariNAmeti-yadyenAM mAritAM na bhakSa-12 yAmastarhi mriyAmahe, tasya pAriNAmikI buddhi // sAvagatti, sAvago sAviyAe vayaMsiyAe mucchito, tIe pariNAmiyaMmA.sU. 89 esa mucchito marihiti, mato ya aTTavasaTTo naraesu tiriesu vA uvavajihii, tato tIse AbharaNANi vatthANi ya parihi ta Jain Education For Private & Personel Use Only K ainelibrary.org Page #174 -------------------------------------------------------------------------- ________________ .zrIAva UNa rayaNIe uvaDiyA, biiyadiNe tassa saMvego-mae bhaggaM vayaMti, tIse jahAvaTThiyakahaNaM, tIse pAriNAmigI buddhI / pAriNAmizyakamala- amacetti, varadhaNupiyA jaughare kae ciMtei-kumAro kahaMpi rakkhiyabo, suraMgAe nINito, palAto, eyassa pAriNAmigI kyAH udAyagirIya- buddhI // aNNe bhaNaMti-ego rAyA, devI se aippiyA kAlagayA, so muddho, tIe viyogadukkhito na sarIrasthitiM karei, haraNAni vRttau nama- maMtihiM bhaNito-deva ! erisi saMsArasthitI, kiM kIrau ?, so bhaNai-nAhaM devIe sarIrasthiti akareMtIe karemi, maMtIhiM skAre pariciMtiyaM-na anno uvAyotti, pacchA bhaNiyaM-deva ! devI saragaM gayA, tatthaTThiyAe ya se sarva pesijau, laddhakayadevidviti-IN piuttie pacchA karejasu, raNNA paDissuyaM, mAiThANeNa ego pesito, raNo sagAsaM so AgaMtUNa sAhai-kayA sarIsthitI 5 // 529 // devIe, pacchA rAyA karei, evaM paidiNaM kareMtANa kAlo vaccai, devIpesaNavavaeseNa bahuM kaDisuttamAi khajaI rAyA, egeNa ciMtiyaM-ahaMpi khAemi, gato rAyasagAsaM, teNa bhaNiyaM-kuto tuma?, bhaNai-deva ! saggAto, raNNA bhaNiyaM-devI diTThA?, |so bhaNai-tIe ceva pesito kaDisuttamAinimittagaMti, dAviyaM se, jahicchiyaM kiMpi na saMpaDai, raNNA bhaNiyaM-kayA gamissasi ?, teNa bhaNiyaM-kalaM, te saMpADissaM, maMtI AdivA-sigdhaM saMpADeha, tehiM ciMtiyaM-viNa8 kajaM, ko ettha uvAutti visaNNA, egeNa bhaNiyaM-dhIrA hoha, ahaM bhalissAmi, teNa saMpADiUNa rAyA bhaNito-deva! esa kahaM jAhii', raNNA bhaNiyaM-aNNe kahaM jaMtagA?, teNa bhaNiyaM-amhe jaM paTThaveMtA taM jalaNappaveseNa, na annahA saggaM gammai, raNNA bhaNiyaM-taheva peseha, tahA ADhattA, so visaNNo, aNNo dhutto vAyAlo raNNo samakkhaM bahuM uvahasai, jahA devI bhaNijjAsi-siNehavaMto rAyA, puNo'vi jaM kajaM taM saMdisijjAsi, aNNaM ca imaM ca bahuvihaM bhaNijjAsi, teNa bhaNiyaM-deva! nAhamettiyaga OSISSISK SNESEARSAX RESUGUSEIGESCHLOSS // 529 // Jain Education a l For Private & Personel Use Only ainelibrary.org Page #175 -------------------------------------------------------------------------- ________________ mavikalaM bhaNiuM jANAmi, eso ceva laTTho pesijau, raNNA paDissayaM, so taheva visajeumADhatto, iyaro mukko, avarassa mANusANi visaNNANi, palavaMti ya-hA deva ! amhe kiM karejAmo?, maMtiNA bhaNiyaM-niyatuMDaM sArakkhejjAha, pacchA kharaM-1 Tiya mukko, aNAhamaDagaM daI, maMtissa pAriNAmiyA buddhii||khmetti, khamago cellaeNa samaM bhikkhaM hiMDai, teNa maMDukka-12 liyA mAriyA, AloyaNavelAe nAloei, khuDDaeNa bhaNito-Aloehitti, ruTTho AhaNAmitti padhAvito, khaMbhe apphiDito mato, egattha virAhiyasAmannANaM kule dihIviso sappo jAto, jANeti paropparaM, rAttaM careMti, mA jIve mArehAmotti, phAsuyamAhAramAhAreMti, aNNayA raNNo putto ahiNA khaito, mato ya, rAyA padosamAvanno, jo sappaM mArei tassa dINAraM dei, annayA AhiMDaeNaM tANaM rehAto diTThAto, taM bilaM osahIhiM dhamai, annesiM sIsANi nitANi chidai, so khavagasappo abhimuho na nIi, mA mArehAmi kiMcit , jAIsaro ya so, to sabaM vivegaM jANai, tato puccheNa niggacchai, iyaro ya niggaya chiMdai, pacchA raNo uvaNIyANi, so ya rAyA nAgadevayAe paDibohito-(mA mAreha)nAgadinno kumArobhavissai, so khamagasappo mato samANo tattha rAyapattIe putto jAto, ummukkabAlabhAvo sappe daDe jAI saMbharai, saMbharittA pava-15 ito, so ya chuhAluo abhiggahaM geNhai-mae na rUsiyavaM, pabhAe dosINassa hiMDai, tattha ya Ayariyassa gacche cattAri khamagA-mAsito domAsito temAsito caumAsito ya, rattiM devayA AgayA, te save khamage aikkamittA khuDDayaM vaMdai, egeNa | khamageNa niggacchaMtI sA hatthe gahiyA, bhaNiyA ya-kaDapUyaNe ! eyaM tikAlabhoI vaMdesi ?, ime mahAtavassI na vaMdasi ?, sA | bhaNai-bhAvakhamagaM vaMdAmi, na davakhamage, evaM bhaNiUNa sA gayA, pabhAe dosINassa gato khuDDago, dosINaM gahAya Agato* ARRC RECROGREOGRESCORRECRCAR Jain Educat i onal For Private & Personal use only MUw.jainelibrary.org Page #176 -------------------------------------------------------------------------- ________________ - - pAriNAmikyAH udA| haraNAni zrIAva- nimaMtei-tato egeNa khamageNa gahAya patte khelo chUDho, bhaNai-micchAmi dukkaDaM, khelamallato tambha nAvaNIto, evaM zyakamala- sesehivi, tato khelajuttaM parihariUNa jemeumAraddho, tehiM vArito-kiM pabhAe ceva khAyasi ?, tato ahaM aho chahA- yagirIya- luotti nibeyamAvanno, subhajjhavasANeNaM kevalanANamuppannaM, ahAsannihiehiM devehiM kevalimahimA kayA, devayA AgayA, vRttau nama- eso bhAvakhamago, tumbhe niccaM roseNa dhamadhamaMtA davakhamagA, tato mae kallaM esa paDhamo vaMdito, tesiM pacchANutAveNa skAre subhajjhavasANaseDhIe kevalanANamuppaNNaM, paMcabi siddhA, sabasi pAriNAmiyA buddhii|| amaccaputtetti, amaJcaputto vara dhaNU, tassa tesu tesu paoyaNesu pAriNAmiyA buddhI, jahA baMbhadatto kumAro moyAvito palAito ya, evamAi sabaM| // 530 // bhAsiyavaM / aNNe bhaNati-ego maMtiputto kappaDiyakumAreNa samaM hiMDai, annayA nimittito milito, rattiM devakule ThiyANaM sivA raDai, kumAreNa nimittito pucchito-kiM sA bhaNai ?, teNa bhaNiyaM-esA imaM bhaNai, imaMsi naititthaMsi purANIyaM kalevaraM ciTThAi, eyarasa kaDIe sayaM pAyaMkANaM nANagavisesarUvANaM ciTThai, taM kumAra! tuma gihAhi, tumhaM pAyaMkA mama kalevaraMti, muddiyaM puNa na sakkuNomitti, kumArassa kuTuM jAyaM, te vaMciya egAgI gato, taheva jAyaM, pAyaMke ghettUNAgato, puNo raDati, puNaravi pucchito, so bhaNai-vapphaligA esA, kahaM ?, esA bhaNai-kumAra ! tujjhavi pAyaMkasayaM jAyaM, majjhavi kalevaraMti, kumAro tusiNIto Thito, amaccaputteNa ciMtiyaM-pecchAmu se sattiM kiM kivaNataNeNa gahiyaM ? uyAhu soMDIrayAe ?, jai kivaNattaNeNa gahiyaM na se rajati niyattAmi, paccUse bhaNai-baccaha tumbhe, mama sUlaM uDiyaM, na isakuNomi gaMtuM, kumAreNa bhaNiyaM-na juttaM tumaM mottUNa gaMtuM, kiMtu mA koi egatthANe jANihiiti vaccAmo paJcAsaNNe, SROSAROKAR // 530 // Jain Education a l For Private & Personel Use Only R ijainelibrary.org Page #177 -------------------------------------------------------------------------- ________________ Jain Educatio kulaputtadharaM nIto samappito, taM ca pAyaMkasayaM sabaM pejAmolaM, maMtiputtassa uvagayaM jahA soMDIrayAe gahiyaMti, tato bhaNiyamaNeNa - atthi me viseso tamhA gacchAmo, gato, kumAreNa rajaM pattaM, maMtiputtassa bhogA dizA, eyassa pAriNAmimA buddhI / cANaketti, gohravisae caNayaggAmo, tattha caNito mAhaNo, so avagaya0 sAvago, tassa ghare sAhU ThiyA, putto se jAto saha dADhAhiM, sAhUNa pAesu pADito, kahiyaM ca, sAhUhiM bhaNiyaM -rAyA bhavissai, tato mA duggatiM jAhitIti daMtA ghaMsiyA, puNovi AyariyANa kahiyaM, bhaNaMti - kajjara, ettAhe biMbaMtariyo rAyA bhavissai, ummukabAlabhAveNa codasavi vijjAThANANi AgamiyANi, so'tha sAvago saMtuTTho, egato bhaddamAhaNakulAto bhajjA se ANIyA, kAleNa mAyApiyaro vipaNNA, aNNayA kaMmi koue se bhajjA mAyagharaM gayA. keI bhAMti-bhAivivAhe gayA, tIse ya bhagiNIto annesiM khaddhAdANiyANa diNNeliyAto, tAto alaMkiyavibhUsiyAto AgayAto, sabo pariyaNo tAsiM saMmaM saMvaTTai, sA egaMte acchai, addhitI jAyA, gharaM sasogA AgayA, cANikkeNa pucchiyaM, na sAhai, nibbaMdhe sihaM, teNa ciMtiyaM-naMdo pADalipuse dei, tattha vaccAmo, tato kattiyapuNNimAe pubaNNatthe AsaNe paDhamaM nisanno, taM ca naMdassa sallIvaiyassa rAulassa sathA Thabijjara, siddhaputto ya naMdeNa samaM tatthAgato, bhaNai esa baMbhaNo naMdavaMsassa chAyaM akkamiUNa Thito, bhaNito ya dAsIe-bhayavaM ! bitie AsaNe nivesAhi, biie AsaNe kuMDiyaM Thavei, evaM taie daMDagaM, cautthe gaNettiyaM, paMcame jannovaiyaM, tato dhaTThotti nicchUDho, tato kuvito, painnApurassaraM paDhati-kozena bhRtyaizca nibaddhamUlaM, putraizca mitraizca vivRddhazAkham / utpAvya nandaM parivatrttayiSye, mahAdrumaM vAyurivogravegaH // 1 // tato niggato, maggai purisaM, suyaM caNeNa - biMbaMtarito rAyA hohAmitti, naMdassa tional jainelibrary.org Page #178 -------------------------------------------------------------------------- ________________ kyAH udAharaNAni skAre zrIAva- je moraposagA tesiM gAmaM gato parivAyageNa liMgeNa, tesiM ca mayaharassa dhUyAe caMdapiyaNo Dohalo, so samudANaMto gato, zyakamala- te pucchaMti, so bhaNai-mama dAragaM deha to NaM pAemi caMdaM, tehiM paDissuyaM, paDamaMDavo kArAvito, puNNimAdivase majjhe yagirIya- chidaM kayaM, majjhagae caMde savarasAlUhiM saMjoittA duddhassa thAlaM bharitA sahAviyA, pecchai-thAlamaJjhe caMdaM, bhaNiyAvRttaunama- piyAhi, piyai, uvariM puriso ucchAei, dohale avaNIe kAleNa jA putto jAto, caMdagutto se nAma kayaM, sovi tAva saMvaDDai, cANako dhArabilANi maggai, so ya caMdagutto dAragehiM samaM ramai, rAyanIIe vilAsA, cANakko ya paDiei, pecchai, so rAyA, Thito a, aNNe maMtisAmaMtA, avare pAikkA, so ya jo jassa joggo taM tassa desaM vilahei, etthaMtare // 531 // cANakkeNa maggito-amhavi kiMci dijaha, teNa bhaNiyaM-tumaM gAvIto laehi, so bhaNai-mA maM mAreja koI, tato bhaNaivIrabhojjA vasuMdharA, nAyaM jahA vinANaMpi se asthi, pucchito-kassa tumaMti ?, dAragehiM bhaNiyaM-parivAyagaputto esa, ahaM so parivAyago, jAmo jA te rAyANaM karemi, gato, pAgato logo milito, pADaliputtaM rohiyaM, naMdeNa bhaggo, paribAyago naTTho, AsehiM piTThato laggo, tato cANakko caMdaguttaM paumiNIsaMDe chuhittA rayago jAto, pacchA egeNa jaccahAvalahIkisorageNa AsavAreNa pucchito-kattha caMdagutto?, cANako bhaNai-peccha paumasare paviTTho caMdagutto, tato Asa vAreNa diTTho, tato aNeNa ghoDago cANakkassa alito, khaggaM mukaM, jAva niguMDito jaloyaraNaTThayAe kaMcugaM melleuM tAva aNeNa khaggaM ghettUNa duhAkato, pacchA caMdagutto hakkAriya caDAvito, puNo palAyA, pucchito aNeNa caMdagutto-jaMvelaM sArio tumaM taMvelaM tume kiM ciMtiyaMti ?, teNa bhaNiyaM-evameva dhuvaM bholaNaM diTuM, ajjo ceva jANai, tato'NeNa 06-10RASAASAASSLUISSOS // 531 // Jain Educat i onal For Private & Personel Use Only Mehjainelibrary.org % Page #179 -------------------------------------------------------------------------- ________________ jANiyaM-joggo, na esa vippariNamaitti, pacchA caMdagutto chuhAito, cANakko taM ThavittA bhattassa atigato, bIhei ya-mA ettha najejAmo, DoMDassa bAhiM niggayassa poTTe apphuriyaM diTuM, so pucchio-kattha bhoyaNaM labbhati ?, teNa bhaNiyaM-amugattha, 4 iyANiM ceva dahikUra jimiya Agato, tato'NeNa tassa churiyAe poTTaM phAliyaM, dadhikUraM gahAya Agato, jimito dArago, annayA annattha gAme rattiM samudANei, therIe puttabhaMDANaM vevalI parivesiyA, ekkeNa majjhe hattho chUDho, daddho royati, tAe bhaNNai-tuma cANakkamaMgalo, paDhamaM ceva hatthaM majjhe chuhasi, paDhamaM pAsANi dhippaMti, pacchA majjhabhAgo, cANakassa uvagayaM, gato himavaMtakUDaM, tattha pabayago rAyA, teNa samaM mittayA jAyA,bhaNai-naMdaM oyavittA samaM sameNa rajaM vibhajAmo, caliyA, desaM lUDaMtA eMti, egattha nagaraM na paDai, paviTTho tidaMDI cANakko, vatthUNi joei, iMdakumAriyAto dihAto, tAsiMtaNaeNa pabhAveNa na paDai, niyaDIe nIyAviyAto,paDiyaM nagaraM, gayA, pADaliputtaM rohiyaM, naMdo dhammabAraM maggai, cANakeNa bhaNiyaM egeNa raheNa jaM tarasi taM nINehi, do bhajjAto ega kaNNagaM davaM ca nINei, kannA caMdaguttaM paloei, bhaNiyA-jAhitti, hai tIe caMdaguttarahaM vilaggaMtIe nava aragA rahassa bhaggA, caMdagutteNa vAriyA, cANako bhaNai-mA vAreha, nava purisajugANi tava vaMso hoi, atigado, do bhAgIkayaM rajaM // egA kaNNagA, kayagavisabhAviyA, tattha pacayagassa icchA jAyA, sA tassa dinnA, aggipariyaMcaNe visaparigato mariumAraddho, bhaNai-vayaMsa! marijai, caMdagutto visaM raMbhAmitti vavasito, cANakkeNa bhiuDI kayA, niyatto, sa mato, dovi rajANi tassa jAyANi // naMdamaNUsA coriyAe jIvaMti, tato cANako coraggAhaM maggai, aNNayA bAhiriyAe gato, tattha egassa naladAmassa putto makkoDaeNa khaito, teNa AraDiyaM, pahAvio naladAmo, KACACACACREAUCRACACACASS JainEducational For Private Personal Use Only P inelibrary.org Page #180 -------------------------------------------------------------------------- ________________ zrIAvazyakamalayagirIyavRttau nama skAre // 532 // CHORUS diTuM makkoDANa ThAmaM, aggi chuhittA samUlaM ucchediyaM, cANakaNa diTTho, raNyo nivedito, raNNA sahAvitsA ArakkhattaM dinnaM, pAriNAmivIsasthA kayA teNa sadhe corA, annayA bhattadANeNa vIsAseUNa sakuDaMbA mAriyA // egattha gAme kila tidaMDiNA bhikkhA na / kyAH udAladdhA, tattha ANA dinnA, aMbagehiM vaMsI parikhettavA, tehiM vivarIyaM kayaM,sIhiM aMbamA parikkhittA, tato raTTho palIvito sabo haraNAni gAmo // tato kosanimittaM pariNAmiyA buddhI payahiyA, sovaNNaM thAlaM dINArANa bhariyaM, kUDapAsehiM jUyaM ramai, jo jiNai tassa eyaM, aha ahaM jiNAmi ekko dINAro dAyabo, aiciraMti annaM uvAyaM ciMtei, nagarappahANANa bhattaM dei, majapANaM ca, mattesu paNaccito bhaNai-do majjha dhAurattAu kaMcaNakuMDiyA tidaMDaM ca, rAyA me vasavattI etthavi tA me holaM vAehi 8 // 1 // evaM bhaNie anno asahamANo bhaNai-gayapoyagassa mattassa uppaiyassa joyaNasahassaM / pae pae sayasahassaM elthavitA me holaM vAehi // 2 // aNNo bhaNati-tilaADhagassa uttassa niSphannassa bahusaiyassa |tile tile sayasahassaM esthavi tA me holaM vAehi // 3 // anno bhaNai-navapAusaMmi puNNAe girinadIe sigdhavegAe / emAhiyametteNaM navaNIeNa pAli18 baMdhAmi, etthavi tA me holaM vAehi // 4 // anno bhaNai-jaccANa navakisorANa tadivase jAyamettANa / kesehiM nahaM chAemi ethavi tA me holaM vAehi // 5 // anno bhaNai, do majjha asthi rayaNANi sAlipasUI a gaddabhiA ya |chipnnaa chiNNA da rahai etthavi tA me holaM vAehi // 6 // anno bhaNai-sai sukilaniccasugaMdho bhaja aNuSaya natthi pvaaso| niriNo dupaMcasa-4 // 532 // ito, etthavi tA me holaM vAehi // 7 // evaM nAUNa rayaNANi maggiyANi, sAlINaM koDAgArANi bhariyANi, AsA ega-1 kadivasajAyA maggiyA, egadivasiyaM navaNIyaM maggiyaM, esA pAriNAmiyA cANakassa buddhI // thUlabhadasAmissa pAriNA-12 SSRUSSISSATGASUS Jain Education anal For Private & Personel Use Only R ainelibrary.org Page #181 -------------------------------------------------------------------------- ________________ miyA buddhI-piyaMmi mArie naMdeNa bhaNito-amacco hohi, teNa bhaNiya-ciMtemi, gato asogavaNiyAe, ciMtei-kerisA bhogA vAulANati ?, pavaito, raNNA AsannapurisA bhaNiyA-peccha mA kavaDeNa gaNiAgharaM jAejA, niMto suNagamaDae vAvaNNe nAsaM na giNhai, purisehiM raNo kahiyaM, virattabhogatti sirio Thavito, thUlabhaddassa raNNo ya pAriNAmigI buddhI // nAsikkasuMdarInaMditti-nAsikaM nagaraM, naMdo vANiyago, suMdarI se bhajjA, sA tarasa atIva vallahA, khaNamavi tassa pAsaM na muMcaitti logeNa suMdarInaMdotti tassa nAma kayaM, tassa bhAyA pavaito, so suNei, jahA so tIe atIva ajjhovavanno, mA naragaM 15jAitti tassa paDivohaNanimittaM pAhuNo Agato, paDilAbhito, bhANaM teNa gAhiyaM, appaNA samaM cAlito, so jANai-17 ettha visajehi ettha visajehi iti, ujANaM nIto, logeNa ya bhAyaNahattho diTTho, tato NaM uvahasaMti-pavaito suMdarInaMdo, tassa ujANaM gayassa sAhuNA desaNA kayA, ukkaDarAgotti na tIrai magge lAeuM, veubiyaladdhimaM ca bhayavaM sAhU, tato'NeNa ciMtiyaM -na aNNo uvAotti ahigatareNa uvalobhemi, pacchA meruM payaTTAvito, na icchai a viogato, muhutteNa ANAmi, paDissuyaM, payaTTA, makaDajuyalaM viuviyaM, anne bhaNaMti-saccagaM ceva diTTha, sAhuNA bhaNito-suMdarIe vAnarIe ya kA laTThayarI ?, so bhaNai-bhayavaM! aghaDaMtI sarisabameruvamatti, pacchA bijjAharamihuNagaM diTuM, tatthavi pucchito, bhaNai-tullA 81 dovi, pacchA devamihuNagaM dilu, tatthavi pucchito, bhaNati-bhayavaM! etIe aggato vANarI suMdaritti, sAhuNA bhaNiyaM-thoveNa dhammeNa esA pAvijjai, tato se uvagayaM, pacchA pabaito, sAhussa pAriNAmigA buddhii| vairatti vairasAmiNA mAyA nANuvattiyA, mA saMgho avamannijihitti, pADaliputte mA paribhavihitti veuviyaM kayaM, puriyAe pavayaNaohAvaNA mA Jain Educati jainelibrary.org o For Private Personal use only nal Page #182 -------------------------------------------------------------------------- ________________ zrIAvazyakamalayagirIya vRttau nama skAre // 533 // Jain Educatio hohitti sabaM kaheyavaM, evamAI vairasAmissa pAriNAmigI buddhI / calaNAhayatti, rAyA taruNehiM buggAhijjai, jahA therA kumArAmacyA avaNijjaMtu, so tesiM parikkhaNAnimittaM bhaNai-jo rAyaM sIse pAeNa AhaNai tassa ko daMDo ?, taruNA bhaNaMti-tilaMtilaM chiMdiyatro, to therA pucchiyA, ciMtemotti UsariyA, ciMteMti- nUNaM devIe aNNo ko AhaNaitti ?, AgayA bhaNaMti-sakkAreyavo, raNNo tesiM ca pAriNAmiyA buddhI / AmaMDatti, AmalagaM kittimaM egeNa nAyaM, aikaDhiNaM akAle biMbo hohitti, tassa pAriNAmigI buddhI / maNIti, ego sappo pakkhINaM aMDagAI khAi rukkhe vilaggito, annayA so tattha giddheNa AlayaM vilaggaMto mArito, maNI tattha paDito, heDDA kUvo, taM pANIyaM rattIbhUyaM, nINiyaM taM sahAvitaM hoi, dAraeNa therassa kahiyaM, teNa paribhAviyaM, nAto maNI, tato rukkhe vilaggiUNa gahito, therassa pAriNAmiyA / sappatti, caMDakosito ciMtei - eriso mahappA iccAdi vibhAsA, eyassa pAriNAmigI / khattetti, sAviyAputto jobaNadhaNummatto dhammaM na giNhai, mariUNa khaggo vavaNNo, paTTisu dohivi pAsehiM jahA pakkharA tahA cammANi laMbaMti, aDavIe cauppahe jaNaM mArei, sAhuNo annayA teNa paheNa atikkamaMti, yogeNa Agato, teNa na tarai aliyauM, ciMtei - erisA mae diTThapubA, jAI saMbhariyA, paccakkhANaM devalogagamaNaM, eyassa pAriNAmigI / thUbhe, vesAlInagarIe nAbhIe muNisukhayathUbho, tassa guNeNa koNiyassa ( payAse'vi ) nagarI na paDati, devayA AgAse kUNiyaM bhaNati - samaNe jai kUlavAlae, mAgahiyaM gaNiyaM lamissai / rAyA ya asogacaMdae, besAliM nagarIM gahehiti // 1 // tato koNio taM maggar3a, tassa kA uppattI- egassa Ayariyassa cillao aviNIto, taM Ayario aMbADeti, sa veraM vahai, aNNayA AyariyA siddhasilaM teNa samaM vaMdagA ional pAriNAmi kyAH udA haraNAni // 533 // jainelibrary.org Page #183 -------------------------------------------------------------------------- ________________ MAASISISSEHUSESUCHOCHES vilaggA, oyaraMtANaM vahAe silA mukkA, diTThA, AyarieNa pAyA osAriyA, iyarahA mArito hoto, tato tassa sAvo dinno-durappA! itthIo viNassihisitti, micchAvAdI eso bhavatuttikAuM tAvasAsame acchai, nadIe kUle AyAvei, paMthanbhAse jo sattho ei tato AhAro hoi, nadIe kUle AyAvemANassa tassa pabhAveNa sA nadI aNNao pavUDhA, teNa kUlavArato nAma kayaM, tattha acchaMto koNieNa Agamito, gaNiyAto saddAviyAto, egA mAgahiagaNiyA bhaNai-ahaM ANAmi, kavaDasAviyA jAyA, sattheNa samaM gayA, vaMdai, bhaNai ya-uddANe bhoie ceiyAI vaMdAmi, tubbhe ya suyA, tato AgayA, pAraNage moyagA saMjoiyA diNNA, atisAro jAto, payogeNa Thavito, ubaTTaNAIhiM saMbhinnaM cittaM, ANIto, hai ranno vayaNaM karehi, kahaM?, jahA vesAlI gheppai, thUbho nINAvito, gaNiyAkUlavAlANaM doNhavi pAriNAmigI buddhii|iNdtti, iMdapAugAto cANakkeNa cAliyAto, evaM puvaM bhaNiyaM, esAvi pAriNAmiyA buddhI / pAriNAmikyA buddharevamAdInyudAharaNAni, ukto'bhipraaysiddhH| saMprati tapaHsiddhapratipAdanArthamAhana kilammai jo tavasA so tavasiddho DhappahAriva / so kammakkhayasiddho, jo sbkkhiinnkmmNso||952|| | na klAmyati-na klamaM gacchati yaH sattvastapasA vAhyAbhyantareNa sa evaMbhUtastapaHsiddhaH, aglAnitvAt , dRDhaprahArivaditi gaathaakssraarthH| bhAvArthaH kathAnakAdavaseyastaccedam-ego dhijjAito uiMto, aviNayaM karei, so tato tAo thANAto nINito, hiMDato corapallImallINo, seNAvaiNA puttotti gahito, taMmi mayaMmi seNAvatI so ceva jAto, nikvivaM cAhaNaitti daDhappahArI se nAmaM kayaM, so annayA seNAe samaM egaM gAma haMtuM gato, tattha ya ego dariddo, teNa puttabhaMDANa maggaMtANa duddhaM jAittA Jain Education donal For Private & Personel Use Only AAMjainelibrary.org Page #184 -------------------------------------------------------------------------- ________________ SCIALA zrIAvazyakamalayagirIyavRttau nama skAre daridapauttI // 534 // pAyasaM raMdhAvito. soya vhAiuM gato, corA ya tattha paDiyA, egeNa so tassa pAyaso diTTo, chahiyatti taM gahAya pahAvito, karmakSayatANi khaharUvANi rovaMtANi piUmUlaM gayANi, hito pAyaso, so roseNaM mAremitti padhAvito, mahilA avapAsitA siddhaH acchai,tahAvi jahiM so coraseNAvatI tattha Agacchai, so ya gAmamajjhe acchai, teNa samaM mahAsaMgAmo kato. seNAvaiNA ciMtiyaM-eeNa mama corA paribhavinaMti, tato asiM gahAya niddayaM chinno, mahilA se bhaNai-hA nikiva ! kimiyaM kayaM ?, pacchA sAvi mAriyA, gabbho dovibhAgIkato phuraphurei, tassa kivA jAyA-adhammo katotti, ceDarUvehiMto dariddapauttI uvaladdhA, tato daDhayaraM niveaM gato, ko uvAo?, sAhU diTThAo aNeNa, bhayavaM! ko ittha uvAo?, tehiM dhammo kahio, so ase avagato, pacchA cArittaM paDivajiya kammANamucchAyaNaTThAe ghoraM khaMtiabhiggahaM geNhiya tattheva viharai, tato hIlijjai hammai ya, so ya ghorAkAraM ca kAyakilesaM karei, asaNAiyaM alahaMto samma ahiyAsei jAva aNeNa kamma nigyAiyaM, kevalanANaM se uppaNNaM, pacchA siddho, uktastapaHsiddhaH / sAmpataM karmakSayasiddhapratipAdanAya gAthAcarama-18 dalamAha-sa karmakSayasiddho yaH 'sarvakSINakAzaH' sarve-niravazeSAH kSINAH kAzAH-karmabhedA yasya sa tathA // adhunA hai| karmakSayasiddhameva prapaJcato niruktavidhinA prtipaadyti| dIhakAlarayaM jaMtu, kammaM se siamaTTahA / siaM dhaMtaMti siddhassa, siddhattamuvajAyai // 953 / / / // 534 // dIrghaH, santAnApekSayA anAditvAt , kAlaH-sthitibandhakAlo yasya tat dIrghakAlaM, nisarganirmalajIvaraJjanAt rajaH kammaiva bhaNyate, dIrghakAlaM ca tat rajazca dIrghakAlarajaM, yacchabdaH sarvamAnyatvAt uddezavacanaH, yat karma itthaMprakAra, gyAiyaM, kevalanA saya ghorAkAraM ca kAyakilesa kAracchAyaNaTThAe ghoraM khatikA itya uvAo?, tehiM RACORRECRUCLU ndan For Private Personel Use Only MAhelibrary.org Page #185 -------------------------------------------------------------------------- ________________ Rstuzabdo bhavyakarmavizeSaNArthaH, na khalvabhavyakarma sarvathA dhmAyate, tato'yamarthaH-dIrghakAlarajo yat bhavyakarma tat zeSitaM-ze pIkRtaM, sthityAdibhiHprabhUtaM sat sthityanubhAvasaGkhyApekSayA anAbhogasaddarzanajJAnacaraNAdyupAyataH zeSam , alpaM kRtamiti bhAvaH, prAk kiMbhUtaM sat zeSitamityata Aha-'aSTadhA' jJAnAvaraNAdibhedenASTaprakAraM sat 'sitaM' 'sita varNabandhanayo riti vacanAt 'piJ bandhane' iti vacanAt vA baddhaM karma dhmAtaM 'dhmA zabdAgnisaMyogayo riti vacanAt dhyAnAnalena mahAgninA lohamalavat yena sa siddhaH, 'pRSodarAdaya' iti iSTarUpaniSpattiH, evaM karmadahanAnantaraM siddhasya sataH, kiM ?-siddhatvamupajAyate, nAsiddhasya, nizcayanayametat , uktaM ca-"palAlaM na dahatyagnirbhidyate na ghaTaH kvacit / nAsAdhuH (nAsan kazcit ) pravrajito, bhanyo'siddho na siddhyati // 1 // " upajAyate ityapi tattvatastadAtmanaH svAbhAvikameva sad anAdikAvRtaM tadAvaraNavigamenAvirbhavati, tathApi laukikavAcoyuktyA vyavahAradezanayA upajAyate ityucyate, athavA siddhasya siddhatvaM bhAvarUpamupajAyate, natu pradIpanirvANakalpamabhAvarUpaM, tena yadAhureke-"dIpo yathA nivRtimabhyupeto, naivAvaniM gacchati nAntarikSam / dizaM na kAJcit vidizaM na kAzcit , snehakSayAt kevalameti nAzaM // 1 // jIvastathA nivRtimabhyupeto, naivAvani gacchati nAntarikSam / dizaM na kAJcit vidizaM na kAJcit , kezakSayAt kevalameti zAnti // 2 // ' miti tadapAstaM draSTavyam , tathAvidhasiddhatvabhAve dIkSAdiprayAsavaiyarthyaprasaGgAt, na khalu kazcanApi sacetanaH svavadhAya kaMThe kuThAraM prakSi|patIti paribhAvanIyametat , na ca niranvayavinAzo yuktighaTAmupaiti, sataH sarvathA vinAzAyogAt, asataH kharaviSANasyevAdalasyotpattyayogAt 'nAsato vidyate bhAvo, nAbhAvo vidyate sata' iti vacanAt , vijRmbhitaM cAtrArthe dharmasaGgrahaNi HAKACCORECARENCECRECENGAGRAM A.sU.90 JainEducationDENT Scinelibrary.org Page #186 -------------------------------------------------------------------------- ________________ zrIAva zyakamalayagirIya vRttau namaskAre // 535 // Jain Education | TIkAdAviti tataH paribhAvanIyam, pradIpadRSTAnto'dhyasiddho, yataH pradIpapudgalA eva bhAsvaraM rUpaM parityajya tAmasaM rUpAntaramAsAdayantItyalaM vistareNa // athavA anyathA vyAkhyAyate 'dIrghakAlaraja' iti, raja iti rajaH sUkSmatayA, snehabandhanayogyatvAdvA ityarthaH, yadbhavyakarmeti ca naivaM vyAkhyAyate, sAkSAtkarmAbhidhAnena sarvanAmno nirarthakatvAt prakaraNAdeva bhavyasyApyavagamyamAnatvAt abhavyasya siddhatvAyogAt, tato jantukarmeti vyAkhyeyam, jantuH - jIvastasya karmma, jantugrahaNenAbaddha karmmavyavacchedamAha, 'se' tasya jantorasitaM - kRSNamazubhaM saMsArAnubandhitvAt evaMvidhasyaiva kSayaH zreyAn natu zubhasvarUpasyeti bhAvanA, aSTadhA sitamityAdi pUrvavat, prathamavyAkhyApakSamadhikRtyAha tatkarmma zeSaM tasya samasthiti vA syAdasamasthiti vA ? na tAvat samasthiti, viSamanibandhanatvAt nApyasamasthiti caramasamaye yugapat kSayAsambhavAt etadayu tam ubhayathA'pyadoSAt, tathAhi - viSamanibandhanatve'pi sati vicitraH kSayasambhava iti kAlataH samasthitikatvAvirodhaH, caramapakSe'pi samudghAtagamanena samasthitikaraNabhAvAdadoSaH, na caitat svamanISikayocyate, yata Aha niryuktikRt nAUNa veyaNijjaM aibahugaM AugaM ca thovAgaM / gaMtRRNa samugdhAyaM khavei kammaM niravasesaM // 954 // jJAtvA - kevalenAvagamya vedanIyaM karmma atibahu-zeSabhavopagrAhi karmmApekSayA'tiprabhUtaM, AyuSkaM ca karmma tadapekSayaiva stokaM, jJAtveti varttate, atrAntare gatvA vA prApya ' samudghAtaM samyak - apunarbhAvena ut-prAbalyena ghAtaH - karmmaNo vedanIyAde hananaM pralayo yatra prayatnavizeSe sa samudghAtastaM gatvA kSapayanti karmma niravazeSaM niravazeSamiva niravazeSaM prabhUtatamakSapaNAt, zeSasya cAntarmuhUrttamAtrakAlAvadhitayA kiMciccheSatvena paramArthato'satkalpatvAt, Aha-jJAtvA vedanIyamatibahrityatra ko samudghAtaH // 535 // inelibrary.org Page #187 -------------------------------------------------------------------------- ________________ sthitikamAyupaH sakAzAraNAmA yanAsyAyurvedunIyAdi saptApi sarvadeva bana da niyamo yena tadeva bahusthitikamAyuSaH sakAzAt bhavati ?, na ca jAtucidapi Ayuriti, ucyate, tathArUpajIvapariNAmasvAbhAvyAt , tathAhi-itthaMbhUta evAtmanaH pariNAmo yenAsyAyurvedanIyAdisamaM bhavati nyUna vA, na kadAcanApyadhikaM, yathA| tasyaivAyuSaH khalvadhruvabandhaH, tathAhi-jJAnAvaraNAdIni karmANyAyurvarjAni saptApi sarvadaiva bannAti, Ayustu pratiniyata eva kAle svabhavatribhAgAdizeSarUpe, tatraiva bandhavaicitryaniyame na svabhAvAd yataH paraH kazcidasti hetuH, evamihApi svabhAvavizeSa eva niyAmako draSTavyaH, Aha ca bhASyakRt-"asamadvitINa niyamo ko thevaM AuyaM na sesNpi| pariNAmasahAvAto addhayavaMdho va tasseva // 1 // " yeSAM punarbhagavatAM vedanIyAdikamAyuSA saha svabhAvata eva samasthitikamupajAtaM te samudghAtaM na pratipadyante, tathA cAha bhagavAnAryazyAmaH-"agaMtUNa samugghAyamaNaMtA kevalI jiNA / jAimaraNavippamukkA, siddhiM varagati gayA // 1 // " nanu prabhUtasthitikasya vedanIyAderAyuSA saha samIkaraNArtha samudghAtArambhaH, etaccAyuktaM, kRtanAzAdidoSaprasaGgAt, tathAhi-prabhUtakAlopabhogyasya vedanIyAderArata evApagamasampAdanAt kRtanAzaH, vedanIyAdivacca kRtasyApi karmakSayasya punarvinAzasambhavAt mokSe'pyanAzvAsaprasaGgaH, tadasat, kRtanAzAdidoSAprasaGgAt, tathAhi-iha yathA pratidivasaM setikAparibhogyena varSazatopabhogyasya kalpitasyAhArasya bhasmakavyAdhinA tatsAmarthyataH stokadivasainiHzeSataH pari| bhogAnna kRtanAzopagamaH, tathA karmaNo'pi vedanIyAdestathAvidhazubhAdhyavasAyAnubandhAdupakrameNa sAkalyato bhogAnna kRtanAzarUpadoSaprasaGgaH, dvividho hi karmaNo'nubhavaH-pradezato vipAkatazca, tatra pradezataH sakalamapi karmAnubhUyate, na tadasti kiJcitkarma yatpradezato'pyananubhUtaM sat kSayamupayAti, tataH kutaH kRtanAzadoSApattiH ?, vipAkatastu kiJcinna, anyathA Jain Education For Private & Personel Use Only Wiainelibrary.org Page #188 -------------------------------------------------------------------------- ________________ samupAta: zrIAva- nimna prasaDAta. tathAhi-yadi vipAkAnubhUtita eva sarvakarma kSapaNIyamiti niyamastarhi asaGkhyAteSu bhaveSu tathAvidha-15 zyakamala- vicitrAdhyavasAyavizeSairyannarakagatyAdikaM karmopArjitaM tasya naikasmin manuSyAdAveva bhave'nubhavaH, svasvabhavanibandhanatvAdvipAyagirIya- kAnabhavasya, krameNa ca svasvabhavAnugamenAnubhave nArakAdibhaveSu cAritrAbhAvena prabhUtatarakarmasantAnopacayAt tasyApi svasvavRttau nama- bhavAnagamenAnabhavopagamAt kuto mokSaH?, tasmAtkarma vipAkato bhAjyam , pradezato'vazyamanubhavanIyamiti pratipattavyaM, skAre evaM ca kazcinna doSaH, nanvevamapi dIrghakAlabhogyatayA yat vedanIyAdikaM karmopacitaM atha ca pariNAmavizeSAdupakrameNA rAdeva tadanubhavati tataH kathaM na kRtanAzAdidoSaprasaGgaH?, tadapyasat, bandhakAle tathAvidhAdhyavasAyavazata ArAdupakramayogyasyaiva tena bandhanAt, apica-jinavacanaprAmANyAdapi vedanIyAdikarmaNAmupakramo mantavyo, yadAha bhASyakAra: "udayakkhayakkhayovasamovasamA jaM ca kammuNo bhaNiyA / davAdi paMcagaM pati juttamuvakamaNamato'vi // 1 // " na caivaM mokSotApakramahetuH kazcidasti yena cAnAzvAsaprasaGgo bhavet , mokSAddhi rAgAdayazyAvayitumIzAH, te ca nirmUlakAkaSitA iti,8 tato yaduktaM vedanIyAdivacca kRtasyApi karmakSayasyetyAdi, na tatsamIcInamiti sthitaM // __iha sarvo'pi sayogikevalI samudghAtAdarvAk AyojikAkaraNamAntarmuhUrtikamudayAvalikAyAM karmapudgalaprakSepavyA-18 pArarUpamudIraNAvizeSAtmakamArabhate, atha AyojikAkaraNamiti kaH zabdArthaH?, ucyate, AG maryAdAyAM, A-maryAdayA kevalidRSTyA yojanaM-vyApAraNaM, zubhAnAM yogAnAmiti gamyate, AyojikA tasyAH karaNamAyojikAkaraNaM, kecidAvarjitakaraNamityAhuH, tatrAyamanvarthaH-Avarjito nAma abhimukhIkRtaH, tathA ca loke vaktAra:-Avarjito'yaM mayA, sammukhIkRta // 536 // Jain Education For Private & Personel Use Only ainelibrary.org Page #189 -------------------------------------------------------------------------- ________________ Jain Education ityarthaH, tatazca tathAbhavyatvena Avarjitasya- mokSagamanaM pratyabhimukhIkRtasya karaNaM - kriyA zubhayogavyApAraNamAvarjitakaraNam, apare AvazyakakaraNamityUcuH, tatrApyayamanvarthaH - Avazyakena- avazyaMbhAvena karaNamAvazyakakaraNaM, tathAhi - samudghAtaM kecitkurvanti idaM tvAvazyakakaraNaM sarve'pi kevalinaH kurvanti, anye AvajakaraNamiti vA paThanti, AvarjyA Avarjo vA dhyaNa ghaJ vA, mokSaM prati abhimukhIkarttavya ityarthaH, tasya karaNam, atattadbhAvavivakSAyAM ccipratyaye AvarjIkaraNamiti vA // samprati samudghAtAdisvarUpapratipAdanArthamAha daMDa kavADe saMyaMtare ya saMharaNayA sarIratthe / bhAsAjoganirohe selesI sijjhaNA ceva // 955 // iha samudghAtaM kurvan prathamasamaye bAhalyataH svazarIrapramANamUrdhvamadhazca lokAntaparyantamAtmapradezAnAM daNDamAracayati, dvitIyasamaye pUrvAparaM dakSiNottaraM vA''tmapradezAnAM prasAraNAt pArzvato lokAntagAmi kapATaM karoti, tRtIye samaye tadeva kapATaM dakSiNottaraM pUrvAparaM vA digadvayaprasAraNAt mathisadRzaM manthAnaM lokAntaprApiNamAracayati, evaM ca prAyo lokasya bahu pUritaM bhavati, manthAntarANyapUritAni, jIvapradezAnAmanuzreNi gamanAt, caturthasamaye tAnyapi manthAntarANi saha lokaniSkuTaiH pUrayati, tatazca sakalo lokaH pUrito bhavati, tadanantaraM yathoktakramAt pratilomaM saMharan paJcame samaye manthAntarANi saMharati, jIvapradezAn sakarmmakAn manthAntaragatAn saGkocayatItyarthaH, SaSThe samaye manthAnamupasaMharati, ghanatarasaGkocAt, saptame samaye kapATaM, daNDAtmani saGkocAt, aSTame samaye daNDamupasaMhRtya zarIrastho bhavati, amumevArthaM cetasi nidhAyoktaM daNDakapATAntaramanthAntarANi saMharaNena, pratilomamiti gamyate, zarIstha iti vacanAt na caitatsva ainelibrary.org Page #190 -------------------------------------------------------------------------- ________________ zrIAva zyakamalayagirIyavRttau namaskAre // 537 // Jain Education manISikayA vyAkhyAnaM, yata uktam- ' daNDaM prathame samaye kapATamatha cottare tathA samaye / manthAnamatha tRtIye lokavyApI caturthe tu // 1 // saMharati paJcame tvantarANi manthAnamatha punaH SaSThe / saptamake tu kapATaM saMharati tato'STame daNDa // 2 // - miti, tatra daNDasamayAt prAk yA palyopamAsaGkhyeyabhAgamAtrA vedanIyanAmagotrANAM sthitirAsIt tasyA buddhyA'saGkhyeyabhAgAH kriyante, tato daNDasamaye daNDaM kurvan asaGkhyeyAn bhAgAn hanti, eko'saGkhyeyabhAgo'vatiSThate, yazca prAkU karmmatrayasyApi rasastasyApyanantA bhAgAH kriyante, tataH tasmin daNDasamaye asAtAvedanIya 1 prathamavarjasaMsthAnapazcaka 5prathamavarjasaMhananapaJcakA 11 prazastavarNAdicatuSko 15 paghAtA 16 prazastavihAyogati 17 aparyAptakA 18 sthirA 19zubha 20 durbhaga21 duHsvarA 22 nAdeyA 23 yazaHkIrti 24 nIcairgotra 25 rUpANAM paJcaviMzatiprakRtInAmanantAn bhAgAn hanti, eko'nantabhAgo'vaziSyate, tasminneva ca samaye sAtavedanIya 1 devagati 2 manuSyagati 3 devAnupUrvI 4 manuSyAnupUrvI 5 paJcendriyajAti 6 zarIrapaJcakA 11 GgopAGgatrayaH 14 prathamasaMsthAna 15 prathamasaMhanana 16 prazastavarNAdicatuSTayA| 20 gurulaghu 21 parAghAto 22 cchvAsa 23 prazasta vihAyogati 24 trasa 25 bAdara 26 paryApta 27 pratyekA 28 ''tapo29 dyota 30 sthira 31 zubha 32 subhaga 33 susvarA 34 deya 35 yazaH kIrtti 36 nirmANa 37 tIrthakaro 38 cairgotra 39rUpANAmekonacatvAriMzataH prakRtInAmanubhAgo'prazastaprakRtyanubhAgamadhye pravezenopahanyate, samudghAtamAhAtmyametat, tasya coddharitasya sthiterasaGkhyeyabhAgasyAnubhAgalavAnantabhAgasya yathAkramamasaGkhyeyA anantAzca bhAgAH kriyante, tato dvitIye kapATasamaye sthiterasaGkhyeyAn bhAgAn hanti, eko'vaziSyate, anubhAgasya cAnantAn bhAgAn hanti, ekaM muJcati, atrApi samudghAtaH // 537 // ainelibrary.org Page #191 -------------------------------------------------------------------------- ________________ prazastaprakRtyanubhAgaghAto'prazastaprakRtyanubhAgamadhye pravezanena draSTavyaH, punarapyetasmin samaye'vaziSTasya sthiterasAyeyabhAgasyAnubhAgasya cAnantabhAgasya punarbuddhyA yathAkramamasaMkhyeyA anantAzca bhAgAH kriyante, tatastRtIyasamaye sthiterasavayeyAn bhAgAn hanti, eka asaMkhyAtabhAgaM muzcati, anubhAgasya cAnantAn bhAgAn hanti, ekamanantabhAgaM muMcati, atrApi prazastaprakRtyanu|bhAgaghAto'prazastaprakRtyanubhAgamadhye pravezanenAvaseyaH, tataH punarapi tRtIyasamayAvaziSTasya sthiterasAyeyabhAgasya anubhAgasya cAnantatamabhAgasya buddhyA yathAkramamasaGkhyeyA anantAzca bhAgAH kriyante, tatazcaturthe samaye sthiterasaiyeyAn bhAgAn hanti, ekastiSThati, anubhAgasyApyanantAn bhAgAn hanti, eko'vaziSyate, prazastaprakRtyanubhAgaghAtaH pUrvavadavaseyaH, evaM ca sthitighAtAdi kurvatazcaturthasamaye svapradezApUritasamastalokasya bhagavato vedanIyAdikarmatrayasthitirAyuSaH saGkhayeyaguNA jAtA, anu|bhAgastvadyApyanantaguNaH, caturthasamayAvaziSTasya ca sthiterasaGkhyeyabhAgasyAnubhAgasya cAnantatamabhAgasya bhUyo buddhyA yathAkramamasaGkhayeyA anantAzca bhAgAH kriyante, tato'vakAzAntarasaMhArasamaye'saGkhyeyAn bhAgAn hanti, eka asaGkhyeyabhAgaM zeSIkaroti, anubhAgasya cAnantAn bhAgAn hanti, eka muzcati, evameteSu paJcasu daNDAdisamayeSu pratyekaM sAmayikaM kaNDaka mutkIrNa, samaye 2 sthitikaNDakAnubhAgakaNDakaghAtanAt , ataH paraM SaSThasamayAdArabhya sthitikaNDakamanubhAgakaNDakaM cAntahamuhartena kAlena vinAzayati, SaSThAdiSu ca samayeSu kaNDakasya pratisamayamekaikaM zakalaM tAvadutkirati yAvadantarmuhUrtaca ramasamaye sakalamapi tatkaNDakamutkIrNa bhavati, evamantarmuhUrtikAni sthitikaNDakAnyanubhAgakaNDakAni ca ghAtayan tAvadveditavyaH yAvat sayogyavasthAcaramasamayaH, sarvANyapi cAmUni sthityanubhAgakaNDakAnyasaGkhyeyAnyavagantavyAni // Jain Education in helibrary.org a l Page #192 -------------------------------------------------------------------------- ________________ zrIAva- ___samprati samudghAtagatasya yogavyApArazcintyate-yogAzca manovAkkAyAH, tatraiSAM kaH kadA vyApriyate?, tatra kAyayoga eva samudghAta: zyakamala- kevalo vyApriyate. na manovAgyogavyApArI, prayojanAbhAvAt , uktaM ca dhammasAraprakaraNe-"manovacasI ta tadA na yagirIya- vyApArayati, prayojanAbhAvA"diti, kAyayogo'pi prathamASTamasamayayoraudArikakAyayoga eva, dvitIyaSaSThasaptamasamayeSu vRttau nama- punaraudArike tasmAcca bahiH kArmaNe vIryaparispandAdaudArikakArmaNamizraH, tricaturthapaJcamasamayeSu bahirevaudArikAdvahutaraskAre vyApArasadbhAvAta kArmaNakAyayoga eva, tanmAtraceSTanAditi, tathA coktamanyatrApi-"audArikaprayoktA prathamASTamasama yayorasAviSTaH / mizraudArikayoktA saptamaSaSThadvitIyeSu // 1 // kArmaNazarIrayogI caturthake paJcame tRtIye ca / smy||538|| traye'pi tasmin bhavatyanAhArako niyamAt // 2 // " iti kRtaM prasaGgena, bhASAyoganirodha iti ko'rthaH ?, parityaktasamud ghAtaH kAraNavazAt yogatrayamapi vyApArayati, tadartha madhyavarttinaM yogamAha-bhASeti, kathaM yogatrayamapi vyApArayatIti cet, eucyate-anuttarasurapRSTaH satyamasatyamRSA vA manoyogaM prayukte, AmantraNAdau satyamasatyAmRSA vAgyogaM, netarau dvau bhedau8 dvayorapi, vItarAgatvAt sarvajJatvAcca, kAyayogamapi audArikaM phalakapratyarpaNAdau vyApArayati, antarmuhUrttamAtre ca kAlazeSe bhagavAn yoganirodhaM karoti, atra kecid vyAcakSate-jaghanyata etAvatA kAlena, utkarSatastu SaDbhirmAsaiH, tadetadayuktaM, 'gatvA samudghAtaM kSapayanti karma niravazeSa miti vacanAtU, anyaca-prajJApanAyAM yoganirodhAnantaraM pIThaphalakAdInAM // 53 // pratyarpaNamevoktaM, na tvAdAnamapi, yadi punaH paNmAsAnapi yAvad bhagavAn tiSThet tata AdAnamapi varSAkAlAdau sambhavatIti tadapyucyeta, na cotaM, tasmAdapavyAkhyAnametaditi / yoganirodhapratipAdanaM ca dvidhA-sakSepato vistaratazca, RRCORRECORICA Jain Education a l For Private Personal use only A ainelibrary.org Page #193 -------------------------------------------------------------------------- ________________ tatra saGkepato bhASyakAra-TIkAkArAdayaH kRtavantaH, vistaratastu cUrNikArAdayaH, tatra saGkepata idaM-yoganirodhaM kurvan prathamameva yA'sau zarIrasambaddhA manaHparyAptiryayA pUrva manodravyagrahaNaM kRtvA bhAvamanaH prayuktavAn , tatkarmasaMyogavighaTanAya mantrasAmarthyena viSamiva sa bhagavAn anuttareNAciMtyena nirAvaraNena karaNavIryeNa tadvyApAra niruNaddhi, taccaivam-'pajja-2 ttamettasaMnissa jattiyAI jahaNNajogissa / hoti maNodavAI tabAvAro ya jammatto // 1 // tadasaMkhaguNavihINaM samae samae niruMbhamANo so / maNaso sabaniroha kareja saMkhejasamaehiM // 2 // ' vAgyogakAyayoganirodhamapyevam-"pajattamettadiyajahannavaijogapajjayA je u / tadasaMkhaguNavihINe samae samae niraMbhaMto // 1 // sabavaijogaroha saMkhAtItehiM kuNai samaehiM / tatto ya suhumapaNagassa paDhamasamayovavannassa // 2 // jo kira jahannajogo tadasaMkhejaguNahINamekkakke / samae nilaMbhamANo dehatibhAgaM ca muNcNto||3|| raMbhai sa kAyajogaM saMkhAtItehiM ceva samaehiM / to kayajoganiroho selesIbhAvaNAmeti // 4 // " vistarastvevam-yoganirodhaM kurvan prathamato bAdarakAyayogabalAdantarmuhUrttamAtreNa bAdaravAgyogaM niruNaddhi, krameNeti zeSaH, 'AlambanAya karaNaM tadiSyate tatra vIryavataH', atra taditi bAdaratanurUpaM, bAdaramanoyoganirodhAnantaraM ca punarapyantarmuhUrtta sthitvA tata ucchvAsanizvAsAvantarmuhUrttamAtreNa niruNaddhi, tataH punarapyantarmuhUrta sthitvA sUkSmakAyayogabalAdvAdarakAyayogaM niruNaddhi, bAdarayoge hi sati sUkSmayogasya niroddhumazakyatvAt , Aha ca-"bAdaratanumapi niruNaddhi tataH sUkSmeNa kAyayogena / na nirudhyate hi sUkSmo yogaH sati bAdare yoge // 1 // " kecidAhuH-bAdarakAyayogavalAd bAdarakAyayogaM niruNaddhi, yuktiM cAtra vadanti, yathA kArapatrikA stambhe sthitastameva stambhaM chinatti, tathA bAdarakAya-8 Jain Education Ha na For Private & Personel Use Only Mainelibrary.org Page #194 -------------------------------------------------------------------------- ________________ samudghAta: zrIAva- yogopaSTambhAdvAdarakAyayogaM nihantIti, tadatra tattvamatizayino vidanti, bAdaraM ca kAyayogaM nirundhAnaH pUrvasparddhakAzyakamala- nAmadhastAdapUrvasparddhakAni karoti, yogasparddhakasvarUpaM ca karmaprakRtiTIkAtaH paJcasaGgrahaTIkAto vA veditavyam , yagirIya- tatra yAni tasmin bhave paryAptiparyAyapariNatena satA jIvena pUrva kAyAdivyApAraniSpAdanArtha kRtAni tAni pUrvasparddhavRttau nama- kAnyabhidhIyante, tAni ca sthUlAni, yAni punaradhunA kartumArabhate tAni sUkSmANi, na caivaMbhUtAnyanAdau saMsAre kRtAni skAre tato'pUrvANItyucyante, tatra pUrvaspardhakAnAmadhastAt yAH prathamAdivargaNAH santi tAsAM ye bIryAvibhAgaparicchedAsteSAma saDU-khyeyAn bhAgAnAkarSati, ekamasaddhayeyabhAgaM muJcati, jIvapradezAnAmapi caikamasaGkhyeyaM bhAgamAkarSati, zeSaM sarva // 539 // sthApayati, eSa bAdarakAyayoganirodhaprathamasamayavyApAraH, tathA ca karmaprakRtiprAbhRtaM "paDhamasamaye apuvaphaDugANi karei-puvaphaDDagANaM heTTA AivaggaNANamavibhAgapariccheyaNamasaMkhejaibhAge ukkaDai, jIvapaesANaM cAsaMkhejaibhAgamokaDhaI'tti," tato dvitIye samaye prathamasamayAkRSTa jIvapradezAsaGkhyeyabhAgAdasaGkhyeyaguNabhAgaM jIvapradezAnAmAkarSati, tAvato'saGkhyeyAn bhAgAnAkarSatItyarthaH, vIryAvibhAgaparicchedAnAmapi prathamasamayAkRSTAt yogAt asaGkhyeyaguNahInaM bhAgamA karSanti, evaM pratisamayaM samAkRSya tAvadapUrvasparddhakAni karoti yAvadantarmuhUrtacaramasamayaH, kiyanti punaH spardhakAni hai karotIti cet , ucyate-zreNivargamUlasyAsaGkhayeyabhAgamAtrANi, pUrvasparddhakAnAmasaGkhyeyabhAgamAtrANi itiyAvat , apUrvaspakArddhakakaraNAntarmuhUrttAnantarasamaya eva ca kiTTIrantarmuhUrta yAvat karoti, uktaM ca-"nAzayati kAyayogaM sthUlaM so'pUrva phaDakIkRtya / zeSasya kAyayogasya tathA kiTTIzca sa karoti // 1 // " atha kimidaM kiTTiriti ?, ucyate, ekottarAM SAMACROCARRIERSARY 539 // Jain Educatio n al M ainelibrary.org Page #195 -------------------------------------------------------------------------- ________________ vRddhiM cyAvayitvA anantaguNahAnyaikaikavargaNAsthApanena yogasyAlpIkaraNaM, tatra pUrvasparddhakAnAmapUrvaspardhakAnAM ca yAH prathamAdivargaNAstAsAM ye'vibhAgaparicchedAsteSAmayamasaGkhyeyAn bhAgAnAkarSati, ekamasaGkhayeyabhAgaM sthApayati, jIvapradezAnAmapi caikamasaGkhayeyabhAgamAkarSati, zeSaM sarva sthApayati, eSa kiTTIkaraNaprathamasamayavyApAraH, tato dvitIyasamaye prathamasamayAkRSTavIryAvibhAgaparicchedabhAgAdasaGkhyeyaguNavIryAvibhAgaparicchedAnAM bhAgamAkarSati, jIvapradezAnAM punaH prathamasamayA kRSTajIvapradezAsaGkhayebhAgAdasayeyaguNaM bhAga, tAvato'saGkhyeyAn bhAgAnAkarSatItyarthaH, evaM tAvat kiTTIH karoti yAvahAdapyantarmuhUrtacaramasamayaH, tatra prathamasamayakRtAbhyaH kiTTIbhyo dvitIyasamayakRtAH kiTTayo'saGkhyeyaguNahInAH, guNakArazca palyopamAsamayeyabhAgaH, evaM zeSeSvapi bhAvanIyam , tathA coktaM karmaprakRtiprAbhRte-' 'etthaM aMtomuhattaM kiTTIto karei, asaMkhejaguNahINAe seDhIe, jIvapaese ya asaMkhejaguNAe seDhIe pakaDDai, kiTTIguNakAro paliovamassa dra asaMkhejjaibhAgo' tti, prathamasamayakRtAzca kiTTayaH zreNyasaGkhyeyabhAgapramANAH, evaM dvitIyAdisamayeSvapi pratyekamavaga-18 ntavyAH, sarvA api ca kiyaH zreNyasaGkhyeyabhAgapramANAH pUrvasparddhakAnAM ca saGkhayeyabhAgamAtrAH, kiTTIkaraNAvasAnAnantarasamaye eva ca pUrvasparddhakAnyapUrvasparddhakAni ca sAmastyena nAzayanti, tatsamayAdArabhya antarmuharta yAvat kihigatayogo bhavati, tathA coktam-"kihikaraNe nidie tato sekAle puvaphaDagANi apuvaphaDugANi ca sesei, aMtomuhuttaM kiTTigayajogo bhavati" tti, na cAtra kiJcidapi karoti, tato'nantarasamaye sUkSmakAyayogopaSTambhAdantarmuhUrttamAtreNa sUkSmavAgyogaM niruNaddhi, tato niruddhasUkSmavAgyogo'ntarmuhUrtamAste, nAnyasUkSmayoganirodhaM prati prayatnavAn bhavati, tato'na 4 - 6 Jain EducIH For Private 3 Personal Use Only Kaw.jainelibrary.org Page #196 -------------------------------------------------------------------------- ________________ zrIAvazyakamalayagirIya vRttau namaskAre // 540 // Jain Education antarasamaye sUkSmakAyayogopaSTambhAt sUkSmamanoyogamantarmuhUrttamAtreNa niruNaddhi, tataH punarapyantarmuhUrttamAste, tataH sUkSmakAyayogavalAt sUkSmakAyayogamantarmuhUrttena niruNaddhi, taM ca nirundhAnaH sUkSmakriyamapratipAti dhyAnamArohati, tatsAmarthyAdvadanodarAdivivara pUraNena saGkucitadehatribhAgavarttipradezo bhavati, Aha ca - "sUkSmeNa kAyayogena tato niruNaddhi sUkSmavAGmanasau / bhavati tato'sau sUkSmakriyastadA kihigatayogaH // 1 // tamapi sa yogaM sUkSmaM nirurutsan sarvaparyayAnugatam / sUkSmakriyamapratipAtyupayAti dhyAnamatamaska // 2 // " mityAdi, sUkSmakAyayogaM ca nirundhAnaH prathamasamaye kiTTInAmasaGkhyeyAn bhAgAn nAzayati, ekastiSThati, dvitIyasamaye tasyaiva caikasya bhAgasyoddharitasya sambandhino'saGkhyeyAn bhAgAn nAzayati, eka uddharati, evaM samaye samaye kiTTIstAvannAzayati yAvatsayogyavasthAcaramasamayaH tasmiMzca caramasamaye sarvANyapi karmANyayogyavasthAsamasthitikAni jAtAni yeSAM ca karmaNAmayogyavasthAyAmudayAbhAvasteSAM sthitiM svarUpaM pratItya samayonAM vidhatte sAmAnyataH, sattAkAlaM pratItya punarayogyavasthAsamAmiti, tasmiMzcAyogyavasthAcaramasamaye sUkSmakriyA'pratipAti dhyAnaM 1 sarvAkRSTayaH 2 sadvedyasya bandho 3 nAmagotrayorudIraNA 4 yogaH 5 zuklalezyA 6 sthityanubhAgaghAtazce 7 ti sapta padArthA yugapad vyavacchidyante, tato'nantarasamaye zailezIM pratipadyate, sarvasaMvaraM zIlaM tasyezaH zIlezaH tasyeyaM yoganirodhAvasthA zailezI, iyaM ca madhyamapratipattyA hrasvapaJcAkSarohiraNamAtraM kAlaM bhavopagrAhikarmmakSapaNAya vyuparatakriyamapratipAti dhyAnamArohati - "Aha tato dehatrayamokSArthamanivartti sarvavastugatam / upayAti samucchinnakriyamatamaskaM paraM dhyAnam // 1 // " evaM bhavopagrAhikarmajAlaM kSapayitvA karma vimokSasamaye yAvatsvAkAzapradezeSvihAvagADhastAvatpradezAn Urdhva - onal samudghAtaH // 540 // ainelibrary.org Page #197 -------------------------------------------------------------------------- ________________ mapyavagAhamAno vivakSitasamayAccAnyat samayAntaramaspRzan gacchati, uktaM ca cUrNI-"jattiyAe jIve'vagADho tAvaiyAe ogAhaNAe uhUM ujugaM gacchai, navakaM biiyaM ca samayaM na phusaI" tti, bhASyakAro'pyAha-"riuseDhiM paDivaNNo samayapaesaMtaraM aphusamANo / egasamaeNa sijjhai aha sAgArovautto so||1||" tadAnIM ca sAkAropayogopayuktatA 'sabAto laddhIto sAgArovayogovauttarasa, no aNAgArovayogovauttasse' ti vacanAt , uktaM ca-"sabAto laddhIto jaM sAgArovayogalA bhAto / teNeha siddhiladdhI uppajjai taduvauttassa // 1 // " tatra ca gataH sa bhagavAn zAzvataM kAlamavatiSThate, tathA cAhaIN'sijmaNA ceve' ti gAthArthaH // sAmpratamanantaragAthAyAM yadupanyastaM 'gattvA samudghAtaM kSapayanti karma niravazeSa'-12 13 miti, tatra paraH praznayati-samudghAtagatAnAM viziSTaH karmakSayo bhavatIti kimatra nibandhanaM ?, ucyate-prayatnavizeSaH,8/ di kimatra nidarzanamityata Aha jaha ullA sADIyA AsuM sukkA viralliyA sNtii| taha kammalahuasamae vaccaMti jiNA samugghAyaM // 956 // ___ 'yathe'tyudAharaNopanyAsArthaH, ArdrA sATikA, jaleneti gamyate, Azu-zIghra zuSyati-zoSamupayAti, viralitA-vistA-18 16 ritA satI, tathA te'pi bhagavanto jinAH prayatnavizeSAt karmodayamadhikRtyAzu zuSyantIti zeSaH, yatazcaivamataH karmalaghutA-lA samaye karmaNaH-AyuSkasya laghutA-laghorbhAvo laghutA, stokatetyarthaH, tasyAH samayaH-kAlaH karmalaghutAsamayaH, sa cAntarmu18 itapramANaH tasmin , athavA karmabhilaghutA karmalaghutA, jIvasyeti sAmarthyAdavasIyate, sA ca samudghAtAnantarabhAvinyeva / A.s.91| bhUtopacAraM kRtvA anAgataiva gRhyate, tasyAH samayastasmin , jinA brajanti samudghAta-pAk prtipaaditsvruupmiti||saamprtNtt SERRASSES Jain Education in de Wrainelibrary.org Page #198 -------------------------------------------------------------------------- ________________ -X-R RSSIRes zrIAvazyakamalayagirIyavRttau nama skAre zyate-tatra kammApAtamRttikAlejanakSiptasya mo svaparAyaH, bhAvArthaH prophalipalitAdhonimamakamApasa nadyA // 541 // yaduktaM 'zailezI pratipadyate siddhyati ceti tatrAsAvekasamayena lokAnte sidbhyatItyAgamaH, tatra karmamuktasya taddezaniyamena karmamuktogatiH kathamupapadyate iti mA bhUdavyutpannavineyAnAmAzaGketi tannirAsArthamAha rdhvagamanaM lAua eraMDaphale aggI dhUme ya usu dhaNuvimukke / gaiputvapaogeNaM evaM siddhANavi giio(u)||957 // . ___ alAbu-tumbaM eraNDaphalamagnidhUma iti pratItAH, iSuH-zaro dhanurvimuktaH-cApapreritaH, amISAM yathA tathArUpagamanakAle svabhAvatastannibandhanAbhAve'pi dezAdiniyataiva pUrvaprayogeNa pravarttate, evameva, vyavahitatuzabdasya evakArArthatvAt , siddhAnAmapi gatiH pravartate ityakSarArthaH, bhAvArthaH prayogainirdizyate-tatra karmAvimukto jIvaH sakRdUrdhvamevAlokAntAd gacchati, asaGgatvenotpannatathAvidhapariNAmatvAd aSTamRttikAlepaliptAdhonimagnakramApanItamRttikAlepajalatalamayodovaMgAmitathAvidhAlAvat, iyamatra bhAvanA-yathA tambakasya darbhAntaritazuSkASTamalepaliptasya nadyAdijale nikSiptasya mRlepAsaGgApagamAtra svabhAvata evordhva gatiH pravattate, na tiryag nApi jaloparitalAdapi parataH, tathA tasyApi siddhasya kammasahAmAvAdUna kAmeva gAtaH pravatteta, nAnyaprakAreNa, nApi lokoparitanabhAgAdapi parataH, uktaM ca-"jaha millavAvagamAdalAbuNAvastava |gAMtabhAvo / uddhaM ca niyamato nanahA navA jalAu uddhNc||1|| taha kammalepavigame gaibhAvo'vassamava siddhassa / uddh| ca niyamato na'nahA navA logaparato u||2||" tathA karmavimakto jIvaH sakradardhvamevAlokAd gacchati, chinnabandhanatvanA // 541 // tathAvidhapariNAmatvAt , tathArUpairaNDaphalavat, kimuktaM bhavati ?, yathA eraNDaphalasya bandhanacchedanAtapazuSkakazivigamana tathAvidhasvabhAvabhAvAdUrdhvameva gatiH, evaM vigatakarmanibandhanasya jIvasyApi. Aha ca-"eraMDassa phalaM jaha baMdhaccheeriya ESCHEDCHIRAGOLICORRESKARMORE Minelibrary.org Jain Education For Private Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ duyaM jAi / taha kammabaMdhaNaccheyaNerito jAi siddho'vi // 1 // " tathA karmavimukto jIvaH sakRdUrdhvamevAlokAt gacchati, tathA svAbhAvikaparimANatvAt , agnidhUmavat, uktaM ca-"uddhaMgaipariNAmo jaha jalaNassA jaheva dhUmassa / uddhaMgatipahariNAmo sabhAvato taha vimukkassa // 1 // " tathA karmavimukto jIvaH sakRdUrdhvamevAlokAd gacchati, pUrvaprayuktatakriyA| tathAvidhasAmarthyAt dhanuHprayatnapreriteSuvat , yathA dhanuSA puruSaprayatnena prayatnapreritasyeporgatikAraNavigame'pi pUrvaprayogAt gatiH pravartate evaM karmavimuktasyApi jIvasyeti bhAvaH, Aha ca-"jaha dhaNupurisapayatteritesuNo bhinnadesagamaNaM tu / dAgaikAraNavigamaMmivi siddhaM pubappayogAto // 1 // baMdhaccheyaNakiriyAviramevi tahA vimuccamANassa / tassA''logaMtAto gamaNaM pubappaogAto // 2 // " upalakSaNametat , tena yathA kulAlacakraM kriyAhetuvigame'pi pUrvaprayogataH sakriyaM tathA jIva-14 4 syApi karmaNA mucyamAnasya pUrvaprayogato gatirityapi nidarzanaM draSTavyam , uktaM ca-"jaha vA kulAlacakaM kiriyAhetuvira| me'vi sakkiriyaM / puvappaogatocciya taha kiriyA muccamANassa // 1 // " evaM pratipAdite satyAha| kahiM paDihayA siddhA?, kahiM siddhA paiDiA? / kahiM buMdi caittANaM?, kattha gaMtUNa sijjhati ? // 958 // | va pratihatAH-ka pratiskhalitAH siddhA-muktAH, tathA va siddhAH tathA pratiSThitA-vyavasthitAH, boMdiH-tanuH zarIramidatyanAntaraM, ka bodiM tyaktvA-parityajya va gatvA siddhyanti-niSThitArthA bhavanti ?, atrAnusvAralopo draSTavyaH, athavA 8 ekavacanato'pyevamupanyAsaH sUtrazailyA aviruddha eva, yato'nyatrApi prayogaH-"vatthagaMdhamalaMkAraM, itthIto sayaNANi y| acchaMdA je na bhuMjaMti, na se cAitti vuccai // 1 // " iti, itthaM codakenokte sati pratisamAdhAnamAha R-RACT-AL+91-964kgAAAA%9 I paDihayA siddhAgatocciya taha kiriyA nidarzanaM draSTavyam , ukta cama'pi pUrvamayogataH sakriya lAgatAto Jnin Education For Private Personel Use Only brary.org Page #200 -------------------------------------------------------------------------- ________________ REC P zrIAvazyakamalayagirIyavRttau nama O skAre // 542 // RISLISOISTUSEI aloe paDihayA siddhA, loagge a paiDiA / ihaM buMdi caittANaM, tattha gaMtUNa sijjhati // 959 / / || siddhAnAM ___ aloke-kevalAkAzAstikAye pratihatAH-pratiskhalitAH siddhAH, iha pratiskhalanaM tatra dharmAstikAyAdyabhAvAt tadA-1 sthAnaM nantaryavRttireva draSTavyam , natu sambandhe sati bhittau loSTasyeva vidhAtaH, amUrttatvAt , tathA lokAgre ca-paMcAstikAyAtmakalokamUrdhni ca pratiSThitAH, apunarAgamavRttyA vyavasthitA ityarthaH, tathA iha-arddhatRtIyadvIpasamudramadhye bondi-tanu muktvAparityajya sarvathA, kiM?, tatra-lokAgre gatvA-samayapradezAntaramaspRzan gatvA 'siddhyanti' niSThitArthA bhavanti siddhyanti | ceti gaathaarthH|| iha 'lokAgre ca pratiSThitA' ityuktaM, tatra ziSyaH prAha-ka punarasau lokAnta ityata Aha IsIpabbhArAe sIAe joaNammi logNto| bArasahiM joyaNehiM siddhI svvtthsiddhaao||960|| | ISatprAgbhArA-siddhabhUmistasyAH sItA iti dvitIyaM nAma, tasyA Urdhva yojane'tikrAnte lokAntaH, sApi ca ISatprAmbhArAkhyA siddhiH sarvArthasiddhAd varavimAnAdUrdhva dvAdazabhiryojanairbhavati, anye tu vyAcakSate-sarvArthasiddhAd vimAnavarAt dvAdazabhiryojanairlokAntakSetralakSaNeti, tattvaM punaH kevalino vidanti, tasmin lokAnte ISatprAgbhAropalakSite manuSyakSetraparimANe siddhAH pratiSThitAH, uktaM ca-"atthIsIpabbhArovalakkhiyaM maNuyalogaparimANaM / logagganabhobhAgo siddhakkhettaM jiNakkhAyaM // 1 // " sAmpratamasyAH prAgbhArAyAH svarUpavyAvarNanAyAha S // 542 // nimmaladagarayavannA tusAra-gokhIra-hArasarivannA / uttANayachattayasaMThiA a bhaNiA jinnvrehiN||961|| dakarajA-udakakaNikA nirmalaM ca tat dakarajazca nirmaladakarajastasyeva varNo yasyAH sA nirmaladakarajovarNA, tuSAro RRUSLCCORRESTER Jain Education a l For Private & Personel Use Only ainelibrary.org Page #201 -------------------------------------------------------------------------- ________________ ANE OCTOMORRORSCORK - himaM gokSIrahArau pratIto, taiH sadRk-tulyo varNo yasyAH sA tuSAragokSIrahArasadRgvarNA, varNa upadarzitaH, saMsthAnamapadarzayati-uttAnacchatravat saMsthitA uttAnacchatrasaMsthitA jinavarairbhaNitA // samprati paridhipratipAdanenAsyA evopAyataH pramANamidhitsurAha egA joyaNakoDI bAyAlIsaM ca syshssaaiN| tIsaM ceva sahassA do ceva sayA auNavannA // 962 // iha ISatprArabhArAyA gaNanayA AyAmaviSkambhAbhyAM paJcacatvAriMzad yojanalakSANi pramANam , ato 'vikkhaMbhavaggadahaguNakaraNI vaTTassa parirayo hoi' iti paridhigaNitena paridhiparimANamekA yojanAnAM koTI dvAcatvAriMzat zatasahasrANi triMzatsahasrANi dve zate ekonapaJcAzadadhike 14230249, zeSaM tvadhikamalpatvAnna vivakSitaM, prajJApanAto vA'vaseyamiti // sAmprataM asyA eva bAhalyaM pratipAdayati bahamajjhadesabhAe aheva ya joyaNAI bAhallaM / carimaMtesu ataNuI aMgulasaMkhijaIbhAgaM // 963 // madhyadezabhAga eva bahumadhyadezabhAgo, bahuzabdasya stokaparihArArthamAtratvAt , sa ca bahumadhyadezabhAga AyAmaviSkambhAbhyAmaSTayojanapramANaH, tatra bAhalyaM-uccastvamaSTaiva yojanAni, tato yathoktapramANAt bahumadhyadezabhAgAt bAhalyamapekSya mAtrayA tanvI bhavantI caramAnteSu-pazcimAnteSu aGgulasaGkhyeyabhAgaM yAvad-aGgalasaGkhyeyabhAgamAtrA tanvI / sA punaranena krameNetthaM tanvIti darzayatigaMtUNa joyaNaM joyaNaM tu parihAi aMgulapuhattaM / tIsevi a peraMte macchiapattAu taNuayarA // 964 // varamAnteSu-pAnalamadeva yojanAkaparihArArthamAvaNaI aMgulasakhi Jain Education For Private & Personel Use Only ainelibrary.org Page #202 -------------------------------------------------------------------------- ________________ -SEARCHES zrIAva- __ yathoktapramANAt bahumadhyadezabhAgAt parataH sarvAsu dikSu vidikSu ca yojanaM yojanaM gatvA aGgalapRthaktvaM-navAGgalapramANaM siddhAnAM zyakamala- 'parihAi'tti parihIyate, evam-anena prakAreNa hAnibhAve sati tasyAH-tAvatpramANamahatyAH pRthivyAH, apizabdo bhinna- sthAnaM yagirIya-16krame, makSikApatrAdapi tanutarA, kimuktaM bhavati ?, ghRtapUrNatathAvidhakaroTikAkAreti bhAvaH, sthApanA asyAzcopari TU vRttaunama- PIyojanacaturvizatibhAge siddhAH, tathA cAhaskAre 5 IsIpabbhArAe uvariM khalu joaNassa jo koso|kosss ya chanbhAe siddhANogAhaNA bhnniaa|| 965 // ISatprAgbhArAyAH pRthivyA upari yat khalu yojanaM tasya yojanasya uparitanaH kozo-gavyUtaM tasya krozasyoparitane bhAge // 543 // siddhAnAmavagAhanA tIrthakaragaNadharaibhaNitA, 'lokAgre ca pratiSThitA' iti vacanAt // amumevArtha samarthayamAna Aha tiNi sayA tittIsA dhaNuttibhAgo akosambhAe / paramogAho'yaM to te kosassa chanbhAe // 966 // __ yat-yasmAt paramaH-utkRSTaH siddhAnAmayamavagAho vartate, trINi dhanuSAM zatAni trayastriMzadadhikAni dhanuSastribhA-| gazca, evaMpramANazca krozasya padbhAgaH, tataH-tasmAt krozasya SaDbhAge siddhA ityuktam // atha kathaM punastatra teSAmupapAto'vagAhanA cetyata Aha // 543 // uttANau pAsillauba ahavA nisannao ceva / jo jaha kareDa kAlaM so taha uvavajjae siddho // 967 // uttAna evaM uttAnakaH, pRSThato vanatAdisthAnataH, pArthasthito vA-tiryakasthito vA, athavA niSaNNazcaiveti praka CASS For Private Personal Use Only Jain Education ainelibrary.org Page #203 -------------------------------------------------------------------------- ________________ **** * TArtha, kiMbahunA ?, yo yathA-yena prakAreNAvasthitaH san kAlaM karoti sa tathA-tena prakAreNopapadyate siddha iti|| kimityetadevamata Aha|ihabhavabhinnAgAro kammavasAto bhavaMtare hoi / na ya taM siddhassa jao tammivi to so tayAgAro // 968 // | ihabhavAd-adhikRtabhavAt bhinnAkAraH ihabhavabhinnAkAro jIvaH karmavazAt-karmavazena bhavAntare-svargAdau bhavati, tadAkArabhedasya karmabhedanivandhanatvAt , na ca tatkarma AkArabhedanibandhanaM yato-yasmAd asti tataH tasmin-apavarge asau-siddhstdaakaarH-puurvbhvaakaarH|| tathA kizca jaM saMThANaM ca(tu) ihaM bhavaM cayaMtassa carimasamayammi / AsIa paesaghaNaM taM saMThANaM tahiM tassa // 969 // ___yadeva, tuzabdasya vyavahitasyaivakArArthatvAt , saMsthAnaM iha-manuSyabhave bhavaM-saMsAraM manuSyabhavaM vA tyajataH satazcaramasa-1 hamaye AsIt pradezadhanaM tadeva saMsthAnaM tatra tasya bhavati // tacca manuSyabhavazarIrApekSayA tribhAgahInaM, tribhAgena randhrapUra-8 *NAt , tathA cAhaOM dIhaM vA hassaM vA jaM carimabhave havija saMThANaM / tatto tibhAgahINA siddhANogAhaNA bhnniaa|| 970 // da dIrgha vA-paJcadhanuHzatapramANaM, isvaM vA-hastadvayapramANaM, cazabdAnmadhyamaM vA vicitraM, yaccaramabhave saMsthAnaM tataH-tasmAt saMsthAnAt tribhAgahInA siddhAnAM avagAhanA-avagAhante asyAmityavagAhanA-svAvasthaiva bhaNitA tIrthakaragaNadharaiH, kasmAtribhAgahIneti cet, ucyate, iha dehe tribhAgaH zuSiraM, tato yoganirodhakAle tathAvidhaprayatnabhAvataH zuSirApUraNatastri ***** Jain Educati o nal N Rjainelibrary.org Page #204 -------------------------------------------------------------------------- ________________ zrIAva-15bhAgahInojAto.na ca vAcya-saMharaNaM tAvata pradezAnAM saMbhavati, tataH prayatnavizeSataH pradezamAtro'pi kasmAjhAvatiSThate siddhAnAM: zyakamala- iti ?, tathAvidhasAmarthyAbhAvAt , yoganirodhakAle'dyApi sakarmakAt tathA jIvasvAbhAvyAcca, ukkaM ca-"saMhArasaMbhavA-II sthAnaM yagirIya- o paesamittaMmi kiMna saMThAi? | sAmathAbhAvAto sakammayAto sabhAvAto // 1 // " tataH siddho'pi tadavastha eva bhavati,12 vRttau nama- Aha ca-"dehatibhAgo susiraM tappUraNato tibhAgahINo u / so joganirohe cciya jAo siddho'vi tadavattho // 1 // " na ca skAre | siddhasya sataH pradezasaMhArasambhavaH, prayatnAbhAvAd , aprayatnasya gatireva kathamiti cet, ucyate, samAhitametadasaGgatvAdihetu |bhiriti, ukkaM ca-"siddhovi deharahito sapayattAbhAvato na saMharai / apayattassa kiha gaI ? naNu bhaNiyamasaMgayAdIhiM // 2 // " // 544 // |sAmpratamutkRSTAdibhedamavagAhanAmAnamabhidhitsurAha tinni sayA tittIsA dhaNuttibhAgo ya hoi boddhayo / esA khalu siddhANaM ukosogAhaNA bhaNiA // 971 // - trINi dhanuSAM zatAni trayastriMzAni-trayastriMzadadhikAni dhanustribhAgazca boddhavyaH, eSA-etAvatpramANA khalu siddhAnAmutkR-13 STAvagAhanA bhaNitA tIrthakaragaNadharaiH, nanu bhagavatI marudevyapi siddhA, sA ca nAbhikulakarapalI, nAbhezca zarIrapramANaM paJcadhanuHzatAni paJcaviMzatyadhikAni, yAvacca zarIrapramANaM kulakarANAM tAvadeva tatpatnInAmapi 'saMghayaNaM saMThANaM uccattaM ceva kulagarehiM samamiti vacanAt , tato marudevyA api zarIrapramANaM paJcadhanuHzatAni paJcaviMzatyadhikAnIti, tasya tri // 544 // bhAge patite siddhAvasthAyAH sArdAni trINi dhanuHzatAni avagAhanA prApnoti, kathamuktapramANA siddhAnAmutkRSTA'vagAhaneti ?, naiSa doSaH, nAbhikulakaramAnAddhi pramANato'sau kiJcinyUnA, tathA sampradAyAt , tataH sA'pi paJcadhanuHzatapramANaivetyadoSaH, Jan Education For Private Personal use only Page #205 -------------------------------------------------------------------------- ________________ USHOSH CLICENSORECA yazca 'kulagarehiM sama' mityatidezaH so'pi kiyatA nyUnAdhikye'pi atidezAnAmAgame darzanAdabAdhakaH, athavA bhagavatI hastiskandhAdhirUDhA satI siddhA, hastiskandhAdhirUDhA ca saGkacitAGgIti yathoktAvagAhanAyA avirodhaH, uktaM ca-"kiha | marudevImANaM ? nAbhIto jeNa kiMcidUNA sA / sA kira paMcasayacciya ahavA saMkoyato siddhA // 1 // " adhunA madhyamAvagAhanAmAnamAhacattAri a rayaNIo rayaNi tibhAgUNiA a boddhyaa| esA khalu siddhANaM majjhimaogAhaNA bhaNiyA // 972 // catvAro ratnayo-hastAH ralitribhAgonA-hastatribhAgonA boddhavyAH, eSA-etAvatpramANA khalu siddhAnAmakmAhanA bhaNitA, nanu jaghanyAjaghanyatvaniSedhaparaM sUtramidaM, natvetAvadeva madhyamAvamAhanAmAnaM, hastadvayAdUrva paJcadhanu zatebhyo'rvAk sarvatrApi madhyamAvagAhanAbhAvAt // sampati jaghanyAvagAhanApratipAdanArthamAhaMI egA ya hoi rayaNI aheva ya aMgulAI saahiiaa| esA khalu siddhANaM jahannaogAhaNA bhnniaa||973 // ekA raniH aSTAveva cAGgalAni sAdhikA, aSTabhiraDalairadhikA ityarthaH, eSA-etAvatpramANA khalu siddhAnAM jaghanyAva-18 gAhanA bhaNitA, eSA ca dvihastapramANAnAM karmAputrAdInAmavasAtavyA, anye bruvate-saptahastAnAmeva yantrapIlanAdinA saMvahArtitagAtrANAM satAM siddhAnAmavagantabyA // nanu Agame siddhirjaghanyapade saptahastocchritAnAmabhihitA, tataH kathaM ucyatedvihastapramANAnAM kUrmAputrAdInAM?, ucyate, sA jaghanyapade siddhistIrthakarAnadhikRtyokkA, zeSANAM tu kevalinAM siddhirddhihasta-18 pramANAnAmapyaviruddhetyadoSaH, ukaMca-"sattussiesu siddhI jahannatokihamihaM bihatthesu / sAkira titthayaresuM sesANamiyaM tu SSES OPHOUSAUSAISIACA H Jain Education For Private Personel Use Only Page #206 -------------------------------------------------------------------------- ________________ zrIAvasiddhANaM // 1 // te puNa hoja vihatthA kummIputtAdayo jahanneNaM / anne saMvaTTiyasattahatthasiddhassa hINatti // 2 // " athavA siddhAnAM zyakamala | yadidaM sUtre jaghanyamAnamuktam-sapta hastAH utkRSTaM paJca dhanuHzatAni tad bAhulyamadhikRtyoktam , anyathA aGgulapRthaktvairjaghanya- sthAnaM yagirIya pade dhanuHpRthaktvairutkRSTapade yathAkramaM hInamabhyadhikaM vA tad veditavyam , tena kUrmAputramarudevyAdibhirna kazcidvirodhaH, na vRttau nama khalu AzcaryAdikaM kiMcit sAmAnyazrute sarvamuktamasti, atha ca anibaddhamapi tadastIti zraddhIyate, paJcazatAdezavacanavat , skAre 18|tathedamapi siddhiM gacchato dvihastamAnaM sapAdapaJcadhanuHzatamAnaM (ca)zraddhIyatAmiti, uktaM ca-"bAhallatoya suttami satta paMca tathadamApa sA taya jahannamukkosaM / iharA hINabbhahiyaM hojaMguladhaNupuhuttehiM // 1 // accherayAdi kiMcivi sAmannasue na desiyaM sarva / hoja // 545 // va anibaddhaM ciya paMcasayAdesavayaNaM va // 2 // " sAMpratamuktAnuvAdenaiva saMsthAnalakSaNaM siddhAnAmabhidhAtukAma Aha 8 ogAhaNAya siddhA bhavattibhAgeNa hoMti parihINA / saMThANamaNitthaMtthaM jarAmaraNavippamukkANaM // 974 // | __ avagAhanayA siddhA bhavatribhAgena-bhavagatazarIratribhAgena parihInA bhavanti, tatasteSAM jarAmaraNavipramuktAnAM saMsthAnamanitthaMsthaM veditavyam , itthaMprakAramApannamitthaM itthaM tiSThatIti ityaMsthaM na itthaMsthamanitthaMsthaM, na kenacidapi laukikena prakAreNa sthitamitibhAvaH / iyamatra bhAvanA-yoganirodhakAle dehavibhAgasya zuSirasya pradezairApUraNAt pUrvasaMsthAnAnyathAvyavasthAnataH aniyatAkArasaMsthAnam , aniyatAkAratvAdeva ca tadanitthaMsthamucyate, natu sarvathA tadabhAvataH, siddhAdiguNeSvapi yaH // 545 // siddhAnAM 'se na dIhe, na rahasse' ityAdivacanena dIrghahasvAdInAM pratiSedhaH so'pyanitthaMsthasaMsthAnatvAdavaseyo, na punaH sarvathAg teSAmabhAvataH, uktaM ca-"susirapaDipUraNAto puvAgAraM thaannvtthaato| saMThANamaNitthaMtthaM jaM bhaNiyaM aNiyayAgAraM // 1 // vAdeva ca tadavibhAgasya zuSirasyamanitsthaM, na kAmaraNavidhayukta Jain Educati o nal For Private Personel Use Only jainelibrary.org Page #207 -------------------------------------------------------------------------- ________________ SARESORREARSAKCESCHAR hai| ettocciya paDiseho siddhAiguNesu dIhayAINaM / jamaNitthaMtthaM puvAgArAvekkhAe nAbhAvo // 2 // " Aha-kimete siddhA dezabhedena sthitA uta neti, ucyate, neti brUmaH, kuta iti cet, ucyate, yasmAt jattha ya ego siddho tattha aNaMtA bhavakkhayavimukkA / annonnasamogADhA puTThA save ya logaMte // 975 // __ yatraiva cazabdasyaivakArArthatvAd deze ekaH siddho-nirvRtaH tatrAnaMtA bhavakSayavimuktAH-bhavakSayeNa vimuktA bhavakSayavimuktAH, anena svecchayA bhavAvataraNazaktimatsiddhavyavacchedamAha, anyo'nyasamavagADhAH tathAvidhAcintyapariNAmavattvAt dhammAstikA8 yAdivat , 'puTThA sabai ya logaMte' iti spRSTA-lagnAH sarve lokAnte, pAThAntaraM vA 'puTTho sabehiM logato' spRSTaH sarvairlokAntaH 'lokAgre ca pratiSThitA' iti vacanAt / tathA phasai aNaMte siddhe sabapaesehiM savato siddho| te'vi asaMkhejaguNA desapaesehiM je puTTA // 976 // spRzatyanantAn siddhAn sarvapradezairAtmasaMbandhibhiH 'niyamaso'tti niyamato-niyamena siddhaH, tathA te'pyasaMkhyeyaguNA hai vartante ye dezapradezaiH spRSTAH, te kebhyo'saMkhyeyaguNA iti cet, ucyate, sarvapradezaspRSTebhyaH, kathamiti cet, ucyate, iha ekasya siddhasya yadavagAhanAkSetraM tatraikasminnapi paripUrNe kSetre avagADhAste'naMtAH, ye ca mUlakSetrAdekapradezavRddhyA'vagADhAste'pi pratyekamanantAH, evaM dvitricatuSpaJcAdipradezavRddhyA ye avagADhAste'pi pratyekamanantAH, tathA tasya mUlakSetrasya ekaikaM pradezaM parityajya ye'vagADhAste'pi pratyekamanantAH, evaM dvitricatuSpaJcapradezAdihAnyA ye avagAdAste'pi pratyekamanantAH, evaM ca sati pradezaparivRddhihAnibhyAM ye samavagADhAste paripUrNakSetrAvagADhebhyo'saMkhyeyaguNA bhavanti, asaMkhyeyaprade Jain Educat onal For Private Personal use only Page #208 -------------------------------------------------------------------------- ________________ zrI AvazyakamalayagirIyavRttau namaskAre // 546 // Jain Education zAtmakai kasiddhAvagAhakSetre pratipradeza parivRddhihAnibhyAM pratipradezamanantAnAM siddhAnAmavagAhanAt // sthApanA ceyam / uktaM ca - "ekavakhette'NaMtA paesaparivaDihANie tatto / hoMti asaMkhejjaguNA'saMkhapaeso jamavagAho // 1 // " sAMprataM sidvAneva lakSaNataH pratipAdayati asarIrA jIvaghaNA uvauttA daMsaNe ya NANe ya / sAgAramaNAgAraM lakkhaNameyaM tu siddhANaM // 977 // avidyamAnazarIrAH azarIrAH, audArikA dipaJcavidhazarIrarahitA ityarthaH, jIvAzca te ghanAzca zuSirApUraNAt jIvadhanAH, upayuktA darzane ca kevaladarzane jJAne ca kevalajJAne / iha sAmAnyasiddhalakSaNametaditijJApanArthaM sAmAnyAlaMbanadarzanAbhidhAnamAdAyuktam, tathA ca sAmAnyaviSayaM darzanaM vizeSaviSayaM jJAnaM, tat sAkArAnA kAraM - sAmAnyavizeSarUpaM lakSaNaM tadanyavyAvRttaM svasvarUpam etad-anantaroktam, tuzabdo nirupamasukhasaMcayArthaH, siddhAnAM - niSThitArthAnAmiti // saMprati kevalajJAnadarzanathora zeSa viSayatAmupadarzayati kevalanANuvattA jANaMtI savabhAvaguNabhAve / pAsaMti sabato khalu kevaladidvIhiM NaMtAhiM // 978 // kevalajJAneopayuktAH, na tvantaHkaraNena tadabhAvAt, kevalajJAnopayuktAH jAnanti - avagacchanti - sarvabhAvaguNabhAvAn sarva padArtha guNaparyAyAn prathamo bhAvazabdaH padArthavacanaH, dvitIyaH paryAyavacanaH, guNaparyAyabhedastvayaM sahavartino guNAH, kramavartinaH paryAyAH, tathA pazyanti sarvataH khalu, khaluzabdasyAvadhAraNArthatvAt sarvata eva kevaladRSTibhiranantAbhiHkevaladarzanairanantaiH, anantatvAt siddhAnAm, iAdau jJAnagrahaNaM prathamatayA tadupayogasthAH sidhyantIti jJApanArtham / siddhAnAM sthAnaM // 546 // ainelibrary.org Page #209 -------------------------------------------------------------------------- ________________ -RRRRRRRRRRRRRE Aha-kimete yugapajjAnanti pazyanti ca Ahosvidayugapaditi, ucyate, ayugapat , kathametadavasIyate iti cet, yata AhanANaMmi daMsaNaMmi ya etto egayarayaMmi uvuttaa| sabassa kevalissA jugavaM do natthi uvogaa|| 979 // jJAne darzane ca etto' tti anayoH ekatarasmin upayuktAH, 'ki' miti !, yataH sarvasya kevalinaH sato yugapad-ekasmin kAle dvau na sta upayogau, tatsvAbhAvyAt , kSAyopazamikasaMvedane tathAdarzanAt , atra bahu vaktavyaM tacca naMdyadhyayanaTIkAto'vaseyamiti // sAMprataM nirupamasukhabhAjaste ityupadarzayannAha navi atthi mANusANaM taM sokkhaM naviya savvadevANaM / jaM siddhANaM sokkhaM avAbAhaM uvagayANaM // 980 // naivAsti mAnuSANAM-cakravartyAdInAmapi tat saukhyaM, na caiva devAnAmanuttarasuraparyantAnAmapi, yat siddhAnAM saukhyaM avyAbAdhamupagatAnAM-vividhA AbAdhA vyAbAdhA na vyAbAdhA avyAbAdhA tAM upa-sAmIpyena gatAnA-prAptAnAM // ythaa| nAsti tathA bhaGgayopadarzayati suragaNasuhaM samattaM sabaddhavApiMDiyaM aNaMtaguNaM / naya pAvai muttisuhaM tAhivi vaggavaggUhiM // 981 // suragaNasukhaM samastaM-samastadevasaMghAtasukhaM samastaM-saMpUrNa, atItAnAgatavartamAnakAlodbhavamityarthaH, punaH 'sarvAddhApiMDitaM' sarvakAlasamayaiguNitaM, tataH punarapyanaMtaguNam , kimuktaM bhavati?-sarvAddhAsamayaguNitaM sat yAvatpramANaM bhavati tAvatpramANaM kilAsatkalpanayA ekaikasminnAkAzapradeze sthApyate, ityevaM sakalalokAkAzAnantapradezapUraNalakSaNenAnantaguNakAreNa guNi A. sU. 92 Jain Education Minal anbrary Page #210 -------------------------------------------------------------------------- ________________ - A- siddhaH saukhyaM zrIAva-zyakamala yagirIyavRttau namaskAre N // 547 // GAURIGARSAGAR tamiti, evaMpramANasva sataH punarvagrgo vidhIyate, tasyApi vargitasya bhUyo vargaH, evamanantairvamavagairgita tathApi tayAprakarSagatamapi muktisukha-siddhisukhaM na prApnoti // tathA caitadabhihitArthAnuvAdyAha siddhassa suho rAsI sabaddhApiMDito jai hvejaa| so'NaMtavaggabhaito savAgAse ma mAijA // 982 // | siddhasambandhI sukhAnAM rAziH, sukhasaMghAta ityarthaH, sarvAddhApiNDitaH-sarvakAlasamayaguNitaH savAgAsena mAijjattItyAdi, anyathA niyatadezAvasthitisteSAM kathamiti sUrayo'bhidadhatIti // tathA caitatsaMvAdyArSavede'pyuktamityalaM vyaaseneti|| sAMpratamevaMrUpasyApi sato'pyasya nirupamatAM pratipAdayati jaha nAma koi miccho nagaraguNe bahuvihe viyaannNto| na caei parikaheuM uvamAi tahiM asaMtIe // 983 // yathA nAma kazcit mleccho nagaraguNAn sadgRhanivAsAdIn bahuvidhAna-anekaprakArAn vijAnan araNyagataH san anyamlecchebhyo na zaknoti parikathayitum , kuto nimittAdityata Aha-upamAyAM tatrAsatyAM, tadviSaye upamAyA abhAvAditi bhAvaH / eSa gAthAkSarArthaH, bhAvArthaH kathAnakAdadhaseyaH, taccedam-ego mahAraNNavAsI miccho raNe ciThThai, ito ya-ego rAyA AseNa avaharito taM aDaviM pavesito, teNa viTTho, sakkAreUNa jaNavayaM nIto, raNNAvi so nagaramANito, pacchA | uvagArittigADhamuvacarito, jahA rAyA tahA cidvai, dhavalagharAibhogeNaM vibhAsA, kAle raNaM sariumADhattI, raNNA visajjito, tato raNNigA pucchaMti-kerisaM nagaraMti ?, so viyANatovi tatthovamAbhAvA na sakkai nagaraguNe parikaheuM / / eSa dRSTAntaH, ayamarthopanayaH CREAKIRECASTE // 547 // Jain Education Winelibrary.org a l Page #211 -------------------------------------------------------------------------- ________________ RA***ISRACASSANO iya siddhANaM sokkhaM aNovama natthi tassa ovammaM kiMciviseseNetto sArikkhamiNaM suNaha vocchN||984|| ' iti-evamuktena prakAreNa siddhAnAM saukhyamanupamaM vartate, kimityata Aha-yato nAsti tasya aupamyaM-upamIyamAnatA, upamAnAsaMbhavAt , tathApi cAtmanaH pratipattaye kiMcidvizeSeNa 'etto' tti ArSatvAd asyAH sAdRzyamidaM-vakSyamANalakSaNaM zRNutAhaM vakSye iti // pratijJAtameva nirvAhayati jaha sabakAmaguNiyaM puriso bhottUNa bhoyaNaM koI / taNhAchuhAvimukko accheja jahA amiyttto|| 985 // | yathetyudAharaNopanyAsArthaH, sarvakAmaguNitaM-sakalasaundaryasaMskRtaM, bhojanaM bhujyate iti bhojanaM 'kRbahula' miti vacanAt karmaNyanaT, kazcit puruSo bhuktvA tRkSudvimuktaH san yathA AsIna: amRtatRptaH, AvAdhArahitatvAt / iha rasanendriyamadhikRtyeSTaviSayaprAptyA autsukyavinivRtteH sukhapradarzanaM sakalendriyArthAvAsyA zepautsukyanivRttyupalakSaNArthaH, anyathA bAdhAMtarasaMbhavataH sukhAbhAvaH syAt, sarvabAdhAvigamena cAtra prayojanam , uktaM ca-"veNuvINAmRdaGgAdinAdayuktena hAriNA / zlAdhyasmarakathAbaddhagItena stimitaH sadA // 1 // kuTTimAdivicitrANi, dRSTvA rUpANyanutsukaH / locanAnandadAyIni, lIlAvanti svakAni hi // 2 // ambarAgurukarpUradhUpagandhAnitastataH / paTavAsAdigandhAMzca, vyaktamAghrAya niHspRhH||3|| nAnArasasamAyuktaM, bhuktvA'nnamiha mAtrayA / pItvodakaM ca tRptAtmA, svAdayan svAdimaM zubham // 4 // mRdutUlIsamAkrAntadivyaparyakasaMsthitaH / sahasA'mbhodasaMzabdazruterbhayaghanaM bhRzam // 5 // iSTabhAryApariSvaktatadratAMte'thavA SAMRO-42-ARSASARAMA Join Educatio n al For Private Personel Use Only nelibrary.org Page #212 -------------------------------------------------------------------------- ________________ zrIbhavazyakamalayagirIya vRttau namaskAre // 548 // Jain Education naraH / sarvendriyArtha saMprAptyA, sarvAbAdhAnivRttijam // 6 // yadvedayati saMhRdyaM, prazAntenAntarAtmanA / muktAtmanastato'naMtaM, sukhamAhurmanISiNaH // 7 // iti // iya sabakAlatittA aulaM nivANamuvagayA siddhA / sAsayamavAbAhaM ciThThati suhI suhaM pattA // 986 // iti- evamuktena prakAreNa sarvakAlatRptAH, svasvabhAvAvasthitatvAt, atulaM nirvANamupagatAH siddhAH, sarvadA sakalautsukyanivRtteH, yatazcaivamataH zAzvataM sarvakAlabhAvi, avyAbAdhaM- vyAbAdhaparivarjitaM sukhaM prAptAH sukhinastiSThanti / atha sukhaM prAptA ityukte sukhina ityanarthakaM naiSa doSaH asya duHkhAbhAvamAtramuktisukhanirAsena vAstava sukhapratipAdanArthatvAt, tathA hi azeSadoSakSayataH zAzvatamanyAbAdhaM sukhaM prAptAH santaH sukhinastiSThanti, na tu duHkhAbhAvamAtrAnvitA eveti // sAMprataM vastutaH siddhaparyAyazabdAn pratipAdayati siddhatti abuddhattiya pAragayatti ya paraMparagayatti ya / ummukkakammakavayA ajarA amarA asaMgA ya // 987 // siddhA iti kRtakRtyatvAt, buddhA iti kevalajJAnadarzanAbhyAM vizvAvagamAt pAragatA iti bhavArNavapAragamanAt, paraMparAgatA iti puNyavIjasamyaktvajJAna caraNakramatatpratipattyupAyamuktatvAt paramparayA gatAH paramparAgatAH unmuktakarma| kavacAH sakalakarmmaviyuktatvAt, tathA ajarA vayaso'bhAvAt, amarA AyuSo'bhAvAt, asaGgAzca sakalaklezAbhAvAt // sAmpratamupasaMharati nicchinnasavvadukkhA jAijarAmaraNabaMdhaNavimukkA / avvAbAhaM sokkhaM aNuhavayaMtI sayA kAlaM // 988 // siddhasaukhyaM / / 548 // kinelibrary.org Page #213 -------------------------------------------------------------------------- ________________ nistIrNam-atikrAntaM sarvam-azeSaM duHkhaM yaiste nistIrNasarvaduHkhAH, jAtiH-janma jarA-vayohAniH maraNaM-prANatyAgaH | bandhanaM-saMsArabandhaheturaSTaprakAraM karma tairvimuktAH, avyAbAdhaM-vyAbAdhArahitaM saukhyaM sadAkAlamanubhavanti // uktAH siddhAH, samprati tannamaskAravaktavyatAmAha siddhANa namakAro jIvaM moei bhvshssaato| bhAveNa kIramANo hoi puNo bohilAbhAe // 989 // siddhANa namokAro dhannANa bhavakkhayaM kareMtANa / hiyayaM aNummuyaMto visottiyAvArao hoi // 990 // siddhANa namokAro evaM khalu vanito mahatthotti / jo maraNaMmi uvagge abhikkhaNaM kIrae bhuso||991 // siddhANa namokAro, savapAvappaNAsaNo / maMgalANaM ca savvesiM, bIyaM havai maMgalaM // 992 // gAthAcatuSTayamapi arhannamaskAravadveditavyam // uktaH siddhanamaskArAdhikAraH, sAmpratamAcAryanamaskArAvasaraH,IN | atha AcArya iti kaH zabdArthaH ?, ucyate, 'cara gatibhakSaNayoH' AyUrvaH, Acaryate kAryArthibhiH sevyate iti AcAryaH,13 "RvarNavyaJjanAntAd dhyaNi"ti dhyaN , ayaM ca nAmAdibhedAccatuSprakAraH, tathA cAhaI nAmaMThavaNAdavie bhAvaMmi caubiho u Ayariyo / davvami egabhaviyAi loie sippasatthAi // 993 // / nAmAcAryaH sthApanAcAryaH dravyAcAryaH bhAvAcAryazca, tatra nAmasthApanAcAryoM sugamau, dravyAcArya AgamanoAgamAdi|bhedaM prAyaH sarvatra tulyavicAratvAt anAdRtya jJazarIrabhavyazarIravyatirikta dravyAcAryamabhidhAtukAma Aha-'davvaMmi' ityAdi, dravye-dravyAcArye vicAryamANe'nekabhedAH, tadyathA-ekabhaviko baddhAyurabhimukhanAmagotrazca, tatra ekena bhavena bhAvI zabdArthaH ?, ucyAvyam // uktaH siddhanamAlaversi, vIyaM havA meM Jain Educatio n For Private & Personel Use Only Mainelibrary.org Page #214 -------------------------------------------------------------------------- ________________ saukhyaM skAre caivamA zrIAva- kAya AcAryaH sa ekabhavikaH, AcAryabhavayogyanibaddhAyurbaddhAyuSkaH, AcAryabhavAnugate yasya nAmagotre udayAbhimukhe sobhizyakamala- mukhanAmagotraH, tathAvidho dravyAcAryaH mUlaguNanirmita uttaraguNanirmitazca, tatra mUlaguNanirmita AcAryazarIranirvarttanayoyagirIya- gyAni dravyANi, uttaraguNanirmitastu tAnyeva tadAkArapariNatAnIti, athavA dravyabhUto'pradhAna AcAryoM dravyAcAryA, dravyavRttaunama nimittaM vA ya AcAravAn sa dravyAcAryaH, bhAvAcAryoM dvidhA-laukiko lokottarazca, tatra laukikaH zilpazAstrAdiH, etaJcaivamucyate tatparijJAnAt tadabhedopacAreNa, anyathA zilpAdigrAhako gRhyate, anye tu laukikalokottarabhedamakRtvA sAmA nyata enamapi dravyAcArya vyAcakSate, yathA-zilpazAstrAdiparijJAtA, yathA zilpazAstrAdiparijJAnanimittamAcAryamANo 6 // 549 // dravyAcArya iti // adhunA lokottarAn bhAvAcAryAn pratipAdayatihA paMcavihaM AyAraM AyaramANA tahA pagAsaMtA / AyAraM daMsaMtA AyariyA teNa bucaMti // 994 // paJcavidhaM-paJcaprakAraM jJAnadarzanacAritratapovIryabhedAt , AcAra-Aya maryAdAyAM caraNaM cAraH maryAdayA-kAlaniyamAdi-| lakSaNayA cAra AcAraH, uktaM ca-"kAle viNae bahumANe uvahANe"tyAdi, AcarantaH santo'nuSThAnarUpeNa, tathA prabhASamANA arthAnvAkhyAnena, tathA pratyupekSaNAdikriyAdvAreNAcAraM darzayaMtaH santo mumukSubhirAcaryante-sevyante yena kAraNena AcAryAstena kAraNenocyante // amumevArtha spaSTayannAha AyAro nANAI tassAyaraNA pabhAsaNAto vA / jete bhAvAyariyA bhAvAyArovauttA ya // 995 // AcAro-jJAnAdiH paJcaprakAraH tasyAcaraNAt prabhASaNAt vAzabdAd darzanAdvA hetormumukSubhirAcayemte-seNyante te // 549 // Jain Educate For Private & Personel Use Only C ainelibrary.org Page #215 -------------------------------------------------------------------------- ________________ bhAvAcAryA ucyante, etaccAcaraNAdi anuyoge'pi sambhavati yatastata Aha-bhAvAcAropayuktAzca bhAvArthamAcAro bhAvAcArastadupayuktAzca / / AyariyanamokAro jIvaM moeDa bhvshssaato| bhAveNa kIramANo hoi puNo bohilAbhAya // 996 // AyariyanamokkAro dhannANa bhavakkhayaM kareMtANa / hiyayaM aNummuyaMto, visottiyAvArato hoi // 997 // AyariyanamokAro evaM khalu vanito mahatthotti / jo maraNaMmi uvagge abhikkhaNaM kIrae bhuso|| 998 // AyariyanamokAro, sabapAvappaNAsaNo / maMgalANaM ca sabesiM, taiyaM havai maMgalaM // 999 // ma gAthAcatuSTayamapi arhannamaskAravadavaseyam , vizeSastu sugama eveti // ukta AcAryanamaskArAdhikAraH, sAmpratamupAdhyAyanamaskArAvasaraH, upAdhyAya iti kaH zabdArthaH ?, ucyate, 'iGa adhyayane' upapUrvaH, upetya-samIpamAgatya adhIyate sAdhavaH sUtramasmAdityupAdhyAyaH, sa ca nAmAdibhedAccatuSprakAraH, tathA cAhanAmaMThavaNAdavie bhAvaMmi cauviho uvjjhaato| davve loiyasippAi niNhagA vA ime bhAve // 1000 // nAmopAdhyAyaH sthApanopAdhyAyo dravyopAdhyAyo bhAvopAdhyAyazcetyevaM caturvidha upAdhyAyaH, tatra nAmasthApanopAdhyAyau sugamau, dravyopAdhyAyo jJazarIrabhavyazarIravyatirikto dvidhA-laukiko lokottarazca, tatra laukikaH zilpAdiH, tacaivamucyate tatparijJAnAt tadabhadopacAreNa, anyathA zilpAdizAstrAdhyApakA gRhyante, lokottarA nivAH, te hi abhinivezadoSeNeka|mapi padArthamanyathA prarUpayaMto mithyAdRSTaya eveti dravyopAdhyAyAH, ime-vakSyamANasvarUpAH punaavopaadhyaayaaH||taanevaahn Jain Educat i onal For Private & Personel Use Only jainelibrary.org Page #216 -------------------------------------------------------------------------- ________________ siddhasaukhyaM zrIAvazyakamalayagirIyavRttau nama skAre vArasaMgo jiNakkhAto ajjhAto desito (kahito hA0) buhehiM / taM uvAsaMti jamhA uvajhAyA teNa buccaMti 1001 dvAdazAGga:-AcArAdiH, dvAdazAGgasadbhAvAt , jinAkhyAtaH-arhatpraNItaH adhyAyo, vAcanAdinibandhanatvAdiha sUtra| meva gRhyate, kathito budhaiH-gaNadharAdibhiH, ya iti gamyate, taM svAdhyAyamupadizanti vAcanArUpeNa yasmAtkAraNAtte no ynte| | upAdhyAyAH, upetyAdhIyate ysmaaditynvrthopptteH|| sAmpratamAgamazailyA akSarArthamadhikRtyopAdhyAyazabdArthamAha| utti uvayogakaraNe jhatti ya jhANassa hoi niddese / eeNa hoi ujjhA eso anno'vi pjaato||1002|| u ityetadakSaraM upayogakaraNe vartate, jha iti cedaM dhyAnasya nirdeze bhavati, tataH prAkRtazailyA etena kAraNena bhavaMti ujjhA, upayogapurassaraM dhyAnakAra ityarthaH, eSo'nyo'pi paryAyaH // athavAutti uvayogakaraNe vatti ya pAvaparivajaNe hoi| jhatti ya jhANassa kae uttiya osakkaNA kamme // 1003 // u ityetadakSaraM upayogakaraNe varttate, va iti pApasya parivarjane bhavati, jha iti dhyAnasya kRte-karaNe nirdizyate, u iti avaSvaSkaNA karmaNItyetasminnarthe, eSo'tra samudAyArthaH-upayogapUrvakaM pApaparivarjanato dhyAnArohaNena karmApanayantItyupAdhyAyA iti / akSarArthAbhAve hi padArthAbhAvaH, padasya tatsamudAyarUpatvAdityakSarArthaH pratipattavya iti // uvajjhAyanamokAro jIvaM moei bhvshssaato| bhAveNa kIramANo hoi puNo bohilAbhAe // 1004 // uvajjhAyanamokAro dhannANa bhavakkhayaM karatANaM / hiyayaM aNummuyaMto visottiyAvArao hoi // 1005 // uvajjhAyanamokAro evaM khalu vanio mahatthotti / jo maraNaMmi uvagge abhikkhaNaM kIrae bahuso // 1006 // SAARASSACHARIRI // 55 // Jain Education a l For Private & Personel Use Only M e library.org Page #217 -------------------------------------------------------------------------- ________________ Jain Education uvajjhAyanamokAro, saGghapAvappaNAsaNo / maMgalANaM ca sabesiM, cautthaM havai maMgalaM // 1007 // gAthAcatuSTayamapi sAmAnyenArhannamaskAravadavaseyam, vizeSastu sugama eva, ityukta upAdhyAyanamaskArAdhikAraH / atha sAdhuriti kaH zabdArthaH ?, ucyate-abhilaSitamarthaM sAdhayatIti sAdhuH, "kRvApAjI' tyAdinA uNpratyayaH, saca nAmAdibhedAccatuSprakAraH, tathA cAha nAmaMTavaNAsAhU davasAhU ya bhAvasAhU ya / davvaMmi loiyAdI bhAvaMbhi ya saMjato sAhU // 1008 // nAmasAdhuH sthApanAsAdhuH dravyasAdhurbhAvasAdhuzca tatra nAmasthApanAsAdhU sugamau, dravyasAdhujJezarIra bhavyazarIravyatiriktaH laukikAdistrividhaH, tadyathA - laukiko lokottaraH kuprAvacanikazca tatra yo loke ziSTasamAcAraH ghaTapaTAdisAdhako vA sa laukikaH, kupravacaneSu nijanijasamAcArasamyakparipAlanarataH kuprAvacanikazca tatra yo loke ziSTasamAcAraH ghaTapaTAdisAdhako vAsa laukikaH, kupravacaneSu nijanijasamAcAra samyakparipAlanarataH kuprAvacanikaH, lokottare nihnavaH, anyathA padArthaprarUpaNatastasya mithyAdRSTitvAt, zithilavato vA veSamAtradhAraNAt bhAve vicAryamANe sAdhuH saMyataH - samyag jinAjJApurassaraM sakalasAvadyavyApArAduparataH // samprati laukikAdidravya sAdhupratipAdanArthamAha ghaDapaDarahamAINi sArhetA hoMti dabasAhU ya / ahvAvi davabhUyA te hoMtI dabasAhutti // 1009 // ghaTapaTarathAdIni, AdizabdAt gRhadevakulAdInAM kupravacane nijanijasamAcArANAM ca parigrahaH, tAn sAdhayanto bhavaMti dravyasAdhavaH, abhilaSitamarthaM sAdhayantIti sAdhavaH ityanvarthaghaTanAt, mokSAGgatAvirahatazca dravyarUpatvAt, tatra ghaTapaTAdi Inelibrary.org Page #218 -------------------------------------------------------------------------- ________________ zrIAvazyakamalayagirIya vRttau nama skAre // 551 // Jain Education sAdhakA laukikA dravyasAdhavaH, kupravacanakriyAsAdhakAH kuprAvacanikAH sAdhavaH, lokottaradravyasAdhupratipAdanArthamAha, athavA'pi dravyabhUtAH apradhAnA jinAjJAbahirbhAvAt sAdhavo bhavanti dravyasAdhavaH // samprati bhAvasAdhUn pratipAdayatinivvANasAhae joge, jamhA sArheti sAhuNo / samA ya savvabhUesu, tamhA te bhAvasAhuNo // 1010 // nirvANasAdhakAn yogAn - samyagdarzanAdipradhAnAn vyApArAn sAdhayanti sAdhavaH, vihitAnuSThAnaparatvAt samAzca sarvabhUteSu, etacca yogaprAdhAnyakhyApanArthamuktam, tasmAt bhavaMti bhAvasAdhavaH // kiM pecchasi sAhUNaM tavaM ca niyamaM ca saMjamaguNaM vA ? / to baMdasi sAhUNaM eaM me pucchio sAha // 1011 // kiM sAdhUnAM prekSase tvaM tapo vA anazanAdikaM niyamaM vA dravyAbhigrahAdikaM saMyamaguNaM vA pazcAzravaviramaNAdikaM 1, tato vandase sAdhUn ?, sUtre SaSThI dvitIyArthe athavA 'mASANAmaznIyA' dityAdAviva kriyAyoge'pi sambandhavivakSayA SaSThI, etanme pRSTaH san sAdhaya-kathaya // evamukte gururAha visayasuhaniyattANaM visuddhacArittaniyamajuttANaM / taccaguNasAhagANaM sahAyakiluANa namo // 1092 // sarvatra sUtre SaSThI caturthyarthe prAkRtatvAt, 'chaTThivibhattIe bhannai cautthI' ti vacanAt, tato'yamarthaH - viSayasukhanivRttebhyomanojJarUpAlo kanAdiprasaktiviratebhyaH, tathA vizuddhaM yaccAritraM - prANAtipAtAdiviramaNapariNAmAtmakaM 'cArittaM pariNAmo jIvassa suho ya hoi nAyabo' iti vacanAt, yazca niyamo vicitro- dravyAbhigrahAdistAbhyAM yuktebhyaH, tathA tathyAH - tAttvikA ye guNAH - kSAntyAdayasteSAM sAdhakebhyaH, tathA sAdhanAni -mokSasAdhanAni yAni kRtyAni - pratyupekSaNAdIni teSUdyacchaMte tebhyo siddha saukhyaM // 551 // ainelibrary.org Page #219 -------------------------------------------------------------------------- ________________ namaH, kimuktaM bhavati ?, viSayasukhanivRttyAdIn mokSasAdhakAn paramaguNAneteSu prekSAmahe tata etAnnamaskurma iti // tathA asahAye sahAyattaM kareMti me saMjamaM kareMtassa / eeNa kAraNeNaM namAma'haM sabasAhUrNa // 1.13 // paramArthasAdhanapravRttau satyAM jagatyasahAye sati, prAkRtazailyA vA SaSTyarthe saptamI, asahAyasya mama saMyamaM kurvataH sataH sahAyatvaM kurvanti, anena kAraNena namAmyahaM sarvasAdhUnAmiti // sAhUNa namokAro jIvaM moei bhvshssaato| bhAveNa kIramANo hoi puNo bohilAbhAe // 1014 // sAhUNa namukkAro dhannANa bhavakkhayaM kareMtANaM / hiyayaM aNummuyaMto visottiyAvArao hoi|| 1015 // sAhUNa namukkAro evaM khalu vannito mahatthotti / jo maraNaMmi uvagge abhikkhaNaM kIrae bahuso // 1016 // sAhUNa namokAro, savvapAvappaNAsaNo / maMgalANaM ca savvesiM, paMcamaM havai maMgalaM // 1017 // idaM gAthAcatuSTayamapyarhannamaskAravadavaseyaM, vizeSatastu sukhonneyam // eso paMcanamukkAro, savvapAvappaNAsaNo / maMgalANaM ca sabvesiM, paDhamaM havai maMgalaM // 1018 // iyaM gAthA pAThasiddhA, tadevamuktaM vastudvAram / adhunA nikSepadvArapratipAdanArthamAhadAnavi saMkhevo na vitthAro saMkhevo duviha siddha-sAhaNaM / vittharao'Negaviho na jujjaI paMcahA tamhA // 1019 // 15 | iha sUtraM dvidhA-sakSepavat vistaravacca, tatra saGkepavat sAmAyikasUtraM, vistaravaccaturdaza pUrvANi, idaM punaH 'namo arahaMtANa-18 mityAdi, namaskArasUtramubhayAtItam , tathAhi-nAyaM sajheponApi vistaraH, apizabdasya vyavahitaH sambandhaH, tathAhi-saMkhevo Jain Educati o nal IKI Low .jainelibrary.org Page #220 -------------------------------------------------------------------------- ________________ macandraprabhetyAdimahAvIravamA yato vistarato'nekavidhA va sAdhutvamatilaya ra zrIAva- duviha' iti, yadyayaM saGkepaH syAt tatastasmin sati dvividha eva namaskAro bhavet , siddhasAdhubhyAmiti, parinivRttAhadAdInAM siddhazyakamala- siddhazabdena grahaNAt saMsAriNAM ca sAdhuzabdena, tathA ca na te saMsAriNaH sarva eva sAdhutvamatilaya vartante, tadabhAve saukhyaM yagirIya- zeSaguNAnAmasambhavAditi, athAyaM vistarastadapyacAru, yato vistarato'nekavidhaH prApnoti, tathA ca RSabhAjitasambhavAbhivRttau nama- nandanasumatipadmaprabhasupArzvacandraprabhetyAdimahAvIravarddhamAnasvAmiparyantebhyaH caturvizataye''rhadbhyaH, tathA siddhebhyo vistareskAre rANAnantarasiddhebhyaH parasparasiddhebhyaH, anantarasiddhebhyo'pi tIrthakarasiddhebhyo'tIrthakarasiddhebhya ityAdi, paramparasiddhebhyo'pi prathamasamayasiddhebhyo dvitIyasamayasiddhebhyo yAvadanantasamayasiddhebhyaH, tathA tIrthaliMgacAritrapratyekabuddhAdivizeSaNaviziSTebhyaH // 552 // tIrthakarasiddhebhyaH atIrthakarasiddhebhyaH tIrthasiddhebhya ityevamanantazo vistarataH, yatazcaivamataH pakSadvayamapyaGgIkRtya paJcavidhaH-paJcaprakAro na yujyate namaskAra iti, gatamAkSepadvAram / adhunA prasiddhidvAramucyate, tatra yattAvaduktaM 'na saGkepata' iti tadayuktaM, sa pAtmakatvAt , nanu sa kAraNavazAt kRtArthAkRtArthaparigraheNa siddhasAdhumAtra evokaH, satyamuktaH, ayuktastvasau, kAraNAntarasyApi bhAvAt , tathoktamevAnantaravastudvAre, athavA vakSyAmaH-'heu nimitta' mityAdinA, sati ca dvaividhye sakalaguNanamaskArAsabhavAt ekapakSasya vyabhicAritvAt , tathA cAha arihaMtAI niyamA sAhU sAhU ya tesu bhaiyavA / tamhA paMcaviho khalu heunimittaM havai siddho||1020|| 6 // 55 // ___ ahaMdAdayo niyamAt sAdhavaH, sAdhuguNAnAmapi tatra sambhavAt, sAdhavastu teSu-ahaMdAdiSu bhaktavyAH-vikalpanIyAH, yataste sAdhavo na sarve'haMdAdayaH, kintu ?, kecidarhanta eva kecit kevalinaH kecidAcAryAH samyaksUtrArthavidaH keci-15 RASTOSSSSSSSSSS mevAnantaravastutArthAkRtArthaparigraha masidridvAramucyA Jain Education For Private & Personel Use Only Collinelibrary.org Page #221 -------------------------------------------------------------------------- ________________ KOGUSUGGESGLASAGASH dupAdhyAyAH sUtravida eva kecidetadvyatiriktAH ziSyakAH sAdhava eva, na arhadAdaya iti, tatra ekapadavyabhicArAnna tulyA bhidhAnateti, na ca sAdhunamaskArakaraNe'rhadAdinamaskAraphalAvAptiH, sAmAnyena pravRtteH, tathA cAtra prayogaH-sAdhumAtranamaskAro viziSTAhadAdiguNanamaskRtiphalaprApaNasamartho na bhavati, tatsAmAnyAbhidhAnanamaskAravat-manuSyatvamAtranamaskAravat jIvamAtranamaskAravadvA, ukkaM ca-"jaivi jaiggahaNAto hoi kahavi ghnnmrihyaaiinnN| tahavi na tagguNapUyA jaiguNasAmannapUyAto // 1 // " tasmAt paJcavidha eva khaluzabdasyAvadhAraNArthatvAt namaskAro bhavati, vyaktyapekSayA vistareNa kartumazakyatvAt , tathA hetunimittaM bhavati siddhaH paJcavidho namaskAraH, tatra heturnamaskArArhatve ya uktaH 'magge avippaNAso' ityAdikaH tannimittaM-tasmAdupAdhibhedAt bhavati paJcavidhaH siddhH|| gataM prasiddhidvAram , adhunA kramadvArapratipAdanArthamAhapuvANupuci na kamo neva ya pacchANupuvi esa bhave / siddhAIA paDhamA bIAe sAhuNo AI // 1021 // iha kramastAvad dvividhaH-pUrvAnupUrvI pazcAnupUrvI ca, anAnupUrvI tukrama eva na bhavati, asamaJjasatvAt , tatrAyamaIdAdikramaH pUrvAnupUrvI na bhavati, siddhAdhanabhidhAnAt , ekAntakRtakRtyatvenAhannamaskAryatvena ca siddhA eva hi pradhAna, pradhAnasya cAbhyarhitatvena pUrvamabhidhAnamiti bhAvArthaH, tathA naiva ca pazcAnupUrvI eSa kramo bhavet , sAdhvAdyanabhidhAnAt, iha sarvapAzcAtyAH apradhAnatvAt sAdhavaH, tatazca tAnabhidhAya yadi paryante siddhAbhidhAnaM syAt syAt tadA pazcAnupUrvIti, tathA cAmumevArtha pratipAdayati-siddhAdikA prathamA pUrvAnupUrvI, bhAvanA pratipAditaiva, dvitIyAyAM tu-pazcAnupUrdhyA sAdhava Adau, yuktiratrApi prAgabhihitava, atra pratividhIyate-pUrvAnupUryeva eSa kramaH, tathA ca pUrvAnupUrvItvameva pratipAdayannAha Artrotonnor Jain Education ES For Private & Personel Use Only ( A ainelibrary.org Page #222 -------------------------------------------------------------------------- ________________ zrIAva zyakamala yagirIya vRttau namaskAre // 553 // Jain Education arihaMtuvaraseNaM siddhA navaMti teNa arihaaii| na ya koivi parisAe paNamittA paNamaI raNNo // 1022 // iha bhagavada dupadezena - Agamena siddhA jJAyante - avagamyante pratyakSAdigocarAtikrAntAH saMto yatastena arhadAdiH; pUrvAnupUrvI krama iti gamyate, ata eva cArhatAmabhyarhitatvaM kRtakRtyatvaM punaralpakAlavyavahitatvAt prAyaH samAnameva, arhanamaskAryatvamapyasAdhanaM, arhannamaskAra pUrva kasiddhatvayogenArhatAmapi vastutaH siddhanamaskAryatvAt, pradhAnatvAditi bhAvanA, Aha-yadyevamAcAryAdistarhi kramaH prApnoti, arhatAmapi tadupadezena saMvedanAt, ucyate, ihArhatsiddhayorevAyaM vastutastulyabalayorvicAraH zreyAn paramanAyakabhUtatvAt, AcAryAstu pariSatkalpA varttante, nApi kazcitpariSadaM praNamya-praNAmaM kRtvA pazcAt praNamati rAjJaH padAnityataH acodyametat // uktaM kramadvAram adhunA prayojanaphalapradarzanArthamAhaittha ya paoaNamiNaM kammakhayo maMgalAgamo caiva / ihaloa-pAraloia dubihaphalaM tattha dir3aMtA // / 1023 // atra ca - namaskArakaraNe prayojanamidam, yaduta karaNakAla evAkSepeNa karmakSayo-jJAnAvaraNIyAdikarmmApagamaH anantapudgalApagamamantareNa bhAvato nakAramAtrasyApyaprApteH, tathA maGgalAgamazcaiva karaNakAlabhAvIti, tathA kAlAntarabhAvi punariha| laukikapAralaukikabhedabhinnaM dvividhaM dviprakAraM phalaM, tatra ca dRSTAntA vakSyamANalakSaNAH // ihaloeN atthakAmA AroggaM abhiraI ya niSpattI / siddhI ya saggasukule pacAyAI ya paraloe / 1024 // ihaloke arthakAmau bhavataH, tathA ArogyaM nIrujatvaM bhavati, ete'rthAdayaH zubhavipAkino'sya bhavanti, tathA cAhaabhiratizca bhavati, Abhimukhyena ratirabhiratiH, ihaloke arthAdibhyo bhavati, paraloke ca tebhya eva zubhAnubandhitvA namaskAre kramaH prayojanaphale ca // 553 // Unelibrary.org Page #223 -------------------------------------------------------------------------- ________________ SAMASHOGA ASOSLARARANG niSpattiH, puNyasyeti gamyate, athavA'bhiratezca niSpattirityekavAkyataiva, tathA siddhizca-muktizca, tathA svargaH sukulapratyA yAtizca paraloke iti-pAralaukikaM phalam // iha ca siddhizcetyAdikaH kramaH pradhAnaphalApekSI upAyakhyApanaparazca, tathAhi-1 6 viralA evaikabhavasiddhimAsAdayanti, anAsAdayantazcAvirAdhakAH svargasukulotpattimantareNa nAvasthAnAntaramanubhavantIti // samprati yathAkramamevArthAdInadhikRtyodAharaNAni pratipAdayatiihalogammi tidaMDI 1 sAdivaM 2 mAuliMgavaNameva 3 / paraloicaMDapiMgala 4 huMDiajakkho 5 ya diTuMtA // 1025 // ihaloke namaskArAt phalasampattI, atrodAharaNam-tridaMDI, egassa sAvagassa putto dhammaM na laei, so ya sAvago kAlagato, so viyArarahito evaM ceva viharai, annayA tesiM gharasamIve parivAyago AvAsito, so teNa samaM mittiM karei, annayA dAbhaNai-ANehi niruvahayaM aNAhamaDayaM jeNa te IsariyaM karemi, teNa maggiyaM, laddho obaddhato maNusso, so masANaM nIto,8 jaM ca tattha pAuggaM taM ca nIyaM, so ya dArago piyareNa namokAraM sikkhAvito, bhaNito ya-jAhe bIhejasi tAhe eyaM paDhejAsi, vijjA esA, so ya tassa mayagassa purato Thavito, tassa mayagassa hatthe asI dinno, parivAyago vijaM pariyattei, uDeumAraddho veyAlo, so dArago bhIto, hiyaeNa namokAraM pariyattei, so veyAlo paDito, puNovi javai, puNovi uDhavito, suTTatarAgaM pariyadRi, puNovi paDito, tidaMDI bhaNai-kiMci jANasi ?, bhaNai-kiMpi na jANAmi, puNovi javai taiyavAra, puNo namokAraM pariyattei, tAhe vANamaMtareNa rusiUNa taM khaggaM gahAya so tidaMDI do khaMDIkato, suvaNNakhoDI jAtA, ISROSCHOREOSREGAORSCORRECORDS Jain Education For Private & Personel Use Only Mainelibrary.org Page #224 -------------------------------------------------------------------------- ________________ namIkArA tA vayAlaNAphale nirda.. zrIAvazyakamalayagirIyavRttaunamaskAre RECRU jyAdyA // 554 // SSROSESSORS aMgovagANi ya se jayajayAI kAuM sabarattiM vUDho, Isaro namokkArapabhAveNa jAto, jai na hoto namokAro to veyAleNa| mArijato, so suvaNaM hoto 1 // | kAmanipphattI namokArAto, kahaM ?, egA sAvigA, tIse bhattA micchAdiTThI, aNNaM bhajaM ANeuM maggei tIse taNaeNa na lahai, sasavattagaMti, ciMtei-kiha mAremi', aNNayA kaNhasappo ghaDae chamittA ANito, saMgovito, jimito, bhaNai-ANeha pupphANi amuge ghaDae ThaviyANi, sA paviTThA, aMdhakAraMti namokAraM ciMtei, jaivi me koi khAejA tovi me maraMtIe namokAro na nassihitIti, chUDho hattho, sappo devayAe avahito, puSphamAlA kayA, sA gahiyA dinnA ya se,18 so saMbhaMto ciMtei-aNNANi eyANi puSphANi, pucchai ya, tIe kahiyaM-tato ceva ghaDAto ANIyANi, gato tattha, pecchai ghaDagaM pupphagaMdhaM ca, navi tattha koi sappo, tato Audo pAyavaDito savaM kahei, khAmei ya, pacchA sA ceva gharasAmiNI jAyA, evaM kAmAvaho namokAro 2 // ___ AroggAbhiraIe udAharaNaM-erga nagaraM nadIe tIre, kharakammieNa sarIraciMtAniggateNaM nadIe vujhaMtaM mAuliMga dihU~, rAyAe uvaNIyaM, sUyassa hatthe dinnaM, teNa jimiyassa uvaNIyaM, pamANeNa airitaM, gaMdheNa vaNNeNa ya, tassa maNUsassa rAyA tuTTho, diNNA bhogA, rAyA bhaNai-aNunadIe maggaha, patthayaNaM gahAya purisA gayA, diTTho vaNasaMDo, jo phalANi geNhai so marai, raNNo kahiyaM, bhaNai-avassaM ANeyavANi, golagapaDiyA vaccaMtu, evaM gayA ANati, tattha jassa so golago Agato so ego vaNe pavisai, pavisittA phalANi bAhiM chubhai, tato ANati, jo chuhai so marai, evaM vacaMte kAle sAva-| ARCREA* // 554 // in Educatan memana For Private & Personel Use Only Page #225 -------------------------------------------------------------------------- ________________ AURANGANAGAR gassa parivADI jAyA, tattha gato ciMtei-imo virAhiyasAmanno kovi hojatti nisIhiyaM bhaNittA namokAraM paDhaMto dukkai, vANamaMtarassa ciMtA jAyA-kattha maNNe eyaM suyapurva ?, NAyaM, saMbuddho, vaMdai, bhaNai-ahaM tattheva AharAmi, gato, raNo kahiyaM, raNNA sammANito, tassa osIsae diNe 2 Thavei, evaM teNa abhiraI bhogA ya laddhA, jIviyAto ya kiM annaM AroggaM ?, rAyAvi parituTThotti 3 // paralogevi namokAraphalaM-vasaMtapure nayare jiyasattU rAyA, tassa gaNiyA sAviyA, sA caMDapiMgaleNa samaM vasati, annayA ukayAi teNa ranno gharaM hayaM, hAro nINito, bhIehiM saMgovijai, aNNayA ujANiyAe gamaNaM, sabAto vibhUsiyAto gaNiyAto vaccaMti, tIe sabAto atisayAmitti so hAro Aviddho, jIse devIe so hAro tIse dAsIe so nAto, kahiyaM rano, sA keNa samaM vasai ?, kahie caMDapiMgalo gahito, sUle minno, etIevi ciMtiyaM-mama doseNa mAriutti, sA se namokAraM dei, kAbhaNai ya-nidANaM karehi jahA-eyassa raNNo putto AyAmitti, kayaM nidANaM, aggamahisIe udare uvavanno, dArago jAto, sA sAviyA kIlAvaNadhAtI jAyA, aNNayA ciMtei-kAlo samo gambhassa maraNassa ya, hojA kayAi, ramAtI bhaNai-mA rova caMDapiMgalA iti, jAI sariyA,saMbuddho,rAyA mato, so rAyA jAto, sucireNa kAleNa dovi pavaiyANi, evaM sukulapaJcAyAtI taMmUlAgaM ca siddhigamaNamiti // ahavA biiyaM udAharaNaM-mahurAe nayarIe jiNadatto sAvago, tattha iMDito coro, nagaraM parimusai, so kayAi gahiyo, sUle bhinno, raNNA bhaNiyaM-paDiyaraha biijjayAvise najihiMti, tato rAyamaNUsA paDicaraMti, so jiNadatto sAvago tassa nAireNa bItIvayai, so coro bhaNai-sAvaga! tumamaNukaMpago'si, tisAito'haM, dAha Jain Educat onal For Private Personal use only Mainelibrary.org Page #226 -------------------------------------------------------------------------- ________________ zrIAva0 malayagi0 vRttau sUtrasparzikA / / 555 / / Jain Educatio mama pANiyaM jA marAmi, sAvago bhaNai-imaM namokkAraM paDha, jA te ANemi pANiyaM, jai vIsArehisi to te ANIyaMpi na demi, so tAe lolayAe paDhai, sAvagovi pANiyaM gahAya Agato, etaM velaM pAhAmotti, NamokkAraM ghosaMtassa viNiggato jIvo, jakkho uvavanno, sAvago tehiM maNUsehiM gahito corabhattadAyagotti, raNNo niveiyaM, bhaNai - eyaMpi sUle bhiMdaha, AghAyaNaM nijjai, jakkho ohiM pauMjai, pecchai sAvagaM, appaNo ya sarIraM, tato pattha ( ba ) yaM uppADiUNa nayarassa uvariM Thavai, bhaNai ya-sAvayaM na yANaha ?, khAmeha, mA me annahA sabai cUrAmi, tato mukko khAmito, vibhUIe nayaraM pavesito, nayarassa putreNa jakkhassa AyayaNaM kathaM, evaM namokkAreNa phalaM labbhai // uktA namaskAraniryuktiH // samprati sUtropanyAsArthaH, pratyAsattiyogataH paramArthena sUtraspArzika niyuktigatAmeva gAthAmAha naMdimaNuogadAraM vihivaduvagghAiaM ca nAUNaM / kAUNa paMcamaMgalamAraMbho hoi suttassa / / 1026 // nandizcAnuyogadvArANi ca nandyanuyogadvAraM, samAhAratvAdekavacanaM, vidhivat - yathAvat yathAvidhi upodghAtaM ca' uddese niddese ya' ityAdilakSaNaM jJAtvA - vijJAya, pAThAntaraM bhaNitvA, tathA kRtvA paJzca maGgalAni, namaskAramityarthaH, kiM ?, Arambho bhavati sUtrasya, iha punarnandyAdyupanyAsaH kila vidhiniyamakhyApanArthaH, nandyAdi jJAtvaiva bhaNitvaiva vA sUtrasyArambho bhavati, nAnyatheti, tathA upodghAtaH sakalapravacanasAdhAraNatvena pradhAnaH, pradhAnasya ca sAmAnyagrahaNe'pi bhedopanyAso bhavati, yathA brAhmaNA AyAtA vaziSTo'dhyAyAta iti anuyogadvAragrahaNena tasya grahaNe'pi pRthagupanyAsaH // sambandhAntarapratipAdanAyaivAha sUtrAraMbhakAlaH // 555 // ainelibrary.org Page #227 -------------------------------------------------------------------------- ________________ PRESSOSSESSES kayapaMcanamokAro karei sAmAiyaMti so'bhihito| sAmAiyaMgameva ya ja so sesaM ato vocchaM // 1027 // kRtaH paJcanamaskAro yena sa tathAvidhaH, ziSyaH sAmAyikaM karotItyAgamaH, sa ca pazcanamaskAro'bhihito yasmAdasaura namaskAraH sAmAyikAGgameva, sA ca sAmAyikAGgatA prAgevoktA, ata Urdhva zeSa sUtraM vakSye // taccedaMkaremi bhaMte! sAmAiyaM savaM sAvajaM jogaM paJcakkhAmi jAvajjIvAe tivihaM tiviheNaM maNeNaM vAyAe kAeNaM na karemi na kAravemi karataMpi annaM na samaNujANAmi, tassa bhaMte ! paDikkamAmi niMdAmi garihAmi appANaM vosirAmi // 1 // (sUtraM) . idaM ca sUtraM sUtrAnugama eva prAptAvasare'hInAkSarAdiguNopetamuccAraNIyam , tadyathA-ahInAkSaramanatyakSaraM avyAviddhAkSaramaskhalitamamilitamavyatyADitaM pratipUrNa pratipUrNaghoSaM kaNThoSThavipramuktaM vAcanopagata'miti, amUni ca padAni prAra vyAkhyAtatvAt na vyAkhyAyante, evaMrUpe ca sUtre uccarite sati keSAzcidbhagavatAM sAdhUnAM kecana arthAdhikArA adhigatA | bhavaMti, kecana tvanadhigatAH, tatazcAnadhigatAdhigamanAya vyAkhyA pravartate, tallakSaNaM cedam-saMhitA ca padaM caiva, padArthaH padavigrahaH / cAlanA pratyavasthAnaM, vyAkhyA taMtrasya SaDvidhA // 1 // askhalitapadoccAraNaM saMhitA, athavA paraH snnikrssH| saMhitA, yathA-karemi bhaMte ! sAmAiyamityAdi, jAva vosirAmitti, padaM ca paJcadhA, tadyathA-nAmika naipAtika aupasargika|mAkhyAtikaM mizraM ca, tatra azva iti nAmikaM, khalviti naipAtika, parItyaupasargikaM, dhAvatItyAkhyAtikaM, saMyata iti / 5 minaM, athavA dvividhaM padaM-syAdyantaM padaM tibAdyaMtaM ca, atra paJcavidhAni dvividhAni vA padAni, tadyathA-karomi bhayAnta ! Jain Education na For Private & Personel Use Only K ainelibrary.org Page #228 -------------------------------------------------------------------------- ________________ zrIAva. malayagi vRttau sUtrasparzikA sAmAyika sarva sAvayaM yogaM pratyAkhyAmi yAvajjIvayA trividhaM trividhena manasA vAcA kAyena na karomi na kArayAmi sAmAyika kurvantamapi anyaM na samanujAne, tasya bhayAnta ! pratikrAmAmi nindAmi gardai AtmAnamutsRjAmIti padAni / adhunA padArtha, vyAkhyA saca catarvidhaH tadyathA-kArakaviSayaH samAsaviSayaH taddhitaviSayo niruktiviSayazca, tatra kArakaviSayo yathA pacatIti pAcakaH, samAsaviSayo yathA rAjJaH puruSaH rAjapuruSaH, taddhitaviSayo yathA vasudevasyApatyaM vAsudevaH, niruktiviSayo yathAta bhramati ca rauti ca bhramaraH, atrApi 'DukuJ karaNe' ityasya mipratyayAntasya 'kRtanAderu' riti ukAre guNe ca kRte karo-IN mIti bhavati, abhyupagamazcAsyArthaH, evaM prakRtipratyayavibhAgaH sarvo vaktavyaH, iha tu granthagauravabhayAnocyate, bhayaM-pratItaM vakSyAmazcopariSTAda, anto-vinAzaH, bhayasyAnto bhayAntaH, ayameva padavigrahaH, padapRthakaraNaM padavigrahaH, tasya sambodhanaM bhayaM|nteti, sAmAyikapadArthaH pUrvavat, sarvamityaparizeSavAcI zabdaH, avayaM-pApaM, sahAvadyena yasya yena vA sa sAvadyaH taM, sapApamityarthaH, yogo-byApArastaM, pratyAkhyAmi, pratizabdaH pratiSedhe, AG Abhimukhye, khyA prakathane, tataH pratyAkhyAmIti kimuktaM bhavati ?,-sAvadyayogasya pratIpamabhimukhaM khyApanaM karomi iti, athavA paccakkhAmIti pratyAcakSe iti zabdasaMskAraH, 'cakSa vyaktAyAM vAci' asya pratyApUrvasya prayogaH,pratyAcakSe iti ko'rthaH?-pratiSedhasyAdareNAbhidhAnaM karomi, yAvajjIvayetyatra yAvacchabdaH parimANamaryAdA'vadhAraNavacanaH, tatra parimANe yAvanmama jIvanaparimANaM tAvatpratyAravyAmIti,maryAdAyAM yAvajjI- // 556 // vanamiti maraNaM maryAdIkRtya ArAt, na maraNakAlamAtra eveti, avadhAraNe yAvat jIvanameva tAvat pratyAkhyAmi, na tasmAt parata ityarthaH, jIvanaM jIvetyayaM kriyAzabdaH parigRhyate, tayA, athavA pratyAkhyAnakriyA parigRhyate, yAvajjIvo yasyAM sA5 NERSAGAR SARKARTA Jain Education a l For Private 3 Personal Use Only Antjagelibrary.org Page #229 -------------------------------------------------------------------------- ________________ ORGANASANSAR yAvajjIvA tayA, trividhamiti timro vidhA yasya sAvadyayogasya sa trividhaH, sa ca pratyAkhyeyatvena karma sampadyate, karmaNi ca dvitIyA vibhaktiH, atastaM trividhaM manovAkkAyavyApAralakSaNaM kAyavAGmanaHkarma yoga' (tattvA a. 6 sU 1) iti vacanAt, 'trividhene ti karaNe tRtIyA, manasA vAcA kAyena, tatra 'budhI manI jJAne' mananaM manyate vA'neneti manaH, auNAdiko'spratyayaH, taccaturkI, nAmasthApanAdravyabhAvabhedAt, nAmasthApane sugame, dravyamano jJazarIrabhavyazarIravyatiriktaM tadyogyapudgalamayaM, bhAvamano maMtA jIva eva, 'vaca paribhASaNe vacanaM ucyate iti vAk, sApi caturvidhA nAmasthApanAdravyabhAvabhedAt , tatra nAmasthApane sugame, dravyavAk jJazarIrabhavyazarIravyatiriktA zabdapariNAmayogyAH jIvaparigRhItAH 1 bhAvavAk punasta eva pudgalAH zabdapariNAmamApannAH, tathA 'ciJ cayane cayanaM cIyate vA kAyaH 'cityupasamAdhAnAvasa-8 thadehe kazcAdi' riti ghaJ , cakArAt kakAraH, pudgagalAnAM cayAt pudgalAnAmevAvayavarUpatayA samAdhAnAt jIvasya nivAsAt pratikSaNaM keSAzcitpudgalAnAM kSaraNAt kAyaH-zarIraM, so'pi nAmasthApanAdravyabhAvabhedAccaturdhA, tatra nAmasthApane pratIte, dravyakAyo jJazarIrabhavyazarIravyatirikta zarIratvayogyA agRhItAstatsvAminA vA jIvena muktA yAvat taM pariNAma na muJcati tAvad dravyakAyaH, bhAvakAyastu tatpariNAmapariNatA jIvabaddhA jIvasaMyuktAzca pudgalAH, anena trividhena karaNena trividhaM pUrvAdhikRtaM sAvadhaM yogaM na karomi na kArayAmi kurvantamapyanyaM na samanujAnAmi-na anumanye'hamiti, tasyetyadhikRtasya sAvadyayogasya (bhayAnta iti pUrvavat ) pratikramAmi-nivarte nindAmi-jugupse, gaheM iti sa evArthaH, kintu AtmasAkSikI nindA gurusAkSikI gaheMti, kiM jugupse ityata Aha-AtmAnam-atItasAvadyayogakAriNaM, vyutsRjAmi-vi Jain Education 19 For Private Personel Use Only Page #230 -------------------------------------------------------------------------- ________________ zrIAva0 malayagi. vRttau sUtrasparzikA // 557 // vidhArtho vizeSArtho vA vizabdaH, ucchabdo bhRzArthaH, sRjAmi-tyajAmi, vividhaM vizeSeNa bhRzaM tyajAmIti bhAvaH, evaM sUtrapadanitAvatpadArthapadavigrahau yathAsambhavamuktau, adhunA cAlanApratyavasthAne vaktavye, atrAntare sUtrasparzikaniyuktirucyate, kSepAH karasvasthAnatvAt , Aha ca niyuktikAraH NAdhikAraH akkhaliasaMhiAI vakkhANacaukkae darisiammi / suttapphAsianijutti-vittharattho imo hoi // 1028 // __askhalite- askhalitAdau sUtre uccarite saMhitAdau vyAkhyAnacatuSTaye darzite sati sUtrasparzikaniyuktivistarArtho'yaM bhavatIti / tameva darzayati karaNe bhae a aMte sAmAia sabae avaje a / joge paccakkhANe jAvajIvAi tiviheNaM // 1029 // | 'karaNe' karaNazabde, evaM bhayazabde antazabde sAmAyikazabde sarvazabde'vadyazabde yogazabde pratyAkhyAnazabde yAvajI|vazabde trividhenetizabde ca sUtrasparzikaniyuktirbhavati, sA ca sUtrasparzikaniyuktiranugamarUpA sUtrAlApakanyAsapUrvaketi prathamataH karaNanikSepadarzanAyAhanAmaMThavaNAdavie khitte kAle taheva bhAve a / eso khalu karaNassa u nikkhevo chabiho hoi // 152 // (bhA.) ___ 'nAme ti nAmakaraNaM sthApanAkaraNaM dravyakaraNaM kSetrakaraNaM kAlakaraNaM bhAvakaraNaM ca eSaH-evaMsvarUpaH khalu karaNasya nikSepaH // 557 // paDidho bhavati // tatra nAmasthApane kSuNNe, samprati dravyakaraNapratipAdanAyAhajANagabhaviairittaM sannAnosannao bhave karaNaM / sannA kaDakaraNAI nosannA vIsasa-paoge // 153 // (bhA.)18 MISSISSIPASTORAG Jain Education na For Private & Personel Use Only mainelibrary.org Page #231 -------------------------------------------------------------------------- ________________ *SLAAGRIS**** HOGA | iha yathAsambhavaM dravyakaraNazabdasya vyutpattiH-dravyasya dravyeNa dravye vA karaNaM dravyakaraNamiti, dravyakaraNaM dvidhA-Aga mato noAgamatazca, AgamataH karaNazabdArthajJAtA taba cAnupayukto, noAgamatastridhA-jJazarIrabhavyazarIratadvyatiriktabhe|dAt, tatra jJazarIrabhavyazarIre pratIte, jJabhavyAtiriktaM-jJazarIrabhavyazarIravyatiriktaM dvidhA-'sannAnosannao bhave kara-18 Na'miti, saMjJAkaraNaM nosaMjJAkaraNaM ca, tatra saMjJAkaraNaM kaTakaraNAdi, AdizabdAt pelukaraNAdiparigrahaH, peluzabdena rutapUNikA abhidhIyate, ayamatra bhAvArtha:-kaTanirvatakamayomayaM citrasaMsthAnaM pAilakAdi tathA rUtapUNikAnirvartakaM zalAkAzalyakAGgaruhAdi saMjJAdravyakaraNam , anvarthopapatteH saMjJAviziSTaM dravyasya karaNaM saMjJAdravyakaraNaM, Aha-idaM nAmakaraNameva paryAyamAtrataH saMjJAkaraNam , ato na kazcidvizeSaH, tadayuktaM, nAmakaraNamihAbhidhAnamAtraM karaNamityakSaratrayAtmakaM parigR hyate, saMjJAkaraNaM tu karaNAdisaMjJAviziSTaM kaTAdenivartanAya karaNaM tato mahAn vizeSaH, Aha ca bhASyakAra:-sannAnAmaMti 6 maI tanno nAmaM jamabhihANaM // jaM vA tadatthavikale kIrai davaM tu davaNapariNAmaM / pelukaraNAdi na hi taM, tadatthasunnaM navA sddo||1|| jai na tadatthavihINaM, to kiM dabakaraNaM jato teNaM / davaM kIrai sannAkaraNatiya karaNarUDhIto // 2 // AsAmahA tRtIyagAthAnAmayaM sa pArthaH-nanu saMjJA nAmetyanAntaraM, tataH saMjJAkaraNanAmakaraNayorna kazcidvizeSaH, tadetanna, yasmAt karaNamityakSaratrayAtmakamabhidhAnamAtraM nAma, yadvA tadarthavikale vastuni saGketamAtrataH karaNamiti nAma kriyate tannAmakaraNaM, saMjJAkaraNaM tu pelukaraNAdikaM dravyaM tena tena pUNikAdikRtisAdhakatamarUpeNa yad draviNaM tatra dravaNapariNAma, nahi tat pelukaraNAdi tadarthavihInaM, pUNikAdikRtisAdhakatamapariNAmAnvitatvAt , nApi zabdaH karaNamityakSaratrayAtmakaM, tato mahAn REGISTRAORSCORNER Jan Education ISO For Private Personel Use Only Page #232 -------------------------------------------------------------------------- ________________ vizrasA zrIAva0 nAmakaraNasaMjJAkaraNayormedaH, nanu yadi na saMjJAkaraNaM tadarthavihInaM-karaNazabdArtharahitaM tataH kiM-kasmAd dravyakaraNaM, malayagi. bhAvakaraNaM hi tatprApnotIti bhAvaH, ucyate, yatastena pelukaraNAdinA pUNikAdidravyaM kriyate tena karaNamityucyate, karaNa- | karaNaM vRttau sUtra- miti saMjJA ca tatra rUDheti saMjJAdravyakaraNamiti / nosaMjJAdravyakaraNaM dvidhA-prayogato vinasAtazca, tathA cAha-vIsasasparzikA |pyoge'| tatra vizrasAkaraNaM dvidhA-sAdhanAdibhedAt , tadAha vIsasakaraNamaNAI dhammAINa parapaccayA jogaa| sAI cakkhupphAsiya-manbhAi acakkhumaNumAi // 154 // (bhA.) // 558 // 18 vizrasA-svabhAvo bhaNyate tena karaNaM vizrasAkaraNam , karaNazabdasya ca kRtiH karaNaM kriyate taditi karaNaM kriyate 8 la anena vA karaNamiti yathAyogaM vyutpattiravasatavyA / atra tu bhAvasAdhanaH, anAdi-AdirahitaM dharmAdInAM-dharmAdharmAkA zAstikAyAnAM, anyo'nyasamAdhAnamiti gamyate, Aha-karaNazabdastAvadapUrvaprAdurbhAve vartate, karaNaM cAnAdi ceti parasparaviruddhaM, ucyate, na khalvavazyamapUrvaprAdurbhAva eva karaNazabdo vartate, kiMtu anyo'nyasamAdhAne'pi, tathA pUrvAcAryopade-18 zato na kazciddoSaH, athavA parapratyayayogAditi-paravastupratyayAt-sahakArivastuyogAt dharmAstikAyAdInAM yA vizrasAtaH tathA yogyatA sA karaNaM, evamapyanAditA viruddhyate iti cet, naiSa doSaH, anantazaktipracitadravyaparyAyobhayarUpatve sati vastuno dravyAdezenAvirodhAt, gahanametat sUkSmadhiyA bhAvanIyam , athavA vizrasAkaraNaM dharmAdInAM parasparasamAdhAna // 558 rUpaM karaNamanAdi, yat punaH parapratyayayogatastattatparyAyabhavanaM, devadattAdisaMyogato ye dharmAdInAM viziSTAH paryAyA ityarthaH, tat sAdikaraNaM ||evmruupidrvyaannydhikRty sAdyanAdiviznasAkaraNamuktam // adhunA rUpidravyANyadhikRtya sAdyeva vA cAkSu Jain Education a l Hal For Private Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ USISAARHUS tarabhedena karaNamAha-sAdi cakSuHsparza, cAkSuSamityarthaH, abhrAdi, AdizabdAt zakacApAdiparigrahaH, 'acakkhue'tti acAkSuSa-aNvAdi, AdizabdAd vyaNukAdiparigrahaH, karaNatA ceha kRtiH karaNamitikRtvA, anyathA vA svabuddhyA yojanIyA // samprati cAkSuSAcAkSuSabhedameva vizeSeNa pratipAdayati saMghAya-bhea-tadubhayakaraNaM iMdAuhAi paccakkhaM / duaaNumAIyANaM chaumatthAINapaJcakkhaM // 155 / / (bhA.) ____ saMghAtaH saMhananaM, bhedo vighaTanaM, tacchabdena saGghAtabhedau parAmRzyete, tacca tat ubhayaM ca tadubhayaM, saGghAtabhedatadubhayaiH karaNaM, kriyate iti karmasAdhanaH karaNazabdaH, saGghAtabhedatadubhayakaraNaM indrAyudhAdi sthUlamanantapudgalAtmakaM pratyakSaM, cAkSupamityarthaH, tathAhi-abhrAdInAM kvacit kecit pudgalAH saMhanyate eva kvacit kecit bhidyanta eva kacit kecit saMhanyante bhidyante ceti saGghAtabhedatadubhayakaraNaM, vyaNukAdInAM AdizabdAttathAvidhAnantANukAntAnAM punaH, karaNamiti vartate, chadmasthAdInAM AdizabdaH svagatAnekabhedapratipAdanArthamAha, apratyakSam , acAkSupamityarthaH, ukta visrasAkaraNam , adhanA prayoga karaNaM vaktavyam , tatra prayogo nAma jIvavyApAraH tena yad vinirmApyate sajIvamajIvaM vA tat prayogakaraNaM, uktaM ca-"hoi PApayogo jIvavAvAro teNa jaM viNimmAyaM / sajjIvamajIvaM vA payogakaraNaM tayaM bahuhA // 1 // " etadevAha jIvamajIve pAogiaMta carimaM kusuNbhraagaaii| jIvappaogakaraNaM mUle taha uttaraguNe a||156|| (bhA.) prAyogikaM karaNaM dvidhA-jIve ajIve ca, jIvaprAyogikamajIvaprAyogikaM cetyarthaH, prayogeNa nirvattaM prAyogika tatacaramam-ajIvaprayogakaraNaM kusuMbharAgAdi, AdizabdAt zeSavaNodiparigrahaH, evaM tAvadalpavaktavyatvAdamihitaM oSatIjjIva OSHIRILISISSAISIAIS A. sU.95 CAUSAS Jain Education a l For Private Personal Use Only ainelibrary.org Page #234 -------------------------------------------------------------------------- ________________ zrIAva0 malayagi0 vRttau sUtrasparzikA // 559 // Jain Education prayogakaraNaM, jIvaprayogakaraNaM dviprakAraM, mUle-mUlaguNakaraNaM tathA uttaraguNe ceti-uttaraguNakaraNaM, vyAsArthaM tu granthakAra eva vakSyati, tatrAlpavaktavyatvAdajIvaprayogakaraNamAdAvevAbhidhitsurAha jaM jaM nijIvANa kIraha jIvappaogao taM taM / vannAi rUvakammAi vAvi ajjIvakaraNaM tu // 157 // (bhA.) yat yat nijavAnAM padArthAnAM jIvaprayogeNa kriyate - nirvartyate tattadvarNAdi kusumbhAdInAM rUpakamrmmAdi kuTTimAdA ajIve ajIvaviSayatvAd ajIvaprayogakaraNamiti // jIvapaogakaraNaM duvihaM mUlappaogakaraNaM ca / uttarapaogakaraNaM paMca sarIrAI paDhamammi // 158 // (bhA.) orAliAiAI oheNiaraM paogao jamiha / niSpannA niSphajjai AillANaM ca taM tinhaM // 159 // (bhA.) audArikAdIni, AdizabdAt vaikriyAhArakataijasakArmmaNazarIraparigrahaH, oghena- sAmAnyena tathA itarat - uttara prayogakaraNaM gRhyate, talakSaNaM cedam-prayogeNa yadiha loke mUlaprayogeNa niSpannAt tanniSpannAt niSpadyate taduttaraprayogakaraNaM, tacca trayANAmAdyAnAM zarIrANAm, iyamatra bhAvanA - paJcAnAmaudArikAdizarIrANAmAdyaM saGghAtakaraNaM mUlaprayogakaraNamucyate, aGgopAGgAdikaraNaM tUttarakaraNaM taccaudArikavaikriyAhArakarUpANAM trayANAM zarIrANAM, na tu taijasakArmmaNayoH, tayoraGgopAGgAdyasambhavAt, tatraiaudArikAdInAmaSTAvaGgAni aGgulyAdIni upAGgAni zeSANi aGgopAGgAni mUlakaraNaM, tAni cAmUni - sIsamuroara piTThI do bAhU UruA ya ahaMgA / aMgulimAi uvaMgA aMgovaMgAI sesAI // 160 // (bhA.) onal saMghAtAdikaraNAni // 559 // Panelibrary.org Page #235 -------------------------------------------------------------------------- ________________ S OCASH zIrSamura udaraM pRSThaM dvau bAhU dvau ca UrU ityaSTAvaGgAni, aGgalyAdIni upAGgAni, zeSANi karapAdAdIni aGgopAGgAni // kiJca kesAIuvarayaNaM urAlaviuvi uttaraM karaNaM / orAlie viseso kaNNAiNaTThasaMThavaNaM // 161 // (bhA.) / kezAdhuparacanaM-kezAdinirmApaNasaMskArI AdizabdAnnakhadantarAgAdiparigrahaH, audArikavaikriyayoruttarakaraNaM, yathAsambhavaM ceha yojanA kAryA, tathA audArike uttarakaraNe vizeSaH, karNAdivinaSTasaMsthApanaM, na cedamuttarakaraNaM vaikriyAdau sambhavati, vinAzAbhAvAt , vinaSTasya ca sarvathA vinAzena saMsthApanA'bhAvAt , kezAdyuparacanarUpaM tUttarakaraNamAhArake na sambhavati, prayojanAbhAvAt , tato gamanAgamanAdirUpaM tattatrAvasAtavyam , athavedamanyAdRk trividhaM karaNam , tadyathA-saGghAtakaraNaM parizATakaraNaM saGghAtaparizATakaraNaM ca, tatrAdyAnAM trayANAM zarIrANAM taijasakArmaNarahitAnAM trividhamapyasti, dvayostu caramadvayameva // tathA cAha| AillANaM tiNhaM saMghAo sADaNaM tadubhayaM ca / teAkamme saMghAyasADaNaM sADaNA vA'vi // 162 // (bhA.) __ AdyAnAM trayANAm-audArikavaikriyAhArakarUpANAM zarIrANAM saGghAtaH zATanaM tadubhayaM ca-saGghAtaparizATau, taijasakAmaNe hai|ca saGghAtaparizATau zATanaM vApi, na tu saGghAto'nAditvAt // sAmpratamaudArikamadhikRtya saGghAtAdikAlamAnamabhidhitsurAha saMghAyamegasamayaM taheva parisADaNaM urAlammi / saMghAyaNaparisADo khuDAgabhavaM tisamaUNaM // 163 / / (bhA.) saGghAtamiti sarvasaGghAtakaraNamekasamayaM bhavati, ekAntAdAnasya ekasAmayikatvAt , atraghRtapUpo dRSTAntaH, yathA ghRtapUrNa AUSSAGESTAS Jain Education G ional Mjainelibrary.org Page #236 -------------------------------------------------------------------------- ________________ zrIAva. prataptAyAM tApikAyAM sampAnakaprakSepAt sa pUpaH prathamasamaye eva ekAntena snehapudgalAnAM grahaNameva karoti, na tyAgam , saMghAtAdimalayagi abhAvAt , dvitIyAdiSu tu samayeSu grahaNamokSau, tathAvidhasAmarthyayuktatvAt, pudgalAnAM ca saGghAtabhedadharmatvAt , evaM karaNAni vRttau sUtra jIvo'pi tatprathamatayotpadyamAnaH san Adyasamaye audArikazarIraprAyogyANAM pudgalAnAM grahaNameva karoti, na tu muzcatyasparzikA bhAvAt , dvitIyAdi tu samayeSu grahaNamokSI, yuktiratra pUrvavat, tataH saGghAtamekasAmayikamiti, saGghAtamityatra napuMsakatA tathA darzanAt , tathaiva parizATanaM-parizATanAkaraNamekasamayamiti varttate, sarvaparizATanasyApyekasAmayikasvAdeveti, 'audaa||56|| rika' ityaudArikazarIre 'saMghAyaNaparisADaNa' tti saMghAtanaparizATanakaraNaM tu kSullakabhavagrahaNaM trisamayonaM, tat puna| revaM bhAvanIyaM-jaghanyakAlasya pratipAdayitumabhipretatvAt vigraheNotpAdyate, tatazca dvau vigrahasamayAvekaH saGghAtasamaya iti / tainyUnaM, tathA coktam-"do viggahami samayA samayo saMghAyaNAe~ tehUNaM / khuDDAgabhavaggahaNaM sabajahanno ThiIkAlo // 1 // " ihaca sarvajaghanyamAyuSkaM kSullakabhavagrahaNaM, prANApAnakAlasyaikasya saptadazabhAga iti, uktaM ca bhASyakAreNa-"khuDAgabhava-18| ggahaNA sattarasa havaMti ANapANUMmi' tti gaathaarthH|| eyaM jahannamukkosayaM tu paliattiaMtu samaUNaM / viraho aMtarakAlo orAle tassimo hoi // 164 // (bhA.) 4 idaM jaghanyaM saGghAtAdikAlamAnam, utkRSTaM tu saGghAtaparizATanakaraNakAlamAnamaudArike-audArikamAzritya plyo-18||560|| pamatrikaM samayonam , tathAhi-ihotkRSTakAlasya pratipAdyatvAt ayamavigrahasamApanno gRhyate, sa ihabhavAtparabhavaM gacchan ihabhavazarIrazAdaM kRtvA parabhavAyuSaH tripalyopamakAlasya prathamasamayena zarIrasaGghAtaM karoti, tato dvitIyasamayAdArabhya Jain Educa For Private Personel Use Only XMainelibrary.org Page #237 -------------------------------------------------------------------------- ________________ Jain Education saGghAtaparizATobhayakAlaH, tatastena saGghAtanAsamayena UnaM palyopamatrayamiti, nanu yathA saGghAtasamayenonaM palyopamatrayaM mataM tathA parizATasamayenApi, tato dvisamayahInaM palyopamatrayaM prApnoti, tadayuktaM vastutattvAparijJAnAt, nizcayato hi bhavasya carame'pi samaye saGghAtaparizATAveva, parizATastu parabhavaprathamasamayena, ata ekena samayenonatA, na dvAbhyAmiti, uktaM ca- "ukoso samaUNo jo so saMghayaNAsamayahINo / kiha na dusamayavihINo sADaNasamaeDavaNIyaMmi ? // 1 // bhaNNai bhavacaramaMmivi samae saMghAyasADaNA ceva / parabhavasamae sADaNamato tadUNo na kAlotti // 2 // " evamaudArike jagha | nyetarabhedaH saGghAtaparizATakAla uktaH, saGghAtaparizATayostveka eva samayaH, dvitIyasyAsambhavAt, adhunA saGghAtAdiviraho jaghanyetarabhedo'bhidhIyate, tathA cAha tisamayahINaM khuDDuM hoi bhavaM savabaMdha-sADANaM / ukkosa putrakoDI samayo udahI a tittIsaM // 165 // (bhA.) trisamayahInaM kSullaM, 'bhavaM' ti saMpUrNa kSullakabhavagrahaNaM, yathAkramaM sarvabandhazATayorantarakAlaH, kimuktaM bhavati ? - sarvasaGghAtakaraNasya jaghanyo'ntarakAlastrisamayahInaM kSullakabhavagrahaNaM, sampUrNaM tu kSullakabhavagrahaNaM parizATasyeti, kathaM sarvasaGghAtasya jaghanyAntarakAlastrisamaya hInaM kSullakabhavagrahaNaM ?, ucyate, yadA kazcidekendriyAdijavo mRtaH san samayadvayaM vigrahe kRtvA kSullakabhavagrahaNA yuSkeSu pRthivyAdiSUtpannaH tRtIyasamaye audArikasya saGghAtaM kRtavAn tadA audArikazarIramadhikRtya saGghAtasya trisamayanyUna kSullaka bhavagrahaNapramANo jaghanyo'ntarakAlaH, uktaM ca- "saMghAyaMtarakAlo jahannao khuDDagaM tisamaUNaM / do viggami samayA taio saMghAyaNAsamao // 1 // tehUNaM khuDDagabhavaM dhariDaM parabhavamaviggaheNeva / gaMtUNa paDhamasamaye saMghAtayato Inelibrary.org Page #238 -------------------------------------------------------------------------- ________________ zrIAva0 malayagi0 vRttau sUtrasparzikA // 561 // Jain Education Int sa vinnao // 2 // kathaM punaH sarvaparizATasya sarvaparizATasyAntaraparimANaM jaghanyaM paripUrNa kSullakabhavagrahaNaM ?, ucyateihAnantarAtItabhavacaramasamaye kazcidaudArikazarIrI sarvaparizATaM kRtvA vanaspatiSvAgatya sarvajaghanya kSullakabhavagrahaNAyuSkamanupAlaya paryante sarvaparizATaM karoti tataH paripUrNa kSullakabhavagrahaNamantaraM bhavati, ihAnantarAtItabhavacaramasamaye sarvapari - zAravivakSA vyavahAranaya matApekSayA, kSullakabhavagrahaNamanupAlaya paryante parabhavaprathamasamaye sarvaparizATo nizcayanayamatApekSayA, tato na kazciddoSaH, anyathA kSullakabhavagrahaNaprathama samayasya pUrvabhavazAdenAviruddhatvAt samayahInaM kSullakabhavagrahaNaM jaghanyaM parizATAntaraM syAt, tathA sarvabandhasya sarvasaGghAtarUpa ukRtSTo'ntarakAlaH pUrvakoTI tathA samayaH, tathA udadhizva - sAgaropamANi ca trayastriMzat, tathAhi - kazcit pUrvabhavAdavigraheNa manuSyabhave samAgatya prathamasamaye saGghAtaM kRtvA pUrvakoTipramANAyuSkaM paripAlyAnuttarasureSUtpannaH, tatra trayastriMzatsAgaropamANi utkRSTamAyuSkamanubhUya tatazyutvA samayadvayaM vigrahe vidhAya tRtIye | samaye audArikazarIrasya saGghAtaM karoti, iha vigrahaprasaktasamayadvayamadhyAdekaH prAktanapUrvakoDhyAM prakSipyate, tatra trayastriMzatsAgaropamANi samayAdhikapUrvakoTyadhikAnyutkRSTamAdArikazarIrasaGghAtAntaraM labhyate iti, tathA coktam- "ukko tettIsaM samayAhiya pubako DisahiyAI / so sAgarovamAI aviggaheNeva saMghAyaM // 1 // kAUNa puvakoDiM dhariDaM surajeTThamAuyaM tatto / bhottRNa ihaM taie samaye saMghAtayaMtassa ||2||" sarvaparizATasya utkRSTo'ntarakAla eSa eva samayahInaH, kimuktaM bhavati ? - paripUrNAni trayastriMzatsAgaropamANi sampUrNA ca pUrvakoTI, tathAhi - kazcit saMyatamanuSyaH svabhavacaramasamaye audArikapUrvaparizATaM kRtvA'nuttareSu trayastriMzatsAgaropamANyativAhya punarmanuSyeSvaudArikasarvasaGghAtaM kRtvA pUrvakoTyante parabhavaprathamasamaye saMghAtAdikaraNAna // 561 // elibrary.org Page #239 -------------------------------------------------------------------------- ________________ audArikasarvaparizATaM karoti, ihApi saMyatamanuSyabhavacaramasamaye sarvaparizATavivakSA vyavahAranayamatAzrayaNAt, parabhavapra| thamasamaye nizcayanayamatApekSayA, tato yathoktamantaraparimANaM bhavati, uktaM ca- "khuDDAgabhavaggahaNaM jahannamukosayaM ca tettIsaM / taM sAgarovamAI saMpunnA pubakoDI ya // 1 // " anyathA samayantrayahIna strayastriMzatsAgaropama pUrvakoTipramANatA'vaseyA, yAva| devaM vyAravyAnurodhena vyAkhyA kRtA, tattvataH punarevaM vyAkhyA- 'tisamayahINaM khuDDuM hoi bhavaM savabaMdhasADANaM / ' sarvabandhasya sarvazAdasya ca yathAkramaM jaghanyo'ntarakAlaH kSullakabhavagrahaNaM 'trisamayahIna' miti tribhiH- arthAt samayaiH samayena ca hInaM trisamayahInaM kSullakabhavagrahaNaM sarvasaGghAtasya jaghanyo'ntarakAlaH, samayahInaM sarvaparizATasyeti bhAvaH, 'ukkose' tyAdi, sarvasasaGghAtasyotkRSTo'ntarakAlaH pUrvakoTI samaya udadhayazca sAgaropamANi trayastriMzat, sarvaparizATasyotkRSTo'ntarakAlaH pUrvakoTI samayena hInA udadhayaH samayodadhayaH, guDadhAnA ityAdAviva madhyapadalopI samAsaH, samayena hInAni sAgaropamANi trayastriMzad bhAvanA sarvA'pi prAguktaiva draSTavyA / samprati saGghAtaparizATAntaramubhayarUpamapi abhidhitsurAha aMtaramegaM samayaM jahannamorAlagahaNasADassa / satisamayA ukkosaM tittIsaM sAgarA huMti // 166 // (bhA.) 'antaraM ' antarAlaM jaghanyaM sarvastokaM ekaM samayamaudArikasya 'grahaNazATasya' grahaNaM ca zATazca grahaNazATaM tasya, saGghAtaparizATasyetyarthaH tathAhi yadA audArikazarIrI AyuHparyantaM yAvat saGghAtaparizATobhayaM kRtvA'gretanabhave'vigraheNotpadyaudArikasyaiva saGghAtaM kRtvA punarapi tadubhayamArabhate tadA ekasamayo jaghanyamubhayAntaramiti, utkRSTamantaraM trayastriMzatsAgaropamANi satrisamayAni, tathAhi-yathA kazcit manuSyAdiH svabhavacaramasamaye saGghAtaparizATobhayaM kRtvA'nuttara sureSvaprati Jain Educationational Jainelibrary.org Page #240 -------------------------------------------------------------------------- ________________ saMghAtAdikaraNAni vi devAdisu tettIsamihAgayata kriyamadhikRtyocyate, tatreyaM gaamaatto||167|| (bhA.) zrIAva0 taSThAne vA trayastriMzatsAgaropamANyanubhUya punarapi samayadvayaM vigraheNa gamayitvA tRtIyasamaye audArikasya zarIrasya salAtamAmalayagi dAya tadanantaramubhayamArabhate, tatra tAvad dvau vigrahasamayAvekazca saGghAtasamayo devAdibhavasambadhIni trayastriMzata sAgaropavRttau sUtra mANIti yathoktapramANamatkRSTamubhayAntaramiti, uktaM ca-"ubhayaMtaraM jahannaM samao nibiggaheNa saMghAte / paramaM satisamayAI sparzikA tettIsaM uyahinAmAiM // 1 // aNubhaviuM devAdisu tettIsamihAgayassa taiyaMmi / samae saMghAtayato neyAI samayakusalehiM // 2 // " uktA audArikamadhikRtya sarvasaGghAtAdivaktavyatA, sAmprataM vaikriyamadhikRtyocyate, tatreyaM gaathaa||562 // veubiyasaMghAo jahanna samao u dusmyukkoso|saaddo puNa samayaM cia viuvaNAe vinnihittttho||167|| (bhA.) | vaikriyasya saMghAtaH-sarvasaGghAtakAlo 'jaghanyaH' sarvastoka ekasamaya eva, tuzabdasyaivekArArthatvenAvadhAryamANatvAt , ayaM caudArikazarIriNAM vaikriyalabdhimatAM vikurvaNArambhe devanArakANAM ca tatprathamatayA zarIragrahaNe'vasAtavyaH, uktaM ca| "veubiyasaMghAto, samao so puNa viuvnnaadiie| orAliyANamahavA, devAINAdigaNaMmi // 1 // " tathA dvisamayodvisamayamAna utkRSTo, vaikriyasaGghAta iti vartate, kAlatazceti gamyate, sa punaryadA audArikazarIrI vaikriyalabdhimAn vikuvaNArambhasamaya eva vaikriyasaGghAtaM samayena kRtvA svAyuHkSayAt mRto dvitIyasamaye vigrahAbhAvena RjuzreNyA surepUtpadyamAnaH vaikriya saGghAtayati tadA'vasAtavyaH, Aha ca-"ukkosA samayadugaMjo samayaviuvi mao biie| samaye suresu vaJcaI niviggahato tayaM tassa // 1 // " zATaH punarjaghanyata utkarSatazca samayameva kAlato 'vikurvaNAyAM vaikriyazarIraviSayo nirdissttstiirthkrgnndhraiH|| adhunA saGghAtaparikSATakAlamAnamamighirasurAha labdhimatAM vikuNA orAliyANamahavA, punaryadA audArikavana RjuzreNyA sureSatvAnavi AOSUUSASHISHISUS // 56 // Jain Education on For Private Personal use only M hinelibrary.org Page #241 -------------------------------------------------------------------------- ________________ saMghADaNaparisADo jahannao ikkasamaiyo hoi / ukkosaM tittIsaM sAgaranAmA u samaUNA // 168 // (bhA.) vaikriyasya saGghAtasammizraH parizATaH saGghAtaparizATaH ubhayarUpaH kAlataH khalu jaghanya ekasAmayiko bhavati, tathAhiyadA kenacidaudArikazarIriNA uttaravaikriyamArabdhaM, sa ca tatra prathamasamaye saGghAtaM dvitIyasamaye tu saGghAtaparizATobhayaM kRtvA | miyate tadA tasyaikasAmayikaH vaikriyasya saGghAtaparizATa iti, utkRSTastrayastriMzat 'sAgaranAmAni' sAgaropamANi samayonAni, tAni cAnuttareSvapratiSThAne vA saGghAtasamayahInAnyavasAtavyAni, uktaM ca-"ubhayaM jahanna samao so puNa dusamayaviubiamayassa / paramayarAiM saMghAtasamayahINAI tettIsaM // 1 // " idAnIM vaikriyamevAdhikRtya saGghAtAdyantaramabhidhitsurAha| sabaggahobhayANaM sADassa ya ataraM viubassa / samayo antamuhattaM ukkosaM rukkhkaaliiaN||169|| (bhA.) 18 vaikriyasya 'sarvagrahobhayayoH' sAtasaMghAtaparizATayoH zATasya ca jaghanyamantaraM-virahakAlo yathAkrama samayaM antamuhUrta ca, kimuktaM bhavati ?-sAtasya saGghAtaparizATasya ca samayaH, zATasyAntarmuhUrta ca, saGghAtasyAntaramevaM-audArikazarIriNaH samayamekamuttaravaikriyaM kRtvA mRtasya dvitIyasamaye vigraheNa-vigrahataH tathA tRtIyasamaye devaloke samutpadya vaikriyasaGghAtaM kurvato veditavyaM, atra hi prAktanavaikriyasarvasaMghAtasya agretanottaravaikriyasaGghAtasya ca vigrahasamayo'ntaramiti, athavA audArikazarIriNaH samayadvayamuttaravaikriyaM kRtvA tRtIyasamaye mRtasya nirvigraheNa devaloke samutpannasya tasminneva ca tRtIye samaye vaikriyasanAtaM kurvato jJAtavyaM, atra hyekaH samayaH saGghAtaparizATayorantaramiti, uktaM ca-"saMghAyaMtarasamao samayaviuviyamayassa taiyaMmi / so divi saMghAtayato taie va mayassa taiyaMmi // 1 // " saGghAtaparizATobhayasya jdh-p| Jain Education For Private & Personel Use Only 19 nelibrary.org Page #242 -------------------------------------------------------------------------- ________________ zrIAva0 malayagi0 vRttau sUtrasparzikA // 563 // Jain Education nyenAntaramekasAmayikaM, ya audArikazarIrI vaikriyalabdhimAn upakalpitavaikriyazarIraH paripUrNaM tiryaGmanuSyavaikriyazarIrasthitikAlaM yAvat saGghAtaparizATau vidhAya mRto'vigraheNa deveSu samutpadya prathamasamaye vaikriyazarIrasaGghAtaH dvitIyAdisamayeSu tu saGghAtaparizATau tasyAvApyete, uktaM ca- "ubhayassavi ciraviudhiyamatassa devesa'viggahamayassa / aMtaramego samayo nAyabo samayakusalehiM // 1 // " iha 'ciraviubiyamayasse' ti yaduktaM tat saGghAtaparizATo bhaya vyaktI karaNArthaM, anyathA tRtIye'pi samaye mRtasya yathoktamantaramavApyate iti / zATasya jaghanyamantarmuhUrtta yadA kazcidaudArikazarIrI vaikriyalabdhimAn kacit prayojane vaikriyazarIraM kRtvA siddhakAryaH paryante tasya sarvazATaM vidhAya punaraudArikazarIramAzrayati, tatra cAntarmuhUrtte sthitvA punarapyutpannaprayojano vaikriyaM karoti, tatra cAntarmuhUrtta sthitvA punarapyaudArikamAgacchan vaikriyasya zATaM karoti, tadA vaikriyasya zATasya zATasya cAntaramaudArikazarIravaikriyazarIragatamantarmuhUrttadvayaM bhavati, tacca dvayamapi bRhattaramekamevAntamuhUrtta vivakSitamato jaghanyamantarmuhUrtta pramANamuktamiti, trayANAmapi cotkRSTaM 'vRkSakAlikaM' vRkSakAlenAnantena nirvRttaM vRkSakAlikaM- anantotsarpiNyavasappiNImAnaM, tathAhi yadA kazcit jIvo vaikriyazarIrasya saGghAtAditrayaM kRtvA vanaspatiSUtpadyate tatra cAnantakAlamativAhya tata udvRttaH punarapi vaikriyazarIramAsAdya saGghAtAditrayaM karoti tadA saGghAtaparizATatadubhayarUpasya trayasyApyanantotsarpiNyava sarpiNIrUpo vanaspatikAlo'ntare bhavatIti // uktA vaikriyazarIramadhikRtya saGghAtAdivaktavyatA, sAmpratamAhArakamadhikRtya tAM pratipAdayannAha AhAre saMghAo parisADo a samayaM samaM hoi / ubhayaM jahannamukosayaM ca aMtomuhuttaM tu // 170 // (bhA.) saMghAtAdikaraNAni // 563 // ainelibrary.org Page #243 -------------------------------------------------------------------------- ________________ | 'bandhanamAbhayANaM jahannamantAmulakAtAyantaramabhidhAtukAmasthAyitvAt tasya, utkRSTa tkRSTasyApyetAvaparityAgAnantaramantaya sajhAtazATau, amINa abaddhaM puggalaparikSa GRASROROGARIAGE 'AhAraka' ityAhArakazarIre 'saGghAtaH' prAthamiko grahaH 'parizATazca paryante mokSazca kAlataH 'samayaM kAlavizeSamekamadhikRtya samaM bhavati, kriyAvizeSaNametat , kAlo'pi samayamekaM saGghAto'pi samayamekamityarthaH, ubhayaM-saGghAtaparizATobhayaM gRhyate, tat jaghanyata utkarSatazcAntarmuhUrta bhavati, antarmuhUrttakAlAvasthAyitvAt tasya, ukRSTAntarmuhUrttAt jaghanyaM laghutaraM veditavyaM // sAmpratamAhArakamevAdhikRtya saGghAtAdyantaramabhidhAtukAma Aha| baMdhaNasADubhayANaM jahannamantomuhuttamantaraNaM / ukkoseNa avaddhaM puggalapariaha desUNaM // 171 // (bhA.) | | 'bandhana'saGghAtaH, zATaH-zATa eva, ubhayaM saGghAtazATau, amISAM bandhanazATobhayAnAM jaghanyaM-sarvastokamantaraNaM-virahakAlo'ntarmuhUrta, sakRtparityAgAnantaramantarmuhUrtenaiva tadArambhAt , utkarSeNArddhapudgalaparAvartoM dezono'ntaraM, samyagdRSTikAlasyotkRSTasyApyetAvatparimANatvAt , etacca yazcaturdazapUrvadhara AhArakazarIraM kRtvA pramAdAt pratipatito vanaspatyAdiSu yathoktaM kAlaM sthitvA punarapi caturdazapUrvadharatvamavApyAhArakazarIraM karoti tadapekSayA draSTavyaM // uktA AhArakazarIrama|dhikRtya saGghAtAdivaktavyatA, samprati taijasakAmaNe adhikRtyAhateyAkammANaM puNa saMtANA'NAiona sNghaao| bhavANa hunja sADo selesIcarimasamayammi // 172 // (bhA.) taijasakArmaNayoH punaddhayoH zarIrayoH santAnAnAditaH kAraNAt na saGghAto-na tatprathamatayA grahaNaM, prAgeva siddhiprasaGgAt, bhavyAnAM tu keSAJcit zATaH, kadetyata Aha-zailezIcaramasamaye, sa caikasAmayika eva // ubhayaM aNAinihaNaM saMtaM bhavANa hunja kesiMci / aMtaramaNAibhAvA acaMta'viogao nesiM // 173 // (bhA.) / RECERGRESTR-SCRESCRECRACHAR G Jain Education For Private Personel Use Only Painelibrary.org Page #244 -------------------------------------------------------------------------- ________________ zrIAva 0 malayagi0 vRttau sUtrasparzikA // 564 // Jain Education A 'ubhayaM' saGghAtaparizATanalakSaNaM pravAhamaGgIkRtya sAmAnyena 'anAyanidhanaM' anAdyaparyavasitaM keSAMcit punarbhavyAnAmubhayaM 'sAntaM' saparyavasAnaM, natu sarveSAM tathA antaramanAdibhAvAdatyantAviyogatazca nAnayoriti // athavedamanyat jIvaprayoganivarttitaM caturvidhaM karaNaM, tathA vAha ahavA saMghAo sADaNaM ca ubhayaM taho bhayaniseho / paDa-saMkha-sagaDa - thUNA jIvapaoge jahAsaMkhaM // 174 // (bhA.) athavAzabdaH prakArAntarapradarzanArthaH, 'saGghAta' iti saGghAtakaraNaM zAtanaM ca-zAtanakaraNaM ca ubhayaM- saMghAtazAtanakaraNaM ca ubhayaniSedhaH - saGghAtaparizATazUnyaM, amISAmevodAharaNAnyupadarzayati- paTaH zaGkhaH zakaTaM sthUNA 'jIvapayoge' iti jIvaprayogakaraNe tatkAyavyApAramAzritya yathAsaGkhyametAnyudAharaNAnyavaseyAni, tathAhi - paTastaMtusaGghAtAtmakatvAt saGghAtakaraNaM, zaGkhatvekAntazATakaraNAt zATakaraNaM, zakaTaM takSaNakIlikAdiyogAt tadubhayakaraNaM, sthUNA punarUrdhvatiryakkaraNayogAt saGghAtazATavirahAdubhayazUnyamiti / uktaM jIvaprayogakaraNaM, Aha- nanu 'jaM jaM nijjIvANaM kIrai jIvappayogato taM ta' mityAdinA'syAjIvakaraNataiva yuktiyukteti, tadapyayuktaM, abhiprAyAparijJAnAt, iha cAdAvevAthavAzabdaprayogaH prakArAntaramAtradarzanArtha ityuktaM, tato'tra vyutpattibhedamAtramAzrIyate, jIvaprayogeNa karaNaM jIvaprayogakaraNaM, jyAyAMzcAyamanvarthaH ityalaM prasaGgena / uktaM dravyakaraNaM / samprati kSetrakaraNasyAvasaraH, tatreyaM niyuktigAthAvittassa natthi karaNaM AgAsaM jaM akittimo bhAvo / vaMjaNapariAvannaM tahAvi puNa ucchukaraNAI // 1030 // iha kSetrasya nAsti karaNaM - kriyamANatA, yasmAt kSetraM khalvAkAzaM, AkAzaM cAkRtrimo bhAvaH - akRtakaH padArthaH, akRta saMghAtAdikaraNa // 564 // ainelibrary.org Page #245 -------------------------------------------------------------------------- ________________ PRESEASCARRIGACASSACROR kasya ca sato nityatvAt karaNatvAnupapattiH, Aha-yadyevaM kimiti niyuktikAreNa nikSepagAthAyAmupanyastaM ?, ucyate-'vaMjaNetyAdi, iha vyaJjanazabdena kSetrAbhivyaJjakatvAt pudgalA gRhyante, paryAyaM kathaJcit prAgavasthAparityAgenAvasthAntarApattiM, vyaJjanayogataH paryAyo vyaJjanaparyAyaH tamApannaM sat tathApi kSetrakaraNamucyate, iyamatra bhAvanA-yadyapi nAma kSetramakRtrimatvAt karaNAyogi tathApi ghaTapaTAdisaMyogato ye tattadavagAhyamAnatAlakSaNAH paryAyAsteSAM karaNopapattitaH kSetrasyApi karaNopapattiH, paryAyaparyAyavatoH kathaJcidabhedAditi, upacArato vA kSetrasya karaNaM, tathA cAha-'ikSukaraNAdi' ikSukSetrakaraNamityAdi, tathA ca loke vaktAraH-ikSukSetraM mayA kRtaM zAlikSetraM mayA kRtamityAdi, AdizabdAdeva kSetre puNyAdau karaNaM kSetrakaraNaM kSetre prarUpyamANaM karaNaM kSetrakaraNamityAdiparigrahaH // uktaM kSetrakaraNaM, adhunA kAlakaraNaM vaktavyaM, tatreyaM gAthAkAle'vi natthi karaNaM tahAvi puNa vaMjaNappamANeNaM / bavabAlavAikaraNehiM NegahA hoi vvhaaro||1031|| kalanaM kAlaH kalAsamUho vA kAlaH tasmin kAle'pi, na kevalaM kSetrasyetyapizabdArthaH, nAsti karaNaM-kRtiH, tasya vartanAdirUpatvAt , vartanAdInAM ca svayameva bhAvAt , Aha-yadyevaM kimiti niyuktikRtopanyastaM ?, ucyate, tathApi vyaJjanapramANena bhavatIti zeSaH, iha vyaJjanazabdena vivakSayA vartanAdyabhivyaJjakatvAt dravyANi parigRhyante, tatpramANena tannItyA tadbalena, tathAhi-vartanAdayastadvatAM kathaJcidabhinnA eva, tatazca tatkaraNe teSAmapi karaNameveti, yadivA samayAdikAlApekSayA'pi vyavahAranayAdasti karaNaM, tathA cAha-vavavAlavAdikaraNairanekadhA bhavati vyavahAraH, uktaM ca-"vavaM ca bAlavaM ceva, kolavaM thIviloyaNaM / galAdi vaNiyaM ceva, viTThI havai sattamI ||1||"etaani sapta karaNAni calAnivartante, catvAri tu zakuniprabhRtIni A.sU.95 Cir Jain Educationlimit ( Nainelibrary.org Page #246 -------------------------------------------------------------------------- ________________ kSetrakAla zrIAva0 malayagi0 vRttau sUtrasparzikA SESSOS karaNe // 565 // sthirANi karaNAni, uktaM ca-"sauNi cauppaya nAgaM kiMsugdhaM ca karaNaM thiraM cauhA / bahulacauddasirattiM sauNI sesaM tiyaM kmso||1||" eSA'trottarArddhabhAvanA-kRSNacaturdazIrAtrau zakuniH amAdine catuSpadaM amArAtrau nAgakaraNaM, pratipaddivA kiMstughnaM, tadanantaraM rajanIdineSu bavAdIni karaNAni, teSAM ca parijJAnopAyo'yaM-"pakkhatihao duguNiyA durUvahINA ya sukkapakkhaMmi / sattahie devasiyaM taM ciya rUvAhiyaM rattiM // 1 // " asyA akSaragamanikA-kRSNasya zuklasya vA prastutapakSasya atikAntA yAstithayaH tA dviguNIkriyante, tata AgatarAzeH saptabhibhAMgo hiyate, evaM kRte yatkaraNamAgacchati tatprastutatithau kRSNapakSe daivasikaM vijJeyaM, rUpAdhikaM tu tadeva rAtrau, tathAhi-kRSNadazamyAM dviguNitAyAM viMzatirbhavati, tataH saptabhirbhAge hate SaT zeSA jAtAH, AgataM SaSThaM vaNijAbhidhAnaM daivasikaM karaNaM, rUpe tvatra prakSipte rAtrigataM viSTyabhidhAnaM saptamaM karaNaM labhyate, evamanyatrApi kRSNapakSe, zuklapakSe vizeSamAha-'durUvahINA ya sukkapakkhammitti zuklapakSe dviguNatithirAzedrI pAtyete tato devasikaM karaNamAgacchati, tadeva rUpAdhikaM rAtrI, sUtre dvitIyA saptamyarthe prAkRtatvAt , prAkRte hi vibhaktInAM vyatyayo bhavati, yadAha pANiniH svaprAkRtalakSaNe-'vyatyayo'pyAsA'miti, rAtrigataM karaNaM bhavatItyarthaH, yathA zuklacaturthyAM dviguNitAyAM aSTau bhavanti, tebhyo dvau pAtyete, jAtAH SaT, saptabhizca bhAgo na pUryate, tata AgataM SaSThaM daivasikaM vaNijAbhi-| dhAnaM karaNaM, rUpe tu prakSipte saptamaM viSTyabhidhAnaM rAtrigataM karaNaM, evamanyatrApi zuklapakSe bhAvanIyaM, iha lokaprasiddhaH karaNAnayanopAyo'pi vidyate 'tihi duguNI ekvihiM uNI sattahiM haraNaM sesaM karaNa'miti, ayamapi yuktaH, kevalamiha | mAsatithayo dviguNitavyAH, yaccehAgacchati tadrAtrigataM karaNaM, rUpe tu pAtite divasagatamiti, evaM ca karaNadvayenApi zukla ASICS GROS JainEducation international For Private & Personel Use Only Page #247 -------------------------------------------------------------------------- ________________ ACAREERASACROSAROO pakSe pratipadi nizi vavakaraNaM, dvitIyAyAM divase bAlavaM, rAtrI kaulavaM, tRtIyAyAH divase strIvilocanaM nizi garAdi catu. yA divase vaNija nizi viSTirityevamAdi svayaM bhAvanIyaM, uktaMca-"kiNhanisi taiadasamIsattamicAuddasIsu aha vitttthii| sukkacautthikkArasinisi aTThami puNNimAi divA // 1 // suddhassa paDivainisi paMcamidiNi aTThamIi rAimmi / divasassa vArasI puNNimAi rattiM bavaM hoi // 2 // bahulassa cautthIe divA ya taha sattamIa rAimmi / ikkArasIi u divA bavakaraNaM hoi nAyavaM // 3 // " ityAdi, alaM prasaGgena // uktaM kAlakaraNaM, adhunA bhAvakaraNamabhidhIyate-tatra bhAvaH-paryAyaH tasya jIvAjIvopAdhibhedatvAt tatkaraNamapyoghato dvividhameva, tathA cAhajIvamajIve bhAve ajIvakaraNaM tu tattha vaNNAI / jIvakaraNaM tu duvihaM suakaraNaM no asuakaraNaM // 1032 // iha alAkSaNiko makAraHprAkRtatvAt , bhAve-bhAvaviSayaM karaNaM dvividhaM, tadyathA-jIve ajIve ca, tatrAlpavaktavyatvAdajIvabhAvakaraNamevAdAvupadarzayati-ajIvakaraNaM tuzabdasya vizeSaNArthatvAt ajIvabhAvakaraNaM parigRhyate, tatra-tayormadhye varNAdi, kimuktaM bhavati ?-yadiha paraprayogamantareNAbhrAdernAnAvarNAntaragamanaM, AdizabdAt gandhAdiparigrahaH, etatsarvamajIvabhAvakaraNaM, nanu ca dravyakaraNamapi vizrasAviSayamevaMprakAramevoktaM tataH ko'tra bhAvakaraNe vizeSaH?, ucyate, iha bhAvAdhikArAt paryAyaprAdhAnyamAzrIyate, tatra tu dravyaprAdhAnyamityadoSaH, jIvakaraNaM tu jIvabhAvakaraNAdi ca jIvabhAvatvAt dvividhaM zrutabhAvakaraNaM nozrutabhAvakaraNaM ca-guNakaraNAdi, cazabdasya ca vyavahitaH sambandhaH // samprati jIvabhAvakaraNenA|dhikAra iti, tadeva yathoddiSTaM tathaiva ca bhedataH pratipipAdayiSurAha ARRORCRACHEREGAR C RENCE Jan Education For Private Personel Use Only Page #248 -------------------------------------------------------------------------- ________________ zrIAva. baddhamabaddhaM tu suaM baddhaM tu duvAlasaMga nidiI / tavivarIamabaddhaM nisIhamanisIha baddhaM tu // 1033 // jIvabhAva malayagi0 / zrutaM dvividha-dviprakAra, tadyathA-baddhamabaddhaM ca, tuzabdo vizeSaNArthaH, sa ca laukikalokottarabhedabhinnatAM zrutasya | karaNa vRttau sUtra- | vizinaSTi, laukikaM lokottaraM ca zrutaM pratyekaM baddhamabaddhaM ca, tatra padyagadyabandhanAdbaddha zAstravat , tathA cAha-baddhaM tu dvAdasparzikA zAGgam-AcArAdigaNipiTakaM nirdiSTaM, tuzabdasya vizeSaNArthatvAt lokottaramidaM, laukikaM tu bhAratAdi vijJeyaM tadviparI tamavaddhaM, lokalokottarabhedamevAvaseyaM, 'nisIhamanisIhabaddhaM' iti, baddhaM zrutaM dvividhaM, tadyathA-nizIthamanizIthaM ca, tush||566|| bdo'trApi laukikalokottarabhedabhinnatAkhyApanArthaH, tatra rahasipAThAt rahasyupadezAcca nizIthamucyate, prakAzapAThAtprakAzo padezAccAnizIthamiti // sAmpratamanizIthanizIthayoreva svarUpapratipAdanArthamAhaSH bhUe'pariNai vigae saddakaraNaM taheva na nisIhaM / pacchannaM tu nisIhaM nisIhanAmaM jaha'jjhayaNaM // 1034 // hai bhUtaM-utpannaM apariNataM-nityaM vigataM-vinaSTaM bhUtApariNatavigataM, samAhAratvAdekavacanaM, kimuktaM bhavati ?-'uppaNNei vATU vigamei vA dhuvei vA' ityAdi, kiMviziSTamityAha-zabdakaraNaM-zabdaH kriyate yasmin tat zabdakaraNaM, uktaM ca-"ottI saddakkaraNaM pagAsapADhaM ca saraviseso vA" / na nizIthaM bhavati, iyamatra bhAvanA-yat utpAdAdyarthapratipAdakaM tathA mahatA'pi dAzabdena pratipAdyaM tat prakAzapAThAt prakAzopadezAcAnizIthamiti, pracchannaM tanizIthaM, rahasi pAThAt rahasyupadezAcca, yathA // 566 // nizIthanAmakamadhyayanamiti, athavA nizIthaM guptAmucyate, yathA agrAyaNIye vIryapUrve astinAstipravAde ca pAThaH, 'jatthego dIvAyaNo bhuMjai tattha dIvAyaNasayaM bhuMjai, jattha dIvAyaNasayaM bhuMjai tatthego dIvAyaNo bhuMjaI' tathA 'jatthego CAKACARRANSCORROCK * SESSANSSIER na nizIthaM bhavA , pracchannaM tannizA astinAstipravAsa jatthego Jain Education in For Private Personal use only telibrary.org Page #249 -------------------------------------------------------------------------- ________________ tasmin samaye advitIyA ma svayambhUramaNajaladhimatsyapAlana, atra vRddhasampradAyaH siddhA dIvAyaNo hammai tattha dIvAyaNANaM sayaM hammai, jattha dIvAyaNasayaM hammai tatthego dIvAyaNo hammaI" tathA cAmumevArthamabhidhAtukAma AhaaggeaNIammi jahA dIvAyaNu jattha egu tattha sayaM / jattha sayaM tatthego hammai vA bhuMjaI vAvi // 1035 // akSaragamanikA tu pratItA, idamAlApakadvayamapi sampradAyAdapratItArthamiti guptArthatvAnnizIthamiti // evaM baddhamabaddhaM AesANaM bhavaMti pNcsyaa| jaha egA marudevI acaMtaM thAyarA siddhA // 1036 // evamanantaroktaprakAraM sarva lokottarazrutaM, laukikaM tvAraNyakAdiSu draSTavyaM, abaddhaM punarAdezAnAM bhavaMti paJca zatAni, | kiMbhUtAnItyata Aha-yathaikA-tasmin samaye advitIyA marudevI RSabhajananI atyantasthAvarA-anAdivanaspatirAzeruddhRttA siddhA-niSThitAtho saJjAtA, upalakSaNametat , anyeSAmapi svayambhUramaNajaladhimatsyapadmapatrANAM valayavyatiriktasakalasaMsthAnasambhavAdInAmiti, laukikamapyanibaddhaM veditavyaM aDika pratyaDDikAdi, granthAnibaddhattvAt , atra vRddhasampradAyaH-Arahae pavayaNe paMca AdesasayANi aNivaddhANi, tatthegaM marudevA, nahi aMge uvaMge vA pADho asthi jahA accaMtathAvarA hoUNa siddhA iti, biiyaM sayaMbhuramaNasamude macchANaM paumapattANa ya savasaMThANANi saMti valayasaMThANaM monuM, taiyaM viNhussa sAiregajoyaNa18sayasahassaviuvaNaM, cautthaM karaDaukuraDA dosadvieruvajjhAyA kuNAlanayarIe niddhamaNamUle vasahI varisAyAle devayANu kaMpaNaM, na varisai nagaraparisare, aNNattha sabattha varisai, loko ahaNNo, nimittiyaM, eesiM guNe(hi)na varisai, tato nAgaragehiM tesiM nicchubhaNaM kareumADhattaM, te pucchaMti-kIsa nicchubhaha ?, logA bhaNaMti-jAva tubbhe ettha nagare tAva na varisai, RRCRARKESARIAGRACKS vADakAdi, granthAna asthi jahA bassa sAI Jan Education For Private Personel Use Only Page #250 -------------------------------------------------------------------------- ________________ abaddhe AdezAH zrIAva0 to gacchaha, karaDeNa rusieNaM bhaNiyaM-parisa deva ! kulANAe, ukkuruDeNaM bhaNiyaM-dasa divasANi paMca ca, puNaravi karaDeNa malayagi bhaNiyaM-muTTimettAhiM dhArAhiM, ukkuruDeNa bhaNiyaM-jahA rattiM tahA divA, evaM vottUNa avakaMtAo, kuNAlAvi pannarasadivasaavRttau sUtra- NubaMdhavarisaNeNaM sajaNavayA jaleNaM akaMtA, tato te taie varise sAkee nagare do'vi kAlaM kAUNa ahesattamAe puDhavIe sparzikA kAle nagare vAvIsasAgarovamaThiiyA neraiyA saMvuttA, kuNAlanagarIviNAsakAlAto terasame varise vIrassa kevaluppattI, eyaM aNibaddhaM, evamAdi paMcAdesasayANi abaddhANi, evaM loiyaM abaddhakaraNaM battIsaM aDDiyAto solasa karaNANi, logatApavAe paMcaTThANANi, taMjahA-AlIDhaM paJcAlIDhaM vaisAhaM maMDalaM samapAdaM, tattha AlIDhaM nAma dAhiNaM pAyaM aggatohuttaM kAuNaM vAmapAyaM pacchatohuttaM usAreuM aMtarA doNhavi pAdANaM paMcapAe, paccAlIDhaM vAmapAyaM aggatohuttaM kAUNaM dAhiNapAyaM pacchatohuttaM UsArei, etthavi aMtarA doNhavi pAyANaM paMca payA, vaisAhaM paNhIto abhiuraTuMtIo samaseDhIe karei, aggimatalA bAhirahuttA, maMDalaM nAma dovi pAe dAhiNavAmahuttA UNNo (doNha) antarA cattAri payA, samapAyaM nAma | do'vi pAde samaM niraMtaraM Thavei, eyANi paMca ThANANi loyappavAde, sayaNakaraNaM cha8 ThANamityalaM vistareNa / uktaM zrutakaraNaM, adhunA nozrutakaraNamabhidhitsurAhanosuakaraNaM duvihaM, guNakaraNaM tahaya jhuMjaNAkaraNaM / guNakaraNaM puNa duvihaM, tavakaraNe saMjame ya tahA // 1037 // / zrutakaraNaM na bhavatIti nozrutakaraNaM, 'amAnonAH pratiSedhavAcakA' iti vacanAt , 'dvividhaM dviprakAraM, tadyathA-'guNakaraNaM' guNAnAM karaNaM, guNAnAM kRtirityarthaH, tatheti nirdeze, caH samuccaye, vyavahitazcAsya prayogaH, yojanAkaraNaM ca manaH SAUSASEASESSAGES // 567 // in Educate Toga For Private & Personel Use Only Mainelibrary.org Page #251 -------------------------------------------------------------------------- ________________ prabhRtInAM vyApArakaraNamiti bhAvaH, guNakaraNaM punardividhaM-dviprakAra, kathamityAha-'tapaHkaraNaM' tapasaH-anazanAderbAhyAbhyantarabhedabhinnasya karaNaM-kRtistapaHkaraNaM, saMyame ca-saMyamaviSayaM cAzravaviramaNAdi karaNa miti bhaavH|| sAmprataM yoja|nAkaraNaM vyAciravyAsurAhamuMjaNakaraNaM tivihaM maNa-vaya-kAe ya maNasi sacAi / saTTANi tesi bheo cau cauhA sattahA ceva // 1038 // yojanAkaraNaM trividhaM, tadyathA-'manovAkAye'manovAkAyaviSayaM, manoviSayaM vAgviSayaM kAyaviSayaM cetyrthH| tatra manasi satyAdi yojanAkaraNaM, tadyathA-satyamanoyojanAkaraNamasatyamanoyojanAkaraNaM satyamRSAmanoyojanAkaraNaM asatyamRSAmanoyojanAkaraNamiti, svasthAne pratyekaM manovAkAyalakSaNe teSAM-yojanAkaraNAnAM bhedo-vibhAgo vaktavyaH, tadyathA-caturdhA caturdhA saptadhA ceti, ayamatra bhAvArtha:-caturbhedaM satyamanoyojanAkaraNAdi darzitaM, evaM vAgyojanAkaraNamapi satyavAgyojanAkaraNAdicaturbhedamavasAtavyaM, kAyayojanAkaraNaM saptabhedaM, audArikakAyayojanAkaraNaM audArikamizrakAyayojanAkaraNaM vaikriyakAyayojanAkaraNaM vaikriyamizrakAyayojanAkaraNaM AhArakakAyayojanAkaraNamAhArakamizrakAyayojanAkaraNaM kArmaNakAkAyayojanAkaraNamiti // itthaM tAvad vyAvarNitaM yathoddiSTaM karaNaM, adhunA yenAtrAdhikArastadupadarzanArthamAha bhAvasuasaddakaraNe ahigAro ittha hoi nAyavo / nosuakaraNe guNajhuMjaNe a jahasaMbhavaM hoi // 1039 / / bhAvazrutazabdakaraNe prakAzapAThe bhAvazrute ca adhikAro bhavati karttavyaH zrutasAmAyikasya, na tu cAritrasAmAyikasya, tasyAMte yathAsambhavamabhidhAnAt , bhAvazruta sAmAyikopayoga eva, zabdakaraNamapyatra tacchabda viziSTaH zrutabhAva eva viva NCREACARRANGALASAR Jain Education a l TRADhelibrary.org Page #252 -------------------------------------------------------------------------- ________________ zrIAva. INkSito, natu dravyazrutaM, tasya tattvataH zrutasAmAyike'navatArAt, nozrutakaraNe-nozrutakaraNamadhikRtya 'guNajhuMjaNe yatti hai| nozrutakamalayagi0 guNakaraNe yojanAkaraNe te yathAsaMbhavaM bhavati, adhikaraNamiti gamyate, tatra yathAsaMbhavamiti guNakaraNe cAritrasAmAyi- raNaM kRtAvRttau sUtra- kasyAvatAraH, tapaHsaMyamaguNAtmakatvAccAritrasya, yojanAkaraNe ca manoyojanAyAM vAgyojanAyAM ca satyAsatyAmRSArUpe kRtAdisparzikA INdvaye zrutasAmAyikacAritrasAmAyikayorapyavatAraH, kAyayojanAyAmapi audArikakAyayoge bhaGgika zrutasAmAyikasyApyava- vicAra: tAraH, samitiguptiparipAlane cAritrasAmAyikasyeti // samprati sAmAyikakaraNamevAvyutpannavineyavargavyutpAdanArtha saptabhira-| // 568 // hanuyogadvAraiH kRtAdibhirnirUpayati kayAkayaM 1 keNa kayaM 2 kesu a dabesu kIraI vaavi3| kAhe va kArao 4 nayao 5 karaNaM kaivihaM 6 (ca) kahaM 7 // 1040 // sAmAyikasya karaNamiti kriyAM zrutvA codaka AkSipati-etat sAmAyikaM asyAH kriyAyAH prAk kiM kRtaM sat kriyate ? AhosvidakRtaM ? kiMcAtaH ?, ubhayathA'pi doSaH, tathAhi-kRtapakSe sadbhAvAdeva karaNAnupapattiH, akRtapakSe'pi tavAMdhyeyAderiva karaNAyogaH, pUrvamekAntenAsattvAt , atra nirvacanaM kRtAkRtaM, kRtaM cAkRtaM ca kRtAkRtaM, atra nayamatabhedena // 568 // bhAvanA karttavyA 1, tathA kena kRtamiti vaktavyaM 2, tathA keSu dravyeSu iSTAdiSu kriyate 3, tathA kadA ca kArako'syA hai bhavatIti vAcyaM 4, tathA 'nayao'tti AlocanAdinayena vaktavyaM 5, tathA karaNaM 'kativihaM' katibhedamiti vAcyaM 6, tathA ARROCROSS HEROCR SAGAR Jain Education intona For Private Personal Use Only wriwgrainelorary.org Page #253 -------------------------------------------------------------------------- ________________ **SHAGASRASAA MAWAS kathaM-kena prakAreNa sAmAyika labhyate iti vaktavyamiti gAthAsaGgrepArthaH / avayavArtha tu bhASyakAra eva vakSyati, tatrAdyadvArapratipAdanArthamAhauppannANuppannaM kayAkayaM ittha jaha namukkAre / keNaMti atthao taM jiNehiM suttaM gaNaharehiM // 175 // (bhA.) kRtAkRtaM nAma utpannAnutpannamabhidhIyate, sarvameva ca vastUtpannAnutpannaM kriyate, vastuno dravyaparyAyobhayarUpatvAt , atra naigamAdinayairbhAvanA kAryA, tathA cAha-atra yathA namaskAre nayabhAvanA kRtA tathaiva kartavyeti gamyate, sA punarnamaskArAnusAreNa svayaM bhaavniiyaa| dvAram / adhunA dvitIyadvAramadhikRtyAha-keneti kena kRtamityatra nirvacanaM-'arthataH' artha-18 maGgIkRtya tat sAmAyikaM jinavaraiH, sUtraM tvaGgIkRtya gaNadharaiH kRtaM, vyavahAranayamatametat , nizcayanayamataM tu vyaktyapekSayA TU yo yatsvAmI tattenaiva, vyaktyapekSazceha tIrthakaragaNadharayorupanyAsaH pradhAnavyaktitvAd, anyathA punaruktadoSaprasaGgaH // tathA cAtroktaM bhASyakAreNa-"nanu niggame gayaM ciya keNa kayaM taMti kA puNo pacchA ? / bhannai sa bajjhakattA ihaMtaraMgo viseso'yaM // 1 // " (vize. 3383 ) bAhyakartA sAmAnyena antaraGgastu vyaktyapekSayeti bhAvanA / sAmprataM keSu dravyeSu kriyata ityetadvivRNvannAha taM kesu kIraI ? tattha negamo bhaNai iTTadavesuM / sesANa sabadasu pajjavesuMna sabesu / / 176 // (bhA.).. / 'tat' sAmAyikaM 'keSu' dravyeSu sthitasya sataH kriyate-nirvartyate iti praznaH, atra nayavibhAgena nirvacanaM, tatra negamo | bhaNati-naigamanayo bhASate, iSTadravyeSu manojJapariNAmakAraNatvAt manojJeSveva zayanAsanAdiSu dravyeSu, tathA ca teSA-17 maGgIkRtya tat tanava, vyaktyama nigame gayaM ciyamAnyana antaraGgara For Private Jan Education library.org Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ sAmAyike kRtAkRtAdiH zrIAva0 mAgamaH-"maNuNNaM bhoyaNaM bhoccA, maNuNNaM sayaNAsaNaM / maNuNNaMsi agAraMsi, maNuNNaM jhAyae muNI // 1 // " ityAdi, malayaginazeSANAM-saGgrahAdInAM sarvadravyeSu, zeSanayA hi pariNAmavizeSAt kasyacit kiMcinmanojJamiti vyabhicArAt sarvadravyeSu vRttau sUtra-5 sthitasya kriyate sAmAyikaM yatra manojJapariNAma iti manyante, paryAyeSu na sarveSu, avasthAnAbhAvAt , tathAhi-yo yatra niSasparzikA dyAdau sthito na sa tatra tatsarvaparyAyeSu, ekabhAga evAvasthitatvAt , itthaM caitadaGgIkartavyaM, anyathA punaruktadoSaH, tathA coktaM bhASyakAreNa-"naNu bhaNiyamuvagyAte kesutti ihaM kao puNo pucchaa| kesutti tattha visao iha kesu Thiyassa tallAbho 8 // 569 // // 1 // to kiha sabaddabAvatthANaM ? naNu jaaimettvynnaato| dhammAisabadavAdhAro sabo jaNo'vassaM // 2 // " (vize. 3387-3388) athavopodghAte sarvadravyANi viSayaH sAmAyikasya, iha tAnyeva sarvadravyANi sAmAyikasya hetuH, zraddheya jJeyakriyAviSayatvAt , athavA'nyathA'punaruktiH-kRtAkRtAdigAthAyAM kRtamakRtaM vA sAmAyika kArya-karma, karturIpsitatatamatvAt , kena kRtamiti kartRpraznaH, keSu dravyeSviti sAdhakatamakaraNapraznaH, saptamIvahuvacanaM tu tRtIyAbahuvacane prAkRtatvAt , VAna caitadapi svamanISikayA vyAkhyAna, yato'bhyadhAyi bhASyakAreNa-"visao'vi uvagghAe kesutti ihaM sa eva heutti| saddheya neyakiriyAnibaMdhaNaM jeNa sAmaiyaM // 1 // ahavA kayAkayAisu kajaM keNa va kayaM ca kattatti / kesutti karaNabhAvo tai. dAyatthe sattarmi kAuM // 2 // " (vize. 3389-3390) ityalaM prasaGgena / dvAram / samprati kadA kArako'sya bhavatI tyetat nayairnirUpayannAhakAhu ? udiDhe Negama uvahie saMgaho ya vavahAro / ujusuoM akkamaMte sahu samattaMmi uvutto||177||(bhaa.) SGARLSSESASAR CHAUSSANCE // 569 // Jain Educational For Private Personal Use Only Nainelibrary.org Page #255 -------------------------------------------------------------------------- ________________ / uhita kaya kartA, vanagamana pratispa uddiSTamAtra eva sAmAyika gaI? negama'tti uddiSTe sati kI vAcanAmArthanAya yadA vavahAro'tti satraho vyavahArazcana, yasmAt uddezo'pi sAmAyizaSyo' kadA'sau sAmAyikasya kArako bhavatIti praznaH, atra nayairnivacanaM-'uddiDhe negama'tti uddiSTe sati naigamo manyate, iyamatra bhAvanA-sAmAnyagrAhiNo naigamanayasya uddiSTamAtra eva sAmAyike guruNA ziSyo'nadhIyAno'pi takriyAnanuSThAyI san sAmAyikasya kartA, vanagamanapasthitaprasthakakartRvat , yasmAt uddezo'pi sAmAyikakAraNaM, tasmiMzca kAraNe kAryopacAraH, 'uvahite saMgaho ya vavahAro'tti saGgraho vyavahArazca upasthitaH san kArako bhavatIti, iyamatra bhAvanA-iha uddezAnantaraM vAcanAprArthanAya yadA vandanaM dattvopasthito bhavati tadA pratyAsannatarakAraNatvAt saGgrahavyavahArayoH kAraka iti, RjusUtra Akraman kArako bhavatIti manyate, etaduktaM bhavati-uddezAnantaraM gurupAdamUle vanditvopasthitaH sAmAyikaM paThitumArabdhaH kArakaH, vRddhAstu vyAcakSate-na paThanneva, kintu samApte kAraka iti, sAmAyikakriyAvAn pratipadyamAnastadupayogarahito'pi kArakaH, yasmAt sAmAyikArthasya sAmAyikazabda kriye asAdhAraNaM kAraNaM, asAdhAraNakAraNena ca vyapadeza iti, 'sahu samattaMmi uvautto'tti, zabdAdayo manyante-samApte satyupayukte eva kArako bhavati, trayANAM zabdAdInAM nayAnAM zabdakriyAviyukto'pi sAmAyikopayuktaH kArakaH, manojJatathApariNAmarUpatvAt sAmAyikatya, kadA kAraka iti gataM / samprati nayata ityetad dvAraM vivarISurAha AloyaNA 1 ya viNae 2 khitta 3 disA'bhiggahe 4 a kAle 5 y| rikkha 6 guNasaMpayA'via 7 abhivAhAre 8 a aTThamae // 178 // (bhA.) ihAbhimukhyena gurorAtmadoSaprakAzanamAlocanAnayaH, tathA vinayaH padadhAvanAdi kSetraM-ikSukSetrAdi digabhigraho-vakSyamA-18/ Jain Educatio n al Page #256 -------------------------------------------------------------------------- ________________ zrIAva0 malayagi0 vRttau sUtra sparzikA // 570 // Jain Education NalakSaNaH kAlaH - aharAdiH RkSasampat-nakSatrasaMpat guNAH priyadharmatvAdayaH teSAM sampat guNasampat, abhivyAharaNaM | abhivyAhAraH aSTamo naya iti gAthAsamAsArthaH, vyAsArthaM tu pratipadaM bhASyakAra eva samyak nyakSeNa vakSyati // tathA cAdyaM dvAraM vyAcikhyAsurAha bajAe juggaM tAvaiAloyaNA gihatthesu / uvasaMpayAi sAsu sutthe atte tadubhaye ya // 179 // (bhA.) 'pravrajyAyA' niSkramaNasya yat prANijAtaM strIpuruSanapuMsakabhedaM yogyaM - anurUpaM, tadanveSaNIyamiti vAkyazeSaH, tAvatIetAvatyevAlocanA avalokanA vA, keSu ? - gRhastheSu - gRhasthaviSayA, iyamatra bhAvanA - yogyaM hi sarvopAdhivizuddhameva bhavati, tatastadanveSaNamavazyaM karttavyaM taccaivam-kastvaM ? ko vA te nirveda ? iti pUrva prazno vidheyaH, tasmiMzca vihite prayuktAlocanasya yogyatAvadhAraNaM, tadanantaraM sAmAyikaM dadyAt, na zeSANAM pratiSiddhadIkSANAmiti nayaH, evaM tAvat gRhasthasyAkRtasA - | mAyikasya sAmAyikArthamAlocanoktA, samprati kRtasAmAyikasya yateH pratipAdayati-upasampadi sAdhuSu, Alocaneti varttate, sUtre arthe tadubhaye ca, atrApIyaM bhAvanA - sAmAyikasUtrAdyarthaM yadA kazcidupasampadaM prayacchati yatistadA sa AlocinAM dadAti, atra vidhiH sAmAcAryAmukta eva, Aha- alpaM sAmAyikasUtraM, tat kathaM tadarthamapi yaterupasaMpat 1, tadabhAve vA kathaM yatiH ? kathaM vA pratikramaNaM ? pratikramaNamantareNa zuddhirveti, ucyate, mandaglAnAdivyAghAtAd vismRtasUtrasya yateH sUtrArthamapyupasampadaviruddhaiva, evyatkAlaM vA duSpamAntamAlokyAnAgatAmarSakaM sUtramiti, tadabhAve'pi tadA cAritrapa sAmAyike Aloca nAdayaH / / 570 // inelibrary.org Page #257 -------------------------------------------------------------------------- ________________ A. sU. 96 Jain Education riNAmopetatvAt asau yatireva, zuddhizcAsya yAvatsUtra madhItaM tAvataiva pratikramaNaM kurvataH ityalaM prasaGgena // adhunA ekagAthayaiva vinayAdidvAratrayaM vyAcikhyAsurAha Aloie viNIassa dijae taM pasatthakhittammi / abhigijjha do disAo caraMtiaM vA jahAkamaso // 180 // (bhA.) Alocite sati 'vinItasya' pAdadhAvanAnurAgAdivinayavataH, uktaM ca bhASyakAreNa - " aNurato bhattigato amuI aNuyatago visesaNNU / ujjuttamaparitaMto icchiyamatthaM lahai sAhU // 1 ( vize. 3403 ) dIyate tat sAmAyikaM, tasyApi na yatra kvacit, kintarhi ?, prazastakSetre - ikSukSetrAdau, uktaM ca-" ucchuvaNe sAlivaNe paDamasare kusumite va vaNasaMDe / gaMbhIrasANuNAde payAhiNajale ya jiNaghare vA // 1 // dijja na u bhagga jhAmiya, susANasunnAmaNunnagehesu / chAraMgArakayArA mijjhAdIdabaduTThe vA // 2 // ( vize. 3404 - 3405 ) tathA abhigRhya - aGgIkRtya dve dizau pUrvA vA uttarAM vA, dIyate iti varttate, tathA carantI nAma yasyAM dizi tIrthakara ke valimanaHparyAyajJAnAvadhijJAni caturddazapUrva dharAdayo yAvat yugapradhAnA viharanti, 'yathAkramaM ' iti guNApekSaM yathAkrameNa dikSvetAsu dIyate, uktaM ca- "puvAbhimuho uttaramuho va dejjA'havA paDicchejA / jAe jiNAdayo vA disAe jiNaceiyAI va // 1 // tti, gataM dvAratrayam / adhunA kAlAditrayamekagAthayaivAbhidhitsurAha| paDikuTTadiNe vajjia rikkhesu a migasirAi bhaNiesu / piyadhammAIguNasaMpayAsu taM hoi dAyavaM // 181 // (bhA.) 'pratikuSTAni' pratiSiddhAni yAni caturdazyAdIni tAni dinAni varjayitvA apratikuSTeSveva paJcamyAdiSu dAtavyamiti yogaH, uktaM ca-" "cAudasiM pannarasiM vajjijjA aTThamiM va navamiM ca / chaddhiM ca cautthiM bArasiM ca duNhaMpi pakkhANaM // 1 // " jainelibrary.org Page #258 -------------------------------------------------------------------------- ________________ zrIAva malayagi. vRttau sUtrasparzikA AlocanAbhivyA. hArI // 571 // SSLESPAROSH ROSHASHAAG (vize. 3407) teSvapi dineSu prazasteSu muhUteSu dIyate, na aprazasteSu, tathA RkSeSu ca mRgaziraHprabhRtiSu granthAntarAmi-1 hiteSu, natu pratiSiddheSu, uktaM ca-"migasira addA pusso tiNNi puvA ya mUlamassesA / hattho cittA ya tahA dasa vuDDikarAI nANassa // 1 // " (vize. 3408) tathA-saMjhAgayaM ravigayaM, viDDeraM saggahaM vilamba ca / rAhuhayaM gahabhinnaM ca vajae satta nakkhatte // 2 // (vize. 3409) sandhyAgataM nAma yatra nakSatre sUryo'nantaraM sthAsyati tatsandhyAgataM, apare punarAhuHyatra ravistiSThati tasmAccaturdazaM paJcadazaM vA nakSatraM sandhyAgatamiti, ravigataM yatra ravistiSThati, pUrvadvArikeSu nakSatreSu pUrvadizA gaMtavye'parayA dizA gacchato viDveraM, sagrahaM ca-grahAdhiSThitaM vilambi-yat sUryeNa paribhujya muktaM rAhuhataM-yatra grahaNamabhUt grahabhinnaM-grahavidAritaM, tathA priyadhAdiguNasampatsu satISu tat sAmAyikaM bhavati dAtavyaM, uktaM ca-"piyadhammo daDhadhammo saMviggo'vajjabhIru asaDho a / khaMto daMto gutto thiravaya jiiMdio ujU // 1 // " (vize. 3410) vinItasyApyete guNA anveSTavyAH iti gAthArthaH // adhunA caramaM dvAraM vyAcikhyAsurAhaabhivAhAro kAliasuassa suttatthatadubhaeNaMti / davaguNapajjavehi a diTThIvAyammi boddhabo // 182 // (bhA.) / 'abhivyAharaNaM' ziSyAcAryayorvacanaprativacane abhivyAhAraH, sa ca 'kAlikazrute' AcArAdau 'suttatthatadubhaeNati sUtrato'rthataH tadubhayatazca, iyamatra bhAvanA-ziSyeNa icchAkAreNedamaGgAdhuddizatetyukte sati icchApuraHsaramAcAryavacanaM-ahamasya sAdhoridamaGgamadhyayanamuddezaM vA uddizAmi, vAcayAmItyarthaH, AptopadezapAramparyakhyApanArtha kSamAzramaNAnAM hastena, na | svotprekSayA, sUtrato'rthatastadubhayato'smin kAlikazrute a(ta)thotkAlike, dRSTivAde kathamityata Aha-dravyaguNaparyAyaizca RRCREARRESTERRORK in Education International For Private & Personel Use Only S ainelibrary.org Page #259 -------------------------------------------------------------------------- ________________ B guruziSyayoH sAmANijANaNaM ca Ayarie / sAtat dvAraM vyAcikhyAsurAho na dRSTivAde-bhUtavAde boddhavyo'bhivyAhAraH, etaduktaM bhavati-ziSyavacanAnantaramAcAryavacanamidam-uddizAmi sUtrato'rthatastadubhayato dravyaguNaparyAyairanantagamasahitairiti, evaM guruNA samAdiSTe'bhivyAhAre ziSyAbhivyAhAraH-ziSyo bravIti-uddiSTamidaM mama, icchAmyanuzAsanaM kriyamANaM pUjyairiti, evamabhivyAhAradvAramaSTamaM nItivizeSe naye iti // vyAkhyAtA pratidvAragAthA, sAmpratamadhikRtamUlagAthAyAmeva karaNaM katividhamityetat dvAraM vyAcikhyAsurAhauddesasamuddeso vAyaNamaNujANaNaM ca Ayarie / sIsaMmi uddisijaMtamAi eaM tujaM kaihA // 183 ||(bhaa.) guruziSyayoH sAmAyikakriyAvyApAraNaM karaNaM, taccaturddhA, tadyathA-uddesakaraNaM samuddesakaraNaM vAcanAkaraNamanujJAkaraNaM ca, chandobhaGgabhayAdiha vAcanAkaraNamevamupanyastaM, yAvatA tattvataH amunA krameNa draSTavyaM-uddezo vAcanA samuddezo'nujJA ceti guroApAraH, 'Ayarie'tti gurAvidaM karaNaM, guruviSayamityarthaH, 'sIsaMmi uddisijaMtamAdi' ziSye-ziSyaviSayaM | uddizyamAnakaraNaM vAcyamAnakaraNaM samuddizyamAnakaraNamanujJAyamAnakaraNaM ceti, 'eyaM tujaM kaiha'tti etadeva caturvidhaM tat yaduktaM katividhamiti, Aha-pUrvamanekavidhaM nAmAdikaraNamabhihitameva iha punaH kimiti praznaH?, ucyate, tat pUrvagRhItasya karaNamanekavidhamuktaM, idaM punarasmin guruziSyadAnagrahaNakAle caturvidhaM karaNamiti, pUrva vA karaNamavizeSeNoktaM, iha tu | guruziSyakriyAvizeSAdvizeSitamiti na punaruktatA, athavA ayameva karaNasyAvasaraH, pUrvatra punaranekAntadyotanArtha vinyAsaH kRta iti 'vicitrA sUtrasya kRtiriti, kRtaM vistareNa // dvAram // samprati kathamiti dvAraM vivarISurAha kaha sAmAiyalaMbho ? tassabavighAI desavAghAI / desavighAIphaDDaga aNaMtavuDDIvisuddhassa // 1041 // JainEducation For Private Personal use only Page #260 -------------------------------------------------------------------------- ________________ bhayAnta nikSepA: zrIAva0 malayagi vRttau sUtrasparzikA // 572 // evaM kakAralaMbho sesANavi evameva kamalaMbho / eaMtu bhAvakaraNaM karaNe ya bhae ya ja bhnniaN||1042|| 'kathaM kena prakAreNa sAmAyikasya lAbha iti praznaH, atrottaraM-tasya-sAmAyikasya dvividhAni spardhakAni bhavanti, yataH sAmAyikAvaraNaM darzanAvaraNaM mithyAtvamohanIyaM ca, amISAM ca dvividhAni sparddhakAni bhavanti-dezaghAtIni sarvaghAtIni |ca, tatra sarvaghAtiSu sparddhakeSu sarveSvapyudghAtiteSu satsu dezaghAtiSvapi sparddhakeSvananteSUdghAtiteSu anantaguNavRddhyA pratisamayaM vizuddhyamAnaH zubhazubhatarapariNAmo bhAvataH kakAraM labhate, tadanantaguNavRddhyaiva pratisamayaM vizuddhyamAnaH san rephaM, evaM zeSANyapyakSarANi, ata evAha-dezavighAtisparddhakAnantavRddhyA vizuddhasya stH| (tataH) kiM ? 'evaM' uttaprakAreNa lAbhaH zeSANAmapi rephAdInAmakSarANAm , evameva-uktaprakAreNa krameNa sUtragataparipAvyA lAbhA, Aha-upakramadvAre'bhihitametat-IN kSayopazamAt jAyate, punarupodghAte'bhihitaM-kathaM labhyate iti, tatrokaM, iha kimarthaM prazna iti punaruktatA, ucyate, trayamapyetadapunaruktam , yata upakrame kSayopazamAt sAmAyikaM labhyate ityuktaM, upodghAte sa eva kSayopazamastatkAraNabhUtaH kathaM labhyata iti praznaH, iha keSAM punaH karmaNAM sa kSayopazama iti pratyAsannatarakAraNaprazna ityapunarutatvamityalaM prasaGgena, dvAramevopasaMharannAha-etadevAnantaroditaM yatsAmAyikakaraNaM tad bhAvakaraNaM, evaM ca mUladvAragAthAyAM 'karaNe bhae ya' ityulekhena yatkaraNamiti dvAramupanyastaM tad vyAkhyAtaM, etadvyAkhyAnAca sUtre'pi karomItyavayavo vyAkhyAtaH, adhunA bhaya iti dvitIyadvAravyAkhyAnArthamAhahoi bhayaMto bhavaaMtago ya rayaNA bhayarasa chbbheyaa| sabaMmi vaNNieDaNukkameNa aMte'vi chabbheyA // 184 // (bhA.) SHESHORRORSCOREGAO // 572 // Jain Educatio n al For Private & Personel Use Only Mainelibrary.org Page #261 -------------------------------------------------------------------------- ________________ Jain Education bhavati bhadanta iti, 'bhaduD kalyANe sukhe ca' asmAdauNAdiko'ntapratyayaH, auNAdikatvAdeva namo lopaH, bhadantaHkalyANaH sukhazcetyarthaH, prAkRtatvAdAmantraNe 'bhante' iti bhavati, athavA prAkRtazailyA bhavAnta iti draSTavyaM tatra bhavasya - saMsArasyAntastenAcAryeNa kriyate iti bhavAntakaratvAd bhavAntaH, athavA bhayAnta iti draSTavyaM tatra bhayaM - trAsaH, tamAcArya prApya bhayasyAnto bhavatIti bhayAMtabhavanAt bhayAnto- guruH, yadivA antaM karotItyantakaH bhayasyAntako bhayAntakaH tasya sambodhanaM, ubhayatrApi prAkRtatvAt bhante iti bhavati, tatra racanA - ( nAmAdi) vinyAsa lakSaNA bhayasya SaDbhedA-padmakArA, nAmasthApanAdravyakSetrakAlabhAvabhedabhinnA, tatra nAmasthApane sugame, dravyakSetrakAlabhayAnyapi pratItAni dravyAdbhayaM dravyabhayamityevaM sarvatra paJcamItatpuruSasamAzrayaNAt, anyathA vA yathAyogaM bhAvanIyaM, bhAvabhayaM saptadhA - ihalokabhayaM paralokabhayaM AdAnabhayamAkasmikabhayaM AjIvikAbhayaM azlokabhayaM maraNabhayaM ceti, tatra yat svabhavAtprApyate yathA manuSyasya manuSyAt tirazcaH tiryagbhya ityAdi tadihalokabhayaM yat parabhavAdevApyate, yathA manuSyasya tirazcaH tirazco manuSyAt tatpara - lokabhayaM kiJcana dravyajAtamAdAnaM tasya nAzaharaNAdibhyo bhayaM AdAnabhayaM, yad bAhyanimittamantareNAhetukaM bhayamupajAyate tadakasmAdbhavatItyAkasmikaM, tathA 'zlokUD zlAghAyAM' zlokaH - prazaMsA zlAghA tadviparyayo'zlokaH tasmAdbhayaM azlokabhayaM | AjIvikA - AjIvanaM tasyA ucchedena bhayamAjIvikAbhayaM prANaparityAgabhayaM maraNabhayaM, evaM anukrameNoktalakSaNena sarvasmin varNite'nte'pi SaD bhedA varNayitavyAH, tadyathA - nAmAntaH sthApanAnto dravyAntaH kSetrAntaH kAlAnto bhAvA ainelibrary.org Page #262 -------------------------------------------------------------------------- ________________ zrIAva0 malayagi. AmaMtraNaprayojana vRttau sUtra-16 sparzikA // 573 // NAGACASSAGAGGAGRICAGAR ntazca, tatra nAmasthApane pratIte, dravyAnto ghaTAdyantaH, kSetrAnta UrdhvalokAdikSetrAntaH, kAlAntaH samayAdyanto, bhAvAnto audyikaadibhaavaantH|| | evaM samivi vanniyaMmi etthaM tu hoi ahigAro / sattabhayavippamukke tahA bhavaMte bhayaMte ya // 185 // (bhA.) ta / evam-uktena prakAreNa sarvasminnanekabhedabhinne bhayAdau varNite sati atra prakRte bhavatyadhikAraH saptabhayavipramukto yastena, tathA yo bhavAnto yazca bhadantastAbhyAmiti, pazcAnupUrvyA grantha itydossH|| vyAkhyAtaM mUladvAragAthAyAM (bhayAnteti) dvAradvayaM, tadvyAkhyAnAca bhadanta bhavAnta bhayAnta iti gurvAmantraNArthaH sUtrAvayavaH, atha sAmAyikasyAdAveva gurorAmantraNavacaH kimartha ?, ucyate, gurukulavAsopasaMgrahArtha, yathA sarvadaiva hi ziSyo guNArthI san gurukulavAsI bhavet , gurukulavAse vasatAM pratikSaNaM jJAnAdiguNotsarpaNAt , uktaM ca bhASyakRtA-AmaMtei karemI bhaMte ! sAmAiyaMti sIso ya / AhA-8 maMtaNavayaNaM guruNo kiM kAraNamiyaMti ? // 1 // bhannai gurukulavAsovasaMgahatthaM jahA guNatthI hi / niccaM gurukulavAsI haveja sIso jato'bhihiyaM // 2 // nANassa hoi bhAgI thirayarato daMsaNe caritte ya / dhannA AvakahAe gurukulavAsaM na muMcaMti // 3 // (vize. 3457-8-9) anyacca-sAmAyikasyAdau gurvAmantraNavacanamabhidadhAna evaM jJApayati-sarvakAlaM pratikramaNaM gurupAdamUle karttavyaM, vasatyantare'pi pRthak kAraNavazataH sa vastukAmo gurupAdamUle pratikramya vasati, tathA hai zAca kalpAdhyayanoktA evaM sAmAcArI-"yadi ladhvI vasatiH tato'nyatra katipaye sAdhavaH saMvastukAmA AcAryasamIpe pratikramya prAdoSikakAlagrahaNottarakAlaM sUtrapauruSImarthapauruSI ca kRtvA anyasyAM vasatau gacchanti, athAntarA zvApadAdibhayaM RECASSOCROCOCC // 573 // Jain EducationN S For Private Personel Use Only Dimainelibrary.org Page #263 -------------------------------------------------------------------------- ________________ tataH arthapauruSI hApayanti, tataH sUtrapauruSImapi, kAlamaMpi, tathA carama kAyotsarga dvitIyamAdyaM yAvattiSThatyapi sahasrarazmo tatra yAntI"ti, tathedamapi jJApayati-sarvANi kAryANi gurUnApRcchaya kartavyAni, nAnyathA, sAmAyikapratipatterapi garvAmatraNapUrvakatvAt , uktaM ca-"AvassayaMpi niccaM gurupAmUlaMmi desiyaM hoi / vIsuMpi saMvasaMtA kAraNato jaivi sejAe // 1 // evaM ciya sabAvassayAI ApucchiUNa kajjAI / jANAviyamAmaMtaNavayaNAto jeNa savesi // 2 // sAmAiyamAdi mayaM bhadaMtasaddo ya jaMtadAdIe / teNANuvattai tato karemi bhantetti sabesu // 3 // (vize. 3461-2-3) atha kimiti gurUnApRcchayaiva sarvANi kAryANi kartavyAnIti cet , ucyate, iha paramArthataH kRtyamakRtyaM vA guravo jAnate, vinayapratipattizca ziSyeNa kRtA bhavati, bhagavadAjJA cArAdhitA syAt , tathAhi-bhagavatAmiyamAjJA-ucchAsAdi pramucya zeSaM gurvanApRcchayA na kimapi karttavyamiti, uktaM ca-"kiccAkiccaM guravo vidaMti viNayapaDivattiheti / ussAsAi pamottuM tadaNApucchAe paDisiddhaM // 1 // " (vize. 3464) atha yatra gururna bhavati tatra kathaM karttavyamiti cet, pratisamAhitamatra bhASyakAreNa-"guruvirahaMmi ya ThavaNA gurUvaesovadaMsaNatthaM ca / jiNavirahamiva jiNaviMba sevaNAmaMtaNaM saphalaM // 1 // ranno va parokkhassavi jaha sevA maMtadevayAe vA / taha ceva parokkhassavi guruNo sevA viNayaheuM // 2 // " (vize. 3465-6) dAiti kRtaM vistareNa // samprati sAmAyika vyAkhyeyaM, atha sAmAyikamiti kaH zabdArthaH ?, ucyate-samo rAgadveSarahitaH, ayanaM gamanaM, samasyAyaH samAyaH, ayanagrahaNaM zeSakriyANAmupalakSaNaM, sarvAsAmapi sAdhukriyANAM samasya satastattvato bhAvAt, samAya eva sAmAyikaM, athavA samAni-jJAnadarzanacAritrANi teSvayanaM samAyaH sa eva sAmAyikaM, yadivA sarvajIveSu Jain Educat onal For Private & Personel Use Only Rmjainelibrary.org Page #264 -------------------------------------------------------------------------- ________________ sAmAdInyekArSikAni zrIAvA maitrI sAma, sAmna Ayo-lAbhaH sAmAyaH sa eva sAmAyika, athavA samyakzabdArthaH samazabdaH, samyagayanaM-varttanaM samayaH, malayagi0 athavA samyagAyo-lAbhaH samAyaH, yadivA samasya bhAvaH sAmyaM, tasyAyaH sAmyAyaH, sarvatra svArthika ikaN pratyayaH, pRSodavRttau sUtra- rAditvAdiSTarUpaniSpattiH, athavA anyathA niruktavidhiH, tamupadarzayatisparzikA sAmaM samaM ca samma igamiti sAmAi assa egaTThA / nAma ThavaNAdavie bhAvammi ya tassa nikkhevo // 1043 // // 574 // ___iha sAmAyikazabdaH padadvayaniSpannaH, tatra AdyaM padaM tridhA, tadyathA-sAmaM samaM ca samyak, ikamiti dvitIyaM padaM, tacca dezIpadaM kvApi pravezArthe pravartate, atra padayojanAM svayamevAgre vakSyati, tathA sAmAyikasya ekArthikAni vaktavyAni / samprati sAmAdizabdAnAM nikSepapradarzanAyAha-'nAme' tyAdi, teSAM sAmaprabhRtInAM zabdAnAM nikSepaH karttavyaH, tadyathA-'nAmasthApane dravye bhAve ca' iyamatra bhAvanA-caturvidhaM sAma, tadyathA-nAmasAma sthApanAsAma dravyasAma bhAvasAma ca, evaM samasamyakpadayorapi bhAvanIyaM // tatra nAmasthApane pratIte, dravyasAmagrabhRtIna pratipAdayati mahurapariNAma sAmaM samaM tulA samma khiirkhNddjuii| dore hArassa ciI igameyAI tu dabaMmi // 1044 // 'jJazarIrabhanyazarIravyatiriktaM dravyasAma madhurapariNAma zarkarAdidravyaM, dravyasamaM sadbhUtAlocanayA tulAdravyaM, dravyasamyak kSIrakhaMDayutiH-kSIrakhaNDayojanaM, ikamapi caturddhA, tadyathA-nAmekaM sthApanekaM dravyekaM bhAvekaM ca, tatra nAmasthApane pratIte, dravyekaM dore iti sUtradavarake mauktikAnyadhikRtya bhAviparyAyApekSayA hArasya-muktAphalakalApasya citi:-cayanaM storantortort na // 574 // Jain Education For Private & Personel Use Only hinelibrary.org Page #265 -------------------------------------------------------------------------- ________________ pravezanaM dravyekaM, ata evAha-eyAI tu dabaMmi' etAnyudAharaNAni dravye-dravyaviSayANi // sAmprataM bhaavsaamaadiprtipaadnaarthmaah| AyovamAe paradukkhamakaraNaM rAgadosamajjhatthaM / nANAitigaM tassAyapoaNaM bhAvasAmAI // 1045 // ___ AtmopamAnena paraduHkhAkaraNaM, makAro'lAkSaNikaH, bhAvasAmeti gamyate, kimuktaM bhavati ?-AtmanIva paraduHkhAkara|NapariNAmo bhAvasAma, tathA rAgadveSamAdhyasthyaM, anAsevanayA rAgadveSamadhyavartitvaM, sarvatrAtmanastulyarUpeNa varttanaM bhAvasamaM, tathA jJAnAditrayaM-jJAnadarzanacAritrarUpamekatrAvasthitaM bhAvasamyak, tathAhi-jJAnadarzanacAritrayojanaM bhAvasamyageva, mokSasAdhakatvAt , 'tasye ti sAmAdi sambadhyate, tasya sAmAderAtmaprotanaM-Atmani pravezanaM bhAve, kramata evAha-bhAvasAmAdIni pratipattavyAni / samprati niruktividhiyojanA kriyate, Atmanyeva sAmna ika-pravezanaM sAmAyika, yallakSaNenAnupapannaM tatsarve nairuktinipAtanAdavaseyaM, tathAhi-sAmanazabdanakArasya AyaAdezaH, tathA samasya-rAgadveSamadhyasthasyAtmani ika-pravezanaM sAmAyika, samazabdAtparaH ayAgamaH sakArasya ca dIrghatA, tathA samyagityetasya samyagajJAnadarzanacAritrayojanarUpasyAtmani ikaM-pravezanaM sAmAyikaM yakArAderAyAdezanipAtanaM sakArasya ca dIrghatA // samprati sAmAyikaparyAya-IM zabdAn pratipAdayatisamayA saMmatta pasattha saMti siva hia muhaM aNiMdaM ca / aduguMchiamagarahiyaM aNavajamime'vi egaTThA // 1046 // samatA rAgadveSamadhyavarttinastadrUpatvAt , samyaktvaM jJAnadarzanacAritrANAM parasparaM yat prayojanaM tadAtmakatvAt , prazastaM REPARAPARIPURA Jan Educati on For Private Personel Use Only Lorary.org Page #266 -------------------------------------------------------------------------- ________________ kRtAdau zrIAva0 malayagi vRttau sUtrasparzikA mokSasAdhakatvAt , zAntiH mithyAtvAdidAvAnalavidhyApanAt, zivamupadravakAritvAbhAvAt , hitaM pariNAmasukhAvahatvAta, |zubhaM zubhAdhyavasAyAtmakatvAt , ajugupsitaM svarUpataH prazamarUpatayA jugupsanIyAbhAvAt , agarhitaM paramamunibhirapi dra cAlanApramahApuruSaiH sevitatvAt , anavayaM sAvadyayogapratyAkhyAnAtmakatvAt, 'ime'vi egaTTe'ti ime-anantaroditA api, tyavasthAne anantaroditaM 'sAmAiya'mityAdaya ityapizabdArthaH, ekAthikAH pryaayshbdaaH|| Aha-nanu niruktadvAra eva 'sAmAiyaM samaiya'mityAdayo yadi paryAyazabdA uktAH tato bhUyaH kimarthameteSAmabhidhAnamiti ?, ucyate, tatra paryAyazabdamAtratA, iha tu vAkyAntareNArthanirUpaNamityadoSaH, athavA tatroktAvapyatrAbhidhAnamasammohArthamaduSTameva, ata evoktaM-'ime'vi egaTThA' iti, ete'pi te'pi iti // samprati kaNThataH svayameva cAlanAM pratipAdayatidra ko kArao ? karito, kiM kammaM?, jaMtu kIraI tenn| kiM kAraya-karaNANa ya annamaNannaM ca ? akkhevo // 1047 // hai iha 'karomi bhadanta ! sAmAyika mityatra kartRkarmakaraNavyavasthA karttavyA, yathA 'karomi rAjan ! ghaTaka'mityukte kulAlaH kartA ghaTaH karma daNDAdi karaNamiti, atra kaH kArakaH kulAlasthAnIyaH?, atrAha-'karitotti, tat sAmAyikaM kurvan Atmaiva kArakaH, atha kiM karma ghaTasthAnIyaM ?, atrAha-yattu kriyate-nirvaya'te tena kA, tacca tadguNarUpaM sAmAyikameva, tuzabdaH karaNapraznanirvacanasaGgrahaNArthaH, tatra kiM karaNaM? daNDAdisthAnIyamiti praznaH, nirvacanamuddezAdi caturvidhaM, ta // 575 // tadyathA-uddezo vAcanA samuddezaH anujJA ceti, evaM vyavasthite satyAha-'kiM kAragakaraNANa ya' iti kiM kArakakaraNayoH cazabdAt karmaNazca parasparataH kulAlaghaTadaNDAdInAmivAnyatvamAhozvidananyatvaM ?, kiMcAtaH?, ubhayathApi doSaH, RECORRECERER // 575 // 45 JainEducation For Private Personel Use Only ainelibrary.org Page #267 -------------------------------------------------------------------------- ________________ tathAhi-anyatve sAmAyikavato'pi tatphalasya mokSasyAbhAvaH, tadanyatvAt , mithyAdRSTeriva, ananyatve tasyotpattivinAzAbhyAmAtmano'pyutpattivinAzaprasaGgaH, aniSTaM caitat , tasyAnAdimattvAbhyupagamAt , eSa AkSepaH-cAlanA / itthaM cAlanAma-15 bhidhAya sAmprataM pratyavasthAnamAha AyA hu kArao me sAmAia kamma karaNamAyA ya / pariNAme sai AyA sAmAiameva u psiddhii||1048|| | iha mamAtmaiva kArako mataH, tasya svAtantryeNa pravRtteH, tathA sAmAyikaM karma, tadguNatvAt , karaNamapi coddezAdilakSaNaM tadrUpatvAdAtmaiva, tathApi yathoktadoSANAmasambhavaH, kuta ityAha-yasmAt pariNAme sati AtmA sAmAyika pariNamanaM pariNAmaH-kathazcit pUrvarUpAparityAgenottararUpApattiH, uktaM ca-"nArthAntaragamo yasmAt , sarvathaiva na caagmH| pariNAmaH pramAsiddhaH, iSTazca khalu pnndditaiH||1||" tasmin pariNAme sati AtmA sAmAyikamupapadyate, tathAhi-pariNAme 3 sati tasyAtmano nityAnityAdyanekarUpatA, anyathA pariNAmitvAyogAt, sA ca nityAnityAdya nekarUpatA dravyaguNaparyAyANAM bhedAbhedasiddhau, anyathA sakalavyavahArocchedaprasaGgAt , tato nAtra kartRkarmakaraNAnAmekAntena anyatvaM, tadguNatvAt, na khalu guNaguNinorekAntena bhedaH, tathA sati viprakRSTaguNamAtropalabdhau pratiniyataguNiviSayasaMzayAyogAt, tadanyebhyo'pi tasya bhedAvizeSAd, atha ca yadA kazciddharitatazAkhAvisararandhrodarAntarataH kimapi zukla pazyati tadA kimiyaM patAkA kiM vA balAkA ? iti dRzyate pratiniyataguNiviSayaH saMzayaH, nApyekAntenAnanyatvaM, tadguNatvAdeva, nahi guNaguNinorekAtenAnanyatvaM, tadguNatvAdeva, nahi guNaguNinorekAntenAbhedo'pi, tathA sati guNagrahaNe sati guNiviSayasaMzayAnutpattireva, T? iti dRzyate pratiniyatazAkhA visararandhrodarAntarataH kimANAvaSayasaMzayAyogAt, tadanyayAra, JainEducatioHArhional For Private 3 Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ zrIAva0 malayagi0 vRttau sUtrasparzikA // 576 // Jain Education In 200 guNagrahaNa eva tasyApi gRhItatvAt, kiMtu jAtyantarAtmakamanyatvAnanyatvaM ghaTate, Atmaiva kArakaH Atmaiva sAmAyikaM Atmaiva karaNamiti prasiddhiH - pratyavasthAnaM // saMprati pariNAmapakSe satyapyekatve'pyanekatve'pi cAvirodhena kartRkarmmakaraNavyavasthA ghaTate iti darzayannAha - egatte jaha muTThi karei atyaMtare ghaDAINi / davatthaMtarabhAve guNassa kiM keNa sambaddhaM ? // 1049 // ekatve-kartRkaraNAnAmabhede dRSTaH kartRkaraNabhAvo, yathA muSTiM karoti, atra hi devadattaH karttA, tasya hastaH karma, tasyaiva prayatnavizeSaH karaNamiti / tathA'rthAntare-kartRkaraNAnAM bhede dRSTaH kartRkarmakaraNabhAvo, yathA ghaTAdIni karoti, atra hi kulAlaH kartA ghaTAdikaM karmma daNDAdikaM karaNamiti, iha sAmAyikamAtmano guNo varttate sa ca guNinaH kathaJcideva bhinnaH, atraiva vipakSe bAdhAmupadarzayati-dravyAt sakAzAd guNina ityarthaH, ekAntenaivArthAntarabhAve-bhede sati guNasya kiM kena sambaddhaM 1, na kiJcit kenacitsambaddhamiti bhAvaH tathA ca sati jJAnAdInAmapi guNatvAt teSAmapi cAtmAdiguNibhya ekAntabhinnatvAt saMvedanAbhAvataH sarvavyavasthAnupapattiH, evamekAntenAnarthAntarabhAve'pi doSA abhyUhyA iti, guNaguNinorarthAntaratvAt sarvaM susthamiti / tadevamukte kaNThatazcAlanApratyavasthAne, samprati 'sarvaM sAvadhaM yoga' mityatra yaH sarvazabdastannirUpaNAyAha nAmaMThavaNAdavie Aese niravasesae ceva / taha sabadhattasavaM ca bhAvasavaM ca sattamayaM // 1050 // striyate iti sarvaH, tasya saptadhA nikSepastadyathA - nAma sarvaM sthApanAsarva dravyasarva AdezasarvaM niravazeSasarvaM sarvadhattasarvaM kRtAdI cAlanAtyavasthAne // 576 // helibrary.org Page #269 -------------------------------------------------------------------------- ________________ bhAvasarva ca saptamaM, eSa gAthAsamAsArthaH, vyAsArtha tu bhASyakAraH svayameva vakSyati, tatra nAmasthApane kSuNNatvAdanAdRtya dazeSabhedavyAkhyAnArthamAha davie cauro bhaMgA sabamasabe ya davadese ya / Aesa sabagAme nIsese sabagaM duvihaM // 186 // (bhA.) davya-davyasarve catvAro bhaGgAH, tAneva sUcayati-'sabamasabe ya davadese ya'tti iha aGgulyAdidravyaM yadA sarvairapi| nijAvayavaiH paripUrNa vivakSyate tadA sarvamucyate, evaM tasyaivAGgulyAdidravyasya kazcit svAvayavo dezo nijAvayavaparipUrNatayA dAyadA sakalo vivakSyate tadA so'pi dezaH sarva eva, ubhayasmin-dravye tadeze ca sarvatvaM, etadevAGgalyAdidravyaM taddezo vA yathAsvamaparipUrNatayA vivakSyate tadA pratyekamasarvatvaM, tato dravye deze caivaM vivakSite catvAro bhajanaH, tathA dezo'pi sarvaH 1, dravyaM sarva dezo'sarvaH 2, dezaH sarvo dravyamasarve 3, dezo'so dravyamapyasarva 4, atra yathAkramamadA-1 CIharaNam-aMgulidravyaM saMpUrNa vivakSitaM dravyasave, tadeva dezonaM vivakSitaM dravyAsarva, parva punaH sampUrNa vivakSitaM dezasarva, parvakadezasta dezAsarva, tathA Adeza-upacAraH, sa ca bahutare pradhAne vA deze'pi Adizyeta, tatra bahatare yathA vivkssit| 18 bahatare bhakte stoke'vazeSe sarvazabdopacAraH kriyate-sarva ghRtaM bhuktamiti, pradhAne'pyupacAro yathA grAmaprasAdhaneSa nareSa gateSa sarvo grAmo gataH, ukaM ca-"Adeso uvayAro bahutarage vA pahANatarage vaa| desevi jahA sabaM bhattaM saboTa INgato gaamo||1||" (vize. 3488) iti, tatra pradhAnapakSamadhikRtyAha-'Adesa sabagAmo iti. Adezasarva soMY A. sU. 97 SACRORECARREARRAN Jain Education a l For Private Personal Use Only Jainelibrary.org Page #270 -------------------------------------------------------------------------- ________________ zrIAva0 grAmo gata iti AyAta iti vA kriyA / uktamAdezasarvamatha niravazeSasarvamAha-nissese savagaM duvihaM ti niravazeSasarva niravazemalayagi0 | dvividhaM-dviprakAra, tadyathA-sarvAparizeSasarva taddezAparizeSasarva ca, tatra pAdisarva vRttau sUtra- aNimisiNo sabasurA sabAparisesasavagaM eaN| taddesAparisesaM save kAlA jahA asurA // 187 // (bhA.) | sparzikA ___ animeSiNaH animeSanayanAH sarvasurAH, etatsarvAparizeSasarva, na kazcit devAnAM madhye'nimiSatvaM vyabhicaratIti, tadde zAparizeSasarva yathA sarve kAlA asurA iti, iyamatra bhAvanA-teSAmeva devAnAM deza eko nikAyo'suraH, te ca sarva // 577 // evAsitavarNA iti / sarvadhattAsarvapratipAdanAyAha sA havai sabadhattA dupaDoArA jiyA ya ajiyA y| dave sabaghaDAI sabadhattA puNo kasiNaM // 188 // (bhA.) | -sA bhavati 'sarvadhatteti sarva jIvAjIvAkhyaM vastu dhattaM-nihitaM yasyAM vivakSAyAM sA sarvadhattA, nanu dadAterhizabdAdezAt hitamiti bhavitavyaM, kathaM dhattamiti ?, ucyate, pRSodarAditayA zabdAntaratvenAvirodhAdadoSaH, athavA dhatta iti Ditthavat avyutpanna eva, yathA zabdaH, yadivA-sarva dadhAtIti sarvadha, etanniravazeSavacanaM, sarvadhamAt-nigRhItaM yasyAM viva-IN dakSAyAM sA sarvadhAttA, atra niSThAMtasya paranipAtaH sukhAdidarzanAt , athavA sarvadhamAttA sarvadhAttA tayA yat sarva tatsarvadhA-18 sattAsarvaM, sA bhavati sarvadhAttA, yathA dvipratyavatArAH sarve padArthAstadyathA-jIvAzca ajIvAzca, tathAhi-yatkiJcaneha loke sama sti tatsarva jIvAzca ajIvAzca, naitadvyatiriktamasti, atrAha-nanu dravyasarvasya sarvadhAttAsarvasya ca kaH prativizeSaH?, aya-12 6matrAbhiprAyaH-dravyasarvamapi vivakSayA azeSadravyaviSayaM bhavatIti, tata Aha-'dave sabaghaDAdI' iha dravyasarve ghaTAdayo: Jain Education a l For Private Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ gRhyate, AdizabdAdaGgalyAdiparigrahaH, sarvadhattA punaH samastavastujAtaM vyApya vyavasthiteti vishessH||ath bhAvasarvamAhabhAve sabodaiodayalakkhaNao jaheva taha sesA / ittha u khaovasamie ahigAro'sesasave ya // 189 // (bhA.) bhAve iti dvAraparAmarzaH, sarvaH zubhAzubhabhedena dviprakAro'pi udayalakSaNaH-karmodayaniSpannatvarUpa audayikaH, yathA'yamuktaH tathA zeSA api, svalakSaNato vAcyA iti vAkyazeSaH, tadyathA-mohanIyakarmopazamasvabhAvaH zubhaH sarva evaupaza-16 |miko bhAvaH, karmakSayasvabhAvaH punaH zubhaH sarvaH kSAyikaH, karmakSayopazamaniSpannaH zubhAzubhaH sarvakSAyopazamikaH, dravyapariNatisvabhAvaH sarvaH pariNAmaH, evaM ziSyamativyutpAdanArtha prarUpaNAM kRtvA prakRtayojanAmupadarzayati-'ettha tu' ityAdi,8 atra kSAyopazamikabhAvasarve'dhikAraH-avatAraH upayogo'zeSasarve ca-niravazeSasarve ca // vyAkhyAtaH sautraH sarvAvayavaH, sAmprataM sAvadyAvayavavyAkhyAnArthamAha| kammamavajaM jaM garahiaMti kohAiNo va cattAri / saha teNa jo u jogo paJcakkhANaM havai tassa // 1051 // PI karma anuSThAnamavA bhaNyate, kimavizeSeNa ?, netyAha-yad garhita-niMdyaM, athavA krodhAdayazcatvAro'vadyaM, teSAM sarvAMva dyahetutayA kAraNe kAryopacArAt , saha tenAvadyena yo yogo-vyApArastasya sAvadyayogasya pratyAkhyAnaM-niSedhalakSaNaM bhavati, pAThAntaraM 'kammaM vajaM jaMgarahiyaM ti, tatra 'vRjI varjane' vRjyate iti vaya, vayaM varjanIyaM, tyajanIyamityarthaH, zeSaM pUrvavat, navaraM saha vayena savarNyaH, prAkRtatvAt sakArasya dIrghatve sAvadhati bhavati / adhunA yogo'bhidhAtavyaH, sa ca dvidhA-dravyayogo bhAvayogazca, tathA cAha SARKARTEKARRESAKASRANAM Jain Education N al For Private Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ pratyAkhyAnanikSepAH zrIAvA dave maNavaikAe jogA davA duhA u bhAvaMmi / jogo sammattAI pasattha iyaro ya vivriio||1052|| malayagi dravya iti dvAraparAmarzaH 'maNavaikAe joggA davA' iti manovAkkAyayogyAni dravyANi dravyayogaH, iyamatra bhAvanAvRttau sUtra- jIvenAgRhItAni gRhItAni vA svavyApArApravRttAni dravyayoga iti, dravyANAM vA harItakyAdInAM yogo dravyayogaH, 'dahA sparzikA u bhAvaMmi'tti dvidhaiva tuzabdasya evakArArthatyAt dviprakAra eva, bhAve bhAvaviSayo yogaH, tadyathA-prazasto'prazastazca, tatra prazastaH samyaktvAdiH, AdizabdAt jJAnacaraNaparigrahaH, prazastatA cAsya yujyate anenAtmA'pavargeNetyanvarthabalAta, it||578|| ro-mithyAtvAdiyogo viparItaH-aprazastaH, yujyate'nenAtmA aSTavidhena karmaNeti vyutpattibhAvAt / tadevaM sAvadyayoga miti sUtrAvayavI vyakhyAtau / samprati pratyAkhyAmItyavayavaprastAvAt pratyAkhyAnaM nirUpaNIyaM, 'paccakkhAmI'tyasya saMskAraH pratyAkhyAmi pratyAcakSe iti vA, tatra pratyAkhyAmIti ko'rthaH ?, pratIpamabhimukhaM khyApanaM sAvadhayogasya karomi, tathA pratyAcakSe iti ko'rthaH ?, pratiSedhasyAdareNAbhidhAnaM karomi pratyAkhyAnaM, pratiSedhatyAkhyAnaM pratyAkhyAnaM nivRttirityarthaH, tannikSepaprarUpaNArthamAhanAmaMThavaNAdavie khittamaicchA abhAvaotaM ca / nAnAbhihAgamuttaM ThavaNA''gArakkhanikkhevo' // 1 // tacca pratyAkhyAnaM poDhA, tadyathA-nAmapratyAkhyAnaM sthApanApratyAkhyAnaM dravyapratyAkhyAnaM kSetrapratyAkhyAnaM aditsApratyA1 gAtheyaM kacit hAribhadrIyAdardo'pi, mUlasthAnaM tu pratyAkhyAnaniyuktI, na zrIharibhadrasUribhirmateyamatra / SOMUSLMS // 579 // Jain Educati o nal For Private Personal Use Only Colinelibrary.org Page #273 -------------------------------------------------------------------------- ________________ HOSSEISTRASI SISUS khyAnaM bhAvapratyAkhyAnaM ca, tatra nAmapratyAkhyAnaM pratyAkhyAnamityabhidhAnamuktaM, yadivA yasya pratyAkhyAnamiti nAma sa nAma-18 nAmavatorabhedopacAt nAmapratyAkhyAnaM, sthApanApratyAkhyAnam AgArakvanikkhevo iti, AkAro'nikSepazca, akSagrahaNamanyeSAmapi nirAkArANAmupalakSaNaM, iyamatra bhAvanA-citrakammAdI pratyAkhyAnaM kurvato yA sthApanA sA pratyAkhyAnapratyAkhyAnavatorabhedopacArAt sthApanApratyAkhyAnaM AkAravat , akSavarATakAdau sthApanA nirAkAraM sthApanApratyAkhyAnaM // sampra- ti dravyapratyAkhyAnAdipratipAdanArthamAhadavammi niNhagAI nibisayAI ahuti khittammi / bhikkhAINamadANe aiccha bhAve puNo duvihaM // 1053 // dravye dravyaviSayaM pratyAkhyAnaM nivaH, AdizabdAt dravyasya dravyayordravyANAM dravyabhUtasya dravyahetorvA pratyAkhyAnaM, nivisayAI ya honti khittammi' nirviSayAdi bhavati pratyAkhyAnaM kSetre, tatra yo nirviSaya AdiSTastasya kSetrapratyAkhyAnaM, AdizabdAnagarAdipratiSiddhaparigrahaH, tathA bhikSAdInAM bhikSaNaM bhikSA-prAbhRtikA, AdizabdAdvastrAdiparigrahaH, teSAmadAne atigaccheti aditseti vA vacanaM, atigacchapratyAkhyAnamaditsApratyAkhyAnaM vA, bhAve bhAvaviSayaM punardividhaM pratyAkhyAnaM, bhAvapratyAkhyAnamityatra caivaM vyutpattiH, bhAvasya-sAvadyayogasya pratyAkhyAnaM bhAvapratyAkhyAnaM, bhAvato vAzubhAta pariNAmAt pratyAkhyAnaM bhAva eva vA sAvadyayogaviratilakSaNaH pratyAkhyAnaM bhAvapratyAkhyAnaM ||smprti dvaividhyamevopadarzayati sua-nosua sua duvihaM puvamapuvaM tu hoi nAyavaM / nosuapacakkhANaM mUle taha uttaraguNe y||1054|| dvividhaM bhAvapratyAkhyAna-zrutapratyAkhyAnaM nozrutapratyAkhyAnaM ca, 'suya duvihaMti zrutapratyAkhyAnaM dvividhaM bhavati jJAtavyaM, Jain Education a l For Private Personal use only elibrary.org M Page #274 -------------------------------------------------------------------------- ________________ jIvita nikSepAH zrIAvatadyathA-pUrvazrutapratyAkhyAnamapUrvazrutapratyAkhyAnaM ca, tatra pUrvazrutapratyAkhyAnaM pratyAkhyAnasaMjJitaM pUrva, apUrvazrutapratyAkhyAnaM malayagi0 tvAturapratyAkhyAnAdi, tathA nozrutapratyAkhyAnaM zrutapratyAkhyAnAdanyat , tacca dvidhA 'mUle taha uttaraguNe ya' mUla guNapratyAkhyAnaM uttaraguNapratyAkhyAnaM ca, mUlaguNapratyAkhyAnaM dvibhedaM, tadyathA-dezapratyAkhyAnaM sarvapratyAkhyAnaM ca, dezasparzikA pratyAkhyAnaM zrAvakANAM, sarvapratyAkhyAnaM saMyatAnAM, sarvapratyAkhyAnena cehAdhikAraH, sAmAyikAnantaraM sarva sAvadhaM yogaM dUpratyAkhyAmItyupAdAnAt , iha vRddhasampradAyaH-paccakkhANe udAharaNaM, rAyadhUyAe paccakkhAyaM varisaM jAva maMsaM na khaiyavaM, // 579 // IMpAraNage aNegANaM jIvANaM ghAto kato, sAha viharaMtA AgayA, maMsaM na paDiggahiyaM, tIe bhaNiyaM-kiM tujhaM ajavi varisaM na pujai, sAhahiM bhaNiyaM-jAvajIvamamhaM maMsapaJcakkhANaM, ettha dhammakahA, sA saMbuddhA, pavaiyA, purva davapaJcakkhANaM, pacchA bhAvapaccakkhANaM // tadevaM vyAkhyAtaH pratyAkhyAnamiti sUtrAvayavaH, adhunA 'yAvajjIvayeti vyAkhyAyate, tatrAdI bhAvArthamabhidhitsurAhamAjAvadavadhAraNammi jIvaNamavi pANadhAraNe bhnni| A pANadhAraNAo pAvanivattI ihaM attho // 1055 // yAvadityayaM zabdo'vadhAraNe vartate, jIvanamapi prANadhAraNe bhaNitaM, "jIva prANadhAraNa'iti vacanAt, tato yAvajjIvayA pratyAkhyAmIti, ko'rthaH?-A prANadhAraNAt-prANadhAraNaM yAvata pApanivRttiriti, paratastu na vidhinopi pratiSedhaH, kA vidhAvAzaMsAdopaprasaGgAt , pratiSedhe tu surAdiSUtpannasya bhaGgaprasaGgAta, iha ca jIvanaM jIva iti kriyAzabdo, na jIvatIti | jIvaH-AtmA padArthaH, jIvanaM ca prANadhAraNaM, jIvanaM jIvitaM cetyekArtha, tatra jIvitaM dazadhA, tathA cAha // 579 // Jain Education For Private & Personel Use Only w .ainelibrary.org Page #275 -------------------------------------------------------------------------- ________________ nAmaM 1 ThavaNA 2 davie 3 ohe 4 bhava 5 tabbhave 6 ya bhoge 7 y| saMjama 8jasa 9 kittI 10 jIviyaM ca taM bhaNNaI dasahA // 1056 // tajjIvitaM dazadhA bhaNyate, tadyathA-nAmajIvitaM sthApanAjIvitaM dravyajIvitamoghajIvitaM bhavajIvitaM tadbhavajIvitaM bhogajIvitaM saMyamajIvitaM yazojIvitaM kIrtijIvitaM ca, eSa gaathaasmaasaarthH|| vyAsArtha tu bhASyakAraH svayameva vakSyati, tatra nAmasthApane kSuNNatvAdanAdRtya zeSabhedavyAkhyAnArthamAha dave sacittAI AuyasahabbayA bhave ohe| neraiyAINa bhave tabbhava tattheva uppattI // 190 // (bhA.) dravye-dravyaviSayaM jIvitaM, dravyajIvitamityarthaH, sacittAdi sacittamacittaM mizraM vA, iha kAraNe kAryopacArAt yena dravyeNa sacittAcittamizrabhedena putrahiraNyobhayarUpeNa yasya yathA jIvitamAyattaM tasya tathA tad dravyajIvitamucyate, uktaM dadravyajIvitaM, 'AuyasaddabayA bhave ohe' oghajIvitaM-sAmAnyajIvitaM AyussadvyatA-AyuHpradezakarma tasya dravyaiH saha-1 MI(varta)mAnatA AyuHsadravyatA, AyuHkarmadravyasahacAritA jIvasyetyarthaH, idaM ca sAmAnyajIvitaM sakalasaMsAriNAmavizeSaNa 81 sarvadA bhAvi, tata idamaGgIkRtya yadi paraM siddhA eva mRtA, na punaranye kecana, uktamoghajIvitaM, nairayikAdInAM nairayikatiryadaGnarAmarANAM bhava iti svasvabhave sthitirbhavajIvitaM, uktaM bhavajIvitaM,'tambhava tattheva uvavattI tasmin bhave bhUyo jIvitaM tadbhavajIvitaM, kiM tadityAha-tatraivotpattiH tatra-tasmin adhikRte tiryagbhave manuSyabhave vA svakAyasthityanusAreNa bhUyo bhUya utpattiH, idaM caudArikazarIriNAmevAvasAtavyaM, anyatra nirantaraM bhUyo bhUyastatraivotpattyabhAvAt / uktaM tadbhavajIvitaM // RARBOSASARAS REGREX / Jain Education For Private & Personel Use Only ainelibrary.org Page #276 -------------------------------------------------------------------------- ________________ zrIAva0 bhogammi cakimAi saMjanajIvaM tu sNjyjnnss|js kitI ya bhagavao sNjmnrjiivahigaaro||191||(bhaa.aalaa sAmAvi malayagi 'bhoge bhogajIvitaM cakravAdInAm , AdizabdAdbaladevavAsudevAdiparigrahaH, uktaM bhogajIvitaM, saMyamajIvitaM saMya- kasUtrArthaH vRttau sUtra- tajanasya' sAdhulokasya, ukta saMyamajIvitaM, yaza kIrtiH (zca) bhagavato varddhamAnasvAminaH, tato yazojIvitaM kIrtijIvitaM sparzikAlA ca bhagavataH pratipattavyaM, yazakIyozcAyaM vizeSaH, "dAnapuNyaphalA kIrtiH, parAkramakRtaM yazaH" anye tvidamekamevAmida-Ta dhati-kevalaM saMyamapratipakSabhAvato dazamamasaMyamajIvitamaviratigataM pratibhaNanti, 'saMjamanarajIva ahigArotti saMyama 1580 jIvitena narabhavajIvitena cehAdhikAraH, 'yAvajjIvAe' ityatra yAvajIvatayetyapi saMskAraH, tatra yAvat jIvo-jIvanaprANadharaNaM yAvajjIvaM, 'yAvadavadhAraNe' ityavyayIbhAvaH samAsaH, yAvajjIvaM bhAvo yAvajjIvatA tayA yAvajjIvatayA, tatra prAkRte takArasyAlAkSaNiko lopa iti yAvajjIvAe iti siddhaM, athavA pratyAkhyAnakriyA anyapadArthaH, yAvajjIvo yasyAM disA yAvajjIvA tayA yAvajjIvayeti, kRtaM prasaGgena / tathA tisro vidhA yasya sa trividhaH sAvadyayogaH, sa ca pratyAkhyeya iti karma, karmANi ca dvitIyA vibhaktiH, taM trividhaM yoga, trividhena karaNena, asyaiva vivaraNamAha-manasA vAcA kAyena, tasya zIca karaNasya karma pratyAkhyeyo yogaH, tamapi sUtreNa eva vivRNoti, na karomi na kArayAmi kurvantamapyanyaM na samanujAnAmi-nAnumanye / Aha-kiM punaH kAraNamuddezakramamabhilaGghaya vyatyAsena nirdezaH kRtaH ?, ucyate, yogasya karaNatantratopa // 580 // darzanArtha, tathAhi-yogaH karaNavaza eva, karaNAnAM bhAve yogasyApi bhAvAd abhAve cAbhAvAt, karaNAnAmeva tathAkriyArUpeNa pravRtteH, aparastvAha-na karomi na kArayAmi kurvantaM na samanujAnAmi ityetAvatA granthena gate'nyamapItyatiricyate, ROSAGARMA Jain Education in Alinelibrary.org Page #277 -------------------------------------------------------------------------- ________________ na cAtirikteNa sUtreNa cArthaH, ucyate, sAbhiprAyamidama nukta tyApyarthasya saGgrahArtha, tathAhi-sambhAvane'yamapizabdaH, sa cobha-18 yamadhyasthaH etatsambhAvayati, yathA kurvantaM nAnujAnAmi evaM kArayantamapyanyaM anujJApayaMtamapyanyaM nAnujAnAmIti, yathA vartamAnakAle kurvantamapyanyaM na samanujAnAmi, evamapizabdAdatIte kAle kRtavantamapi kAritavaMtamapi anujJApitavaMtamapi, tathA'nAgate kAle kariSyantamapi kArayiSyantamapi anujJApayinyantamapIti trikAlamapi saGgraho veditavyaH, iha na kriyA-18 kiyAvatorekAntenAbheda eva, tato na kevalA kriyA sambhavati iti khyApanArthamanyagrahaNaM, atra bahu vaktavyaM tattu nocyate, mA bhUd mugdhamativineyasammoha iti / kiJcittu sUtrasparzaniyuktau vkssyaamH| tadevamidametAvatsUtrasya vyAkhyAtam , iha tu 'sarva sAvayaM yogaM pratyAkhyAmI'tyatra pratyAkhyAnaM gRhasthAn sAdhUnapi pratItya bhedapariNAmato nirUpayati, guravastu vyAcakSate-ta-6 didametAvat sUtrasya vyAkhyAtaM, samprati 'trividhaM trividhenetyetadeva vyAcaSTe, tatra trividhaM sAvadyayogaM pratyAkhyeyaM kRta kAritAnumatibhedabhinnaM trividhena manasA vAcA kAyeneti karaNena pratyAkhyAti, tatastadbhedopadarzanArthamAhaCi sIAlaM bhaMgasayaM tivihaM tiviheNa samiIguttIhiM / suttapphAsiyanijuttivittharastho gao evaM // 1057 // INI tatrAha-yadyavamiha sarvasAvadyayogapratyAkhyAnAdhikArAt saptacatvAriMzadadhikazataM pratyAkhyAnabhedAnAM gRhasthapratyAkhyAnadAbhedatvAt ayuktametaditi, atrocyate, pratyAkhyAnasAmAnyato gRhasthapratyAkhyAnabhedAbhidhAne'pyadoSAt , tatra saptacatvAriMhazadadhikaM bhedazataM bhAvyate-sIyAlaM bhaMgasayaM gihipaccakkhANabheyaparimANaM / taM ca vihiNA imeNaM bhAveyavaM payatteNaM // 1 // iha yogaviSaye trayastrikAHtrayo dvikAH traya ekakAH, karaNAni punaryogeSvatha evaM-trivyekaM tribyeka triddhyekaM ceti, "tinni RSESGRESSANCHAR Jain Educatio n al For Private & Personel Use Only ainelibrary.org Page #278 -------------------------------------------------------------------------- ________________ zrIAva0||tiyA tinni duyA tinnikkAkA ya hoMti jogesu / tiduevaM tiduikkaM tiduekkaM ceva krnnaaii||1||" AgataphalaM tu krameNaivam-eka pratyAkhyAmalayagi ekakastrayastrikA dvau navako ekastriko dvau navakAviti, sthApanA 3 3 3 222111 kA punaratra bhAvanA-na karei nabhaMgAH vRttau sUtra na kAravei karataMpi annaM na samaNujANai maNeNaM vAyAe kAeNaM esa eko 1. bhedo, nanveSa bhaGgo dezavirasparzikA tasya kathamupapadyate ?, anumatestasya pratibandhAsambhavAt , naiSa doSaH, svaviSayAvahiranumaterapi pratiSedhasaMbhavAt , yathA svayaM bhUramaNasamudramatsyAdidhAte, uktaM ca-"na kareIccAi tigaM gihiNo kaha hoi desavirayassa ? / bhannai visayassa bahiM pddi||581|| da seho aNumatIe'vi // 1 // " atraivAkSepaparihArau bhASyakRdAha-"keI bhaNaMti gihiNo tivihaM tiviheNa natthi sNvrnnN| taM na jato niddiDha pannattIe viseseuM // 1 // to kaha nijattIeDaNumainisehotti ? so savisayaMmi / sAmanneNaM natthi u tivihaM tiviheNa ko doso ? // 2 // puttAisaMtatinimittamettamekkAdasiM pavanassa / jaMpati kei gihiNo dikkhAbhimuhatAssa tivihNpi||3|| (vize. 3542-3-4) etAstisro'pi gAthA bhAvArthamaGgIkRtyopodghAtaniyuktI bhAvitA iti na bhUyaH pratanyante / Aha kahaM puNa maNasA karaNaM kArAvaNaM aNumatI y?| jaha vaitaNujogehiM karaNAI taha bhave maNasA // 1 // tayahINatA vaitaNukaraNAINamahava maNakaraNaM / sAvajjajogamanaNaM pannattaM bIyarAgehiM // 2 // kAravaNaM puNa maNasA ciMtei kareu esa sAvaja / ciMtetI u kae puNa suTTha kayaM aNumatI hoi||3|| gAthAtrayamapIdaM sugama, eSa gataH prathamo T581 // lAbhedaH, na karei na kAravei karataMpi annaM na samaNujANai maNeNaM vAyAe esa ekko 1, maNeNaM kAraNa ya biio 2, vaayaae| kAraNa ya taIo 3, esa biio mUlabhedo gto| idANiM taio-na karei na kAravei karataMpi annaM na samaNujANai JainEducation For Private Personal use only Page #279 -------------------------------------------------------------------------- ________________ maNeNaM esa pAe kAraNa ya lamANa vAyAe tAmaNeNaM ekko 1 vAyAe biio 2 kAeNa taio3. esa taDayo mUlabhedo gato / iyANiM ca uttho-na karei na kAravemi maNeNaM vAyAe kAeNaM ekko 1 na karei karataM nANujANai biDao 2, na kAravei karataM nANujANai taIo3 / esa caxuttho mUlabhaMdo gto| idANiM paMcamo-na kareina kAravemi moNaM vAyAe esa eko 1 na karei kareMtaM nANujANai esa | bitio 2, na kAravei karataM nANajANai esa taio 3, ee tinni bhaMgA maNeNaM vAyAe ya laddhA, aNNe'vi tiNi maNeNa kAeNa ya evameva labhaMti, tahA avare'vi tinni vAyAe kAraNa ya labhaMti, evamete sabe nava, evaM paMcamo'pyukto mUlabhedaH / iyANa chaTTho-na karei na kAravei maNeNaM esa ekko 1 taha ya na karei karataM nANujANai maNeNaM esa biio 2, na kAravei kareMtaM nANujANai maNeNaM esa taIo, evaM vAyAevi tiNNi, kAeNa tiNi labbhaMti, uktaH SaSTho mUlabhedaH / adhunA saptamaH-na karei maNeNaM vAyAe kAraNa ya ekko, na kAravei maNamAIhiM esa bitio, kareMtaM nANujANai esa taio, saptamo'pyukto mUlabhedaH / idAnImaSTamaH-na karei maNeNa vAyAe eko, tahA maNeNa kAeNa ya esa biio, tahA| vAyAe kAeNa ya esa taio, evaM na kAravei, etthavi tiNNi bhaMgA, kareMtaM nANujANai, etthavi tiNNi, ukto'STamo mUla bhedaH / samprati navamaH-na karei maNeNaM ekko, na kAravei bitio, kareMtaM nANujANai esa taio, evaM vAyAe tinni, dakAeNa ya tinni, ukto navamaH / iha prathamabhaGge eka eva bhaGgaH dvitIyabhane trayaH tRtIyabhane trayaH, caturthabhane trayaH paJcame bhaGge nava SaSThabhaGge nava saptamabhaGge trayaH aSTamabhaGge nava navamabhaGge'pi naveti, sarvasavayayA ekonapaJcAzadbhaGgAH, tatrAtI4 tAt sAvadhayogAt pratikramaNaM pratyutpannasya saMvaraNaM anAgatasya pratyAkhyAnamiti kAlatrayeNa ekonapaJcAzad guNitAH TER Jnin Education anal For Private Personel Use Only pelibrary.org : Page #280 -------------------------------------------------------------------------- ________________ sAmAyike kAlatrayaM sIva saptacatvAriMzadadhikaM bhaGgazataM bhavati, utaM ca-"laddhakalamANaneyaM bhaMgA u bhAMti auNapannAsaM / tIyANAgayasaMpaiguNiyaM malayagi kAleNa hoi imaM // 1 // sIyAlaM bhaMgasayaM kaha ? kAlatieNa hoi gunngaao| tIyassa paDikamaNaM paJcuppaNNassa saMvaraNaM vRttau suutr-13||2||pnyckkhaagss tahA hoi esassa eva gunnnnaao| kAlatieNaM bhaNiyaM jiNagaNaharavAyagehe ca // 3 // evaM tAvat sparzikA gRhasthapratyAkhyAnabhedAH pratipAditAH, samprati sAdhupratyAkhyAnabhedAn sUcayati-tiviheNaMti, ayamatra bhAvArthaH-trividhaM 6 // 582 // trividhenetyanena sarvasAvadyayogapratyAkhyAnAdarthataH saptaviMzatebhedAnAha, te caivaM bhavati-iha sAvadya yogaH prasiddha eva hiMsAdiH, taM svayaM na karoti na kArayati kurvantamapyanyaM na samanujAnAti, ekaikaM karaNatrikeNa manasA vAcA kAyeneti navabhedAH, atItAnAgatavartamAnakAlatrayasambandhAca saptaviMzaterite, idaM ca pratyAkhyAnabhedajAlaM 'samitiguttIhiMti samitiguptibhirniSpadyate, tatra IryAsamitipramukhAH pravIcArarUpAH paJca samitayaH, guptayastu pravIcArApravIcArarUpA manogusyAdayastisraH, anye vyAcakSate-kilaitA aSTau pravacanamAtaraH sAmAyikasUtreNa gRhItAH, tatra 'karemi bhaMte ! sAmAiyaMti paJca samitayo gRhItAH, "sabaM sAvajaM jogaM paccakkhAmI ti tisraH gutayaH, atra samitayaH kriyAyAH pravarttane nigrahe guptayaH, etAH khalvaSTau pravacanasya mAtara iva mAtaraH, sAmAyiphakUtratya caturdazapUrvANAM cAtraiva parisamAptatvAt , uktaM ca"eAo aTTha pavayaNamAyAo jAsu sAmAiyaM cauddasa puvANi a mAyANi, mAugAtotti mUlaM bhaNiyaM hoi||" ihaiva prAyaH sUtrasparzikaniyuktivaktavyatAyA uktatvAt madhyagrahaNe ca tulAdaNDanyAyenAdyantayorapyAkSepAt idamAha-'suttapphA CRECORRRRREGAORE REACHERE // 582 // JainEducational For Private Personal use only Page #281 -------------------------------------------------------------------------- ________________ / EASEARSHASSASS554555 siyanihuttivittharatyo gato evaMti, sUtrasparzakaniyuktivistarArtho gata evamukteneti // samprati sUtra evAtItAditrividhakAlagrahaNamuktamiti darzayannAha sAmAiyaM karemi paJcakkhAmI paDikamAmitti / pacuppannamaNAgayaaIakAlANa gahaNaM tu // 1058 // __ 'sAmAyikaM karomi', tathA 'pratyAkhyAmi sAvadyayoga'miti, tathA 'pratikramAmi prAkRtAt sAvadhayogAt', idaM hi yathAsaGkhyameva pratyutpannAnAgatAtItakAlAnAM grahaNamiti, uktaM ca-"atItaM niMdai paDuppannaM saMvarei aNAgayaM paJcakkhAti", iti // samprati tasya bhadanta! pratikramAmItyetad vyAkhyAyate-'tasye'tyadhikRto yogaH sambadhyate, nanu ca pratikramAmItyasyAH kriyAyAH so'dhikRto yogaH karma, karmANi ca dvitIyA vibhaktiratastamityabhidheye kimartha tasyetyabhidhIyate', ucyate, vizeSakhyApanArtha, tathAhi-'tasye tyatrAvayavAvayavisambandhe SaSThI, tato'yamarthaH-yo'sau yogastrikAlaviSayaH tasyAtItaM sAvadyamaMzaM pratikramAmi, na zeSaM vartamAnamanAgataM vA, kecit punaravibhAgajJA aviziSTameva sAmAnyena yoga sambandhayati, tanna yukta, aviziSTasya trikAlaviSayasya pratikramaNAsambhavAt , atItaviSayasyaiva pratikramaNasya tatra tatra sUtre'bhidhAnAt , atha manyethAH-aviziSTamapi yogaM sambadhya punarvizeSye'vasthApanIyastacchabdastatona kazciddoSaH, tadapyasamIcInaM, evaM sati pratipattigurutAprasakteH, pUrva avizeSeNa yogasya sambandhaH, tadanantaraM punaretacchabdasya vizeSe'vasthApanamiti na RjvI pratipattiH, yadyevaM tarhi 'atItaM bhaMte ! paDikkamAmi' ityetAvadeva sukhapratipattaye kasmAnna kRtaM ?, ucyate, punaharuktatvadoSaprasaGgAt , tathAhi-pratikramaNametat prAyazcittamadhye paThitaM, tacca prAyazcittamAsevite bhavati, tato'rthAdatItaviSa SHERATOCHIGI mA.sU. 98 Jain Education a litional Alainelibrary.org Page #282 -------------------------------------------------------------------------- ________________ zrIbAva. yamevetyatItagrahaNamatiricyate, tasmAt pratikramAmIti zabdasyAvazyaM karmaNA bhavitavyaM, tacca bhUtaM sAvadyayogaM muktvA ditrikAlimalayagi nAnyat karma bhavitumarhatItyarthAt tasyetyavayavAvayavisambandhalakSaNA SaSThIti na kadAcidarthahAniH pratipattigurutA ceti / katA padavRttau sUtra- Aha-yadi punaruktAdibhayAdevamabhidhIyate tadA idamaparamanarthakaM padamiti darzayati cintAca sparzikAtiviheNaM tu na juttaM paDivayavihiNA samAhi jenn|atthvigppnnyaae guNabhAvaNayatti ko doso? // 1059 // __ 'trividhaM trividhene tyatra trividheneti na yuktaM, kimityata Aha-pratipadavidhinA samAhitaM yena, yasmAdasyArthaH prtipdm||583|| | bhihita eva, tadyathA-manasA vAcA kAyeneti, atrocyate-arthavikalpanayA guNabhAvanayeti.ko doSaH?, arthavikalpanA nAmAbhedopadarzanaM guNabhAvanA-guNAbhyAsastAbhyAM hetubhyAmevamabhidhAne na kazciddoSaH, iyamatra bhAvanA-evaM yukta sAmAnya vizeSarUpatvaM sarvasyApyarthasyopadarzitaM bhavati, tathAhi-tivihaM tiviheNeti sAmAnyarUpatA darzitA, maNeNaM vAyAe ityAdinA tu vizeSarUpateti, tathA evamabhihite yaH sAmAyika lakSaNo guNastasya punaH punarabhidhAnAtmikA bhAvanA bhavati, guNabhA|vanA ca karmanirjaraNaheturityadoSaH, anyacca-manasA vAcA kAyenetyamihite pratipadaM na karomi na kArayAmi nAnujAnAmIti 'yathAsaGkhyamanudezaH samAnA miti nyAyato yathAsaGkhyamaniSTaM mA prApaditi trividhenaikaka(netyeva)mucyate, evaM trividhamityatrApyAkSepaparihArau svayamanugantavyau, prAyaH samAnagamatvAditi kRtaM prasaGgena / tasya bhadanta ! pratikramA- // 583 // mItyatra bhadanteti pUrvavat , idaM cAmantraNamaticAranivRttikriyAbhimukhaH san tadvizuddhyartha kurute, Aha-nanu pUrvamukko yo bhadantazabdaH sa evAtrApyanuvatiSyate, evamartha hyAdau sa prayukta iti, kimarthamasyopAdAnamiti ?, ucyate, anu HOSTESTISRAHASRAHASTOG *to*XXXSIXOSTERS Jain Education For Private & Personel Use Only MAmelibrary.org Page #283 -------------------------------------------------------------------------- ________________ vartanArthamevAyaM punaranusmaraNAya prayuktaH, tathA ca iyaM pANiniprabhRtInAM paribhASA-anuvartante ca nAma vidhayo na cAnuvartanAdeva bhavanti, kintarhi ?, yatnAd bhavanti, sa cAyaM yatnaH punaruccAraNamiti, athavA sAmAyikakriyApratyarpaNavacano'yaM bhadantazabdaH, anena caitat khyApitaM bhavati-sarvakriyAvasAne guroH pratyarpaNaM kAryamiti, uktaM ca bhASyakAreNa"sAmAiyapaccappaNavayaNo vA'yaM bhadaMtasaddotti / sabakiriyAvasANe bhaNiyaM paccappaNamaNeNaM // 1 // " (vize. 3571) pratikramAmItyatra pratikramaNaM mithyAduSkRtamabhidhIyate, tacca dvidhA-dravyato bhAvatazca, tathA cAha niyuktikAraH| davammi niNhagAI kulAlamicchati tatthudAharaNaM / bhAvammi taduvautto migAvaI tatthudAharaNaM // 1060 // dravye-dravyapratikramaNaM pratikramaNapratikramaNavatorabhedopacArAt nivAdiH, AdizabdAdanupayuktAdiparigrahaH, tatrodAhakAraNaM kulAlamithyAduSkRtaM, taccedaM-egassa kuMbhagArassa kuDIe sAhuNo ThiyA, tatthego cellago tassa kuMbhagArassa bhaMDANi aMgulidhaNuhaeNa kakkarahiM viMdhai, kuMbhagAreNa paDijaggayaMteNa diTTho, bhaNio ya-kIsa me bhaMDANi kANesi ?, khuDDago bhaNaimicchAdukkaDaMti, evaM so puNo puNo vidhiUNa micchAdukkaDaM dei, pacchA kuMbhagAreNa tassa khuDagassa kaNNAmoDao dinno, so bhaNai-dukkhAvijjAmi ahaM, kuMbhagAro bhaNai-micchAmi dukkaDaM, evaM so puNo puNo kaNNAmoDayaM dAUNa micchAdudakkaDaM karei, pacchA cellago bhaNai-aho suMdaraM micchAdukkaDaMti, kuMbhagAro bhaNati-tujjhavi erisaM ceva micchAdukkaDaMti, pacchA Thito vidhiyazvayassa, evaM dravyapaDikkamaNaM / bhAvapratikramaNaM pratipAdayati-bhAvaMmI'tyAdi,bhAve-bhAvapratikramaNaM tadupayuktaH' tasminnadhikRte zubhavyApAre upayuktastadupayukto yat karoti pratikramaNAM bhAvapratikramaNaM, tatrodAharaNaM mRgAvatI, bhayavaM vaddha RESEARSAKSCHOOL gayateNa picchA kumA puNo puNarisaM ceva takramaNa tayaca baddha Jain Educatori a l For Private & Personel Use Only R ainelibrary.org Page #284 -------------------------------------------------------------------------- ________________ zrIAva. mANasAmI kosaMbIe samosarito, tattha caMdasUrA bhayavaMtaM vaMdagA savimANA oiNNA, tattha migAvatI ajA udayaNamAyA kuMbhakAramalayagi. divasottikAuM ciraM ThiyA, sesAo sAhuNIo titthayaraM vaMdiUNa paDigayA, sigdhameva viyAlIbhUyaM, migAvatI saMbhaMtA gayA kSullakayovRttau sUtra-IN ajacaMdaNAsagAsaM, eyAto tAva paDikaMtAo, miyAvatI AloeuMpavattA, ajacaMdaNAe bhaNiyA-ajjo! ciraM ThiyAsi, kiM mRgAvatyAsparzikA juttaM nAma tujjha uttamakulappasUyAe egAgiNIe ciraM acchiuMti ?, sA sambhAveNa micchAdukkaDaMti bhaNamANI ajacaMda zca dRSTANAe pAesu paDiyA, ajacaMdaNAevi tIe velAe saMthAragaM gayAe niddA AgayA, pasuttA, migAvatIevi tivasaMvegamAvannAe sto // 584 // pAyavaDiyAe ceva kevalanANaM samuppaNNaM, sappo ya teNaMteNamuvAgato, ajacaMdaNAe ya saMthAragAto hattho laMbati, migAvatIe mA khajihitti so hattho saMthAragaM caDAvito, sA bibuddhA, bhaNai-kimeyaMti?, ajavi tumaM acchAsitti micchAdukkaDaM, niddApamAeNaM na udvaviyAsi, miyAvatI bhaNati-esa sappo mA te khAhititti hattho caDAvito, sA bhaNai-kahiM so?, sA dAei, ajacaMdaNA apecchamANI bhaNai-ajo ! kiM te atisayo , sA bhaNai-AmaM, to kiM chaumattho kevaligo vA ?, 8 sA bhaNai-kevaligo, pacchA ajacaMdaNA pAesu paDiuM bhaNai-micchAdukkaDaM, kevalI AsAito, evaM bhAvapaDikkamaNaM,8 ettha gAhA-jai ya paDikkamiyavaM, avassa kAUNa pAvayaM kammaM / taM ceva na kAyavaM, tA hoi pae paDikato // 1 // (Ava. 683 ) iha ca pratikramAmi, bhUtAt sAvadyayogAnnivarte'hamityuktaM bhavati, tasmAca nivRttiryattadanumativiramaNamiti, // 584 tathA niMdAmi garhe iti, atra nindAmi jugupse ityarthaH, gaheM iti ca tadevotaM bhavati, yadyevaM tata ekArthatve ko bhedaH?, ucyate, sAmAnyArthAbhede'pi iSTavizeSArthoM gardAzabdaH, yathA sAmAnye gamanArthe gacchatIti gauH sarpatIti sarpaH, CRECSCLASALAR RECEOS Jain Education idah helibrary.org Page #285 -------------------------------------------------------------------------- ________________ SALGAISRISAIAS AGARSAUS tathApi gamanavizeSo'vagamyate zabdArthAdeva, evamihApi nindAgahayorarthavizeSo'vasAtavyaH, tamevArthavizeSa darzayati sacarittapacchayAvo niMdA tIe caukkanikkhevo / dave cittagarasuA bhAve subahU udAharaNA // 1061 // sacaritrasya sattvasya pazcAttApaH svapratyakSaM jugupsA nindA, uktaM ca-'AtmasAkSikI ninde'ti, tasyAzca nindAyA nAmAdibhedazcatuSko nikSepaH, tatra nAmasthApane pratIte, dravyanindAyAM citrakarasutA udAharaNam-sA jahA raNNA pariNIyA, appANaM niMdiyAiyA tahA kaheyavA, heTThA kahANagaM kahiyaMti puNo na bhannai, bhAvaniMdAyAM subahUnyudAharaNAni yogasaGgrahe vakSyaMte, lakSaNaM punaridam-hA duTu kayaM hA duDu kAriaM hA duhu aNumayaM hatti / aMto aMto Dajjhai, pacchAtAveNa vevaMto // 1 // garihAvi tahAjAiyameva navaraM prppgaasnnyaa| dabaMmi ya maruNAyaM bhAve subaha udAharaNA // 1062 // gopi tathAjAtIyaiva-nindAjAtIyaiva, navaraM-etAvAn vizeSaH, paraprakAzanayA gahIM bhavati, kimuktaM bhavati ?-yA guroH pratyakSaM jugupsA gati, 'parasAkSikI gardai ti vacanAt , sApi nAmAdibhedAccaturvidhA, tatra nAmasthApane anAhatyAha-dravye dravyagahoMyAM marukodAharaNaM, taccedam-ANaMdapure maruo NhusAe samaM saMvAsaM kAUNa uvajjhAyassa kahei, jahA samiNae dANhasAe samaM saMvAsaM gtomitti|bhaavghoNyaaN sAdhorudAharaNaM,-gaMtUNa gurusamI kAUNa ya aMjaliM viNayamUlaM / jaha appaNo taha pare jANAvaNa esa garihA u||1|| (ogha. 158)tti / kiM niMdAmi garhe ityata Aha-'AtmAnaM atItasAvadyayogakAriNamazlAdhyaM. athavA atrANa-trANavirahitaM atItasAvadyayogaM niMdAmi gaheM, sAmAyikenAdhanA trANamiti. athavA 'ata sAtatyagamane' atanaM-satatabhavanapravRttaM atItaM sAvadha yogaM nindAmi garhe, nivatteyAmIti tAtparyArthaH, 'vyatsRjJAmI ti Jain Education Konal For Private & Personel Use Only Mainelibrary.org Page #286 -------------------------------------------------------------------------- ________________ zrIbhAvavividhArtho vizeSaNArthoM vA vizabdaH ucchabdo bhRzArthe sRjAmi-tyajAmi, vividhaM vizeSeNa vA bhRzaM tyajAmi atItasAvadya-1| vyutsarge malayagi. yogamiti bhAvaH, nanu karomi bhadanta ! sAmAyikamiti sAvadyayogavinivRttirityucyate, tasya vyutsRjAmIti zabdaprayoge 8 prasannacevRttau sUtra- vaiparItyamApadyate, tanna, yasmAt mAMsAdiviramaNakriyAnantaraM vyutsajAmIti prayoge tadvipakSatyAgo mAMsabhakSaNanivRttirabhi- dandrodAharaNaM sparzikA dhIyate, evamihApi sAmAyikAnantaraM vyutsRjAmIti prayoge tadvipakSatyAgaH sAvadyayoganivRttiravagamyate iti, sa ca vyutsargo nAmAdibhedAccatuSprakAraH, tatra nAmasthApane anaadRtyaah||585|| | davaviussagge khalu pasannacaMdo bhave udAharaNaM / paDiyAgayasaMvego bhAvammivi hoi so ceva // 1063 // / dravyavyutsoM-gaNopadhizarIrAnnapAnAdivyutsargaH, athavA dravyavyutsargo nAma ArtadhyAnAdidhyAyinaH kAyotsargaH, ata evAha-dravyavyutsarge khalu prasannacaMdro rAjarSirbhavatyudAharaNaM, bhAvavyutsargastvajJAnAdiparityAgaH, athavA dharmazukladhyAyinaH kAyotsargaH, tathA cAha-pratyAgatasaMvego bhAvavyutsarge'pi sa eva-prasannacandro rAjarSirudAharaNamiti gAthAkSarArthaH, bhAvArthaH kathAnakAdavaseyaH, taccedam-poyaNapure nagare pasannacaMdo rAyA, tattha bhayavaM mahAvIro samosaDDo, tato rAyA dhammaM soUNa saMjAyasaMvego pavaito, gIyattho jAo, annayA jiNakappaM paDivajiukAmo sattabhAvaNAe appANaM bhAveti, teNaM kAleNaM | teNaM samaeNaM rAyagihe masANapaDima paDivanno, bhayapi mahAvIro tattheva rAyagihe samosaDDhe, logo pavaMdao nIti, duve ya| vANiyagA poyaNapurAto tattheva AgayA, tatthego pasannacaMdaM pAsiUNa bhaNai-esa amhANa sAmI rAyasiriM pariccaiUNa tavasiriM paDivanno, aho eyassa dhaNNayA, viio bhaNai-katto eyassa dhannayA ? jo ya asaMjAyabalaM puttaM raje ThaveUNa Jain Education For Private & Personel Use Only C amelibrary.org Page #287 -------------------------------------------------------------------------- ________________ ACTECRETRESSERRORGARH pavaito, so tavassI paJcaMtanivehiM maMtIhi ya parihavijai, nagaraM ca uttamakhayaM pavannaM, aMteuraMpi kamapi avatthaM gayaM na jANi jai, tA evamaNeNa bahU logo dukkhe Thavitotti adaTThayo esa, taM soUNa tassa kovo jAto, ciMtiyaM ca'NeNa-ko mama 6 puttassa avakarei ?, nUNamamugo, tA kiM teNa ?, eyAvatthagatovi viNivAemi, mANasasaMgAmeNa roddajjhANaM pavanno, hatthiNA 8 hatthiM vAvAei, AseNa AsaM, iccAi vibhAsA, etyaMtare seNio bhayavaM baMdato jAi, teNa diTTho, vaMdito, jeNa Isipi no nijjhAito, seNieNa ciMtiyaM-sukkajjhANovagato esa bhayavaM, erisaMmi jhANe kAlagayassa kA gaI havaitti bhayavaM pucchissaM, tato gato, vaMdiUNa pucchito NeNa bhayavaM, jaMmi ThANe Thito vaMdito mae pasannacaMdo tami mayassa kahiM uvavAto bhavati ?, bhayavayA bhaNiyaM-ahesattamAe puDhavIe, tato seNieNaM ciMtiyaM-hA kimeyaM?, puNo pucchissaM, etthaMtaraMmi pasannacaMdassa mANase saMgAme pahANanAyageNa sahAvaDiyassa asisatticakkakappaNipamuhANi paharaNANi khayaM gayANi, tato'NeNa sirattANeNaM vAvA-12 emitti parAmusiyamuttamaMgaM jAva loaM kaDaM pAsai, tato saMvegamAvanno mahayA visujjhamANapariNAmeNaM attANaM niMdiuM pavatto, samAhiyaM puNaravi aNeNa sukkajjhANaM, etthaMtaraMmi puNaravi pucchito seNieNaM bhayavaM-jArise jhANe saMpai pasannacaMdo vaTTai tArise mayassa kahiM uvavAto ?, bhagavayA bhaNiyaM-aNuttaresu, tato seNieNa bhaNiyaM-purva kimannahA parUviyaM ? uyAhu mayA pUrva kimannahA pahAvayAsanel annahA avagacchiyaM ?, bhayavayA bhaNiyaM-na annahA parUviyaM, seNieNa bhaNiyaM-kahameyaMti ?, bhayavayA sabo vuttaMto kahito, etyaMtare pasannacaMdasamIve divo devaduMdubhisaNAho mahaMto kalayalo uddhAito, tato seNieNa bhaNiyaM-bhayavaM ! kimeyaMti ?, bhayavayA bhaNitaM-tasseva visujjhamANapariNAmassa kevalanANaM samuppaNNaM, tato se devA mahimaM kareMti, esa eva davaviussagga Join Education For Private Personel Use Only Page #288 -------------------------------------------------------------------------- ________________ zrIAva0 malayagi vRttau sUtrasparzikA 11 42411 Jain Education bhAvaviussaggesu udAharaNaM // sAmprataM samAptau yathAbhUto'sya sAmAyikasya kattI bhavati tathAbhUtaM saGkSepato'bhidhitsurAhasAvajjajogavirao tivihaM tiviheNa vosaria pAvo / sAmAiamAIe eso'Nugamo parisamatto // 1064 // sAvadyayogavirataH, kathamityAha - trividhaMtrividhena vyutsRjya - parityajya pApaM pAThAMtaraM sAvadyayogavirataH san trividhaM trividhena vyutsRjati - parityajati pApameSyat sAmAyikA Dhau - sAmAyikArambhasamaye / eSo'nugamaH parisamAptaH, athavA sAmAyikAdI sUtre, AdizabdAt sarvasAvadyaM yogaM pratyAkhyAmItyAdyavayavaparigrahaH, ukto'nugamaH, sAmprataM nayAste ca naigamasaGgraha vyavahAraRju sUtrazabdasamabhirUDhaivaMbhUtabhedabhinnAH khalvoghataH sapta bhavanti, svarUpaM caiteSAmadho nyakSeNa pradarzitamiti neha pratanyate, kevalamatra sthAnAzUnyArthamete jJAnakriyAdvayAntarbhAvena samAsataH procyante, tathA cAha vijjAcaraNanaesuM sesasamoAraNaM tu kAyavaM / sAmAianijattI subhAsi atthA parisamattA // 1065 // vidyAcaraNanayayoH, jJAnakriyAnyayorityarthaH, 'sesasamoyAraNaM tu kAyavamiti zeSanayasamavatAraH karttavyaH, tuzabdo vizeSaNArthaH, sa caitadvizinaSTi tau ca jJAnanayakriyAnayau vaktavyau, evaM sAmAyikaniryuktiH subhASitArthA parisamAptA // samprati svadvAra eva zeSanayAntarbhAvenAviSkRtanAmAnAvanantaropanyastagAthAgatatuzabdena cAvazyavaktavyatayA'bhihitau jJAnacaraNanayAvucyete, tatra jJAnanayadarzanamidaM - jJAnamevaihikAmuSmikaphalaprAptikAraNaM pradhAnaM, yuktiyuktatvAt, tathA cAhanAyammi gihiyave agipihaacammi ceva atthammi / jaiavameva iya jo uvaeso so Nao nAma // 1066 / / 'nAyaMmi' jJAte samyak paricchinne 'grahItavye' upAdeye, 'agihiyavaMmi' tti agrahItavye - anupAdeye, heye iti bhAvaH, jJAnakriyAnayo // 586 // hinelibrary.org Page #289 -------------------------------------------------------------------------- ________________ cazabdaH khalUbhayograhItavyAgrahItavyayotitvAnukarSaNArthaH ukSepaNIyavastusamuccayArtho vA, eva kArastvavadhAraNArthaH, tasya / caivaM vyavahitaM prayogo draSTavyaH-jJAta eva grahItavye, tathA agrahItavye upekSaNIye ca jJAta eva, nAjJAte'rthe aihikAmumike, tatra aihiko grahItavyaH savandanAdiH agrahItavyo viSazastrakaNTakAdiH upekSaNIyastRNAdiH, AmuSmiko grahItavyaH samyagdarzanAdiH agrahItavyo mithyAtvAdiH upekSaNIyo vivakSayA abhyudayAdiH, tasminnarthe yatitavyameva, anusvAralopAt yatitavyaM, evamanena krameNa aihikAmuSmikaphalaprAptyarthinA sattvena pravRttyAdilakSaNo yatnaH kArya ityarthaH, itthaM caitadaGgI-|| kartavyaM. samyaka ajJAte pravarttamAnasya phala visaMvAdadarzanAt , tathA coktamanyairapi-"vijJaptiH phaladA puMsAM, na kriyA phaladAra matA / mithyAjJAnAta pravRttasya, phalAsaMvAdadazenAt // 1 // " tathA AmuSmikaphalaprAptyArthinA'pi jJAna eva yatitavyaM, tathA cAgamo'pyevameva vyavasthitaH, yata uktam-"paDhamaM nANaM tao dayA, evaM ciTThai sabasaMjae / annANI kiM kAhiti? kiMvA nAhI yapAvagaM? // 1 // " itazcaitadevamaGgIkattavyaM, yasmAt tIrthakaragaNadharairagItArthAnAM kevalAnAM vihArakriyApi nimiDA. nayA cAgamaH-"gIyattho ya vihAro bIo gIyatthamIsito bhaNito / etto taiyavihAro nANunAto jiNavarehiM| na khalvandhenAndhaH samAkRSyamANaH samyakpanthAnaM pratipadyate ityabhiprAyaH, evaM tAvat kSAyopazamikaM jJAnamadhi mADIkatya viziSTaphalasAdhakatvaM tasyaiva veditavyaM, yasmAdahato'pi bhavAmbhodhitaTasthasya dIkSApratipannasya Wamanospi na tAvadapavargaprAptirupajAyate yAvajIvAjIvAdyakhilavastuparicchedarUpaM kevalajJAnaM notpanna miti, namA mAnava pradhAnamaihikAmuSmikaphalaprAptikAraNamiti sthitaM, 'ii jo uvadeso so nao nAmati evamuktanyAyena -Norton Jain Educat i onal For Private & Personel Use Only Majainelibrary.org Page #290 -------------------------------------------------------------------------- ________________ jJAnakiyAnayo zrIAva0 malayagi vRttau sUtrasparzikA // 587 // ya upadezo jJAnaprAdhAnyakhyApanaparaH sa nayo nAma, jJAnanaya ityarthaH, ayaM ca caturvidhe samyaktvAdisAmAyike samyaktvasAmAyikaM zrutasAmAyikaM cecchati, asya jJAnAtmakatvAt , dezaviratisAmAyikaM sarvaviratisAmAyikaM tu necchati, tayostatkAyatvAt , guNabhUte vecchati, ukto jJAnanayaH, samprati kriyAnayAvasaraH, tadarzanaM cedaM-kriyaiva aihikAmuSmikaphalaprAptikAraNaM pradhAna, yuktiyuktatvAt , tathA cAyamapyuktalakSaNAmeva svapakSasiddhaye gAthAmAha-'nAyaMmi giNhiyanve' ityAdi, asya kriyAnayadarzanAnusAreNa vyAkhyA-jJAte grahItavyAgrahItavye caiva arthe aihikAmuSmikaphalaprAptyarthinA yatitavyameva, na yasmAt pravRttyAdilakSaNaprayatnavyatirekeNa jJAnavato'pyabhilaSitArthAvAptirupalabhyate, tathA coktamanyairapi-"kriyaiva phaladA puMsAM, na jJAnaM phaladaM matam / yataH strIbhakSyabhogajJo, na jJAnAt sukhito bhavet // 1 // " tathA''muSmikaphalaprAptyArthinApi kriyaiva kartavyA, tathA ca bhagavadvacanamapyevameva vyavasthitaM, yata uktam-"ceiyakulagaNasaMghe AyariyANaM ca pavayaNa sue ya / sabesuvi teNa kayaM tavasaMjamamujjamaMteNaM // 1 // " itazcaitadevamaGgIkaraNIyaM, yasmAttIrthakaragaNadharaiH kriyAvikalAnAM jJAnamapi viphalamevoktaM, tathA cAgamaH-subahuMpi suyamahIyaM kiM kAhii caraNavippahINassa ? / aMdhassa jaha palittA dIvasayasahassakoDIvi // 1 // " dRzikriyAvikalatvAt tasyetyabhiprAyaH, evaM tAvat kSAyopazamikaM cAritramaGgIkRtyoktaM, cAritraM kriyetyanarthAntaraM, kSAyikamapyaGgIkRtya viziSTaphalasAdhakatvaM tasyaiva vijJeyaM, yasmAdahato'pi bhagavataH samutpanna kevalajJAnasyApi na tAvat muktyavAptiH sambhavati yAvadakhilakarmendhanAnalabhUtA paJcahasvAkSarogiraNakAlamAtrAvasthAyinI sarvasaMvararUpA cAritrakriyA nAvApyate, tataH kriyaiva pradhAnamaihikAmuSmikaphalaprAptikAraNamiti sthitaM, 'ii jo uvadeso so // 587 // Jain Education For Private & Personel Use Only Milinelibrary.org Page #291 -------------------------------------------------------------------------- ________________ HASSASSSSS nayo nAmaMti evamuktena nyAyena ya upadezaH kriyAyAH prAdhAnyakhyApanaparaH sa nayo nAma, kriyAnaya ityarthaH, ayaM caturvidhe sAmAyike dezaviratisarvaviratirUpaM sAmAyikadvayamevecchati, kriyApradhAnatvAdasya, samyaktvasAmAyika zrutasAmAyike tu tadarthamupAdIyamAnatvenApradhAnatvAnnecchati, guNabhUte vA icchatIti, uktaH kriyAnayaH, itthaM jJAnanayakriyAnayasvarUpaM zrutvA'viditatadabhiprAyo vidheyaH saMzayApannaH sannAha-kimatra tattvaM, pakSadvaye'pi yuktisambhavAt , AcAryaH punarAha sasipi nayANaM bahavihavattatvayaM nisaamittaa| taM savanayavisuddhaM jaM caraNaguNaDhio saah||1067|| ___ athavA jJAnakriyAnayamataM pratyekamabhidhAyAdhunA sthitapakSamupadarzayati-savesipi nayANa'mityAdi, sarveSAmapi-mUlanayAnAM, apizabdAt tadbhedAnAM dravyAstikAdInAM bahuvidhavaktavyatAM-sAmAnyameva vizeSA eva ubhayameva parasparamanapekSamityAdirUpaM, athavA nAmAdinayAnAM madhye ko nayaH kaM sAdhumicchatItyAdirUpAM nizamya-zrutvA tat sarvanayavizuddhaM-sarvanayasammataM vacanaM yaccaraNaguNasthitaH sAdhuH, yasmAtsarve nayAstattvato bhAvanikSepamicchaMtIti / / iti zrImalayagiriviracitAyAmAvazyakaTIkAyAM sAmAyikAdhyayanaM samAptam // sAmAyikasya vivRtiM kRtvA yadavAptamiha mayA kuzalam / tena khalu sarvaloko labhatAM sAmAyikaM paramam // 1 // yasmAjagAda bhagavAn sAmAyikameva nirupamopAyam / zArIramAnasAnekaduHkhanAzasya mokSasya // 2 // granthAnaM 22000 RegasexamarATaaran2525225casecasasanaseva iti zrImalayagiriviracitAyAmAvazyakabRhadvRttI sAmAyikAdhyayanaM samAptam / / WenceRsERERSERENENTnsessersenenewens RECRRESAGARCASCRACARA sAtA Jain Education For Private & Personel Use Only HOMjainelibrary.org Page #292 -------------------------------------------------------------------------- ________________ CADEAGRAGRASRADEAGRAQSADAMAGRAIR 99849RARAS 8 ityAcAryazrImalayagiriviracitAyAmAvazyakabRhattau sAmAyikAdhyayanavivaraNaM // ANGG Sad 3GDED NROENOPAN OiVAVARANAS AVAVANAHATE COMVOG For Private Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ atha caturviMzatistavAkhyaM dvitIyamadhyayanaM // tadevamuktaM sAmAyikAdhyayanam , adhunA caturviMzatistavAdhyayanaM prArabhyate tantrAdhyayanohezasatrArambheSu sarveSveva kAraNAbhisambandhoM vaktavyAvityeSa vRddhapravAdaH, tataH prathamataH kAraNamucyate, taccedaM-jAtyAdigaNasampatsamanvitebhyo vineyebhyo guruNA sUtrato'yaMtazcAvazyakazrutaskandhaH pradAtavyaH, sacAdhyayanasamudAyarUpaH, tathA coktam-'etto ekekaM puNa ajjhayaNaM kittaissAmiti, prathamaM cAdhyayanaM sAmAyikaM, taccopadarzitama, idAnIM dvisIyaM caturviMzatistavAdhyayanamArabhyate, dvitIyatA cAsya dvitIyAvayaSatvAt , dvitIyAvayavatvamapyasya siddhamAcAryopadarzitAdhikAragAthAprAmANyAt, sA ceyam-"sAvajajogaviraI ukittaNa guNavato va pddivttii| khaliyassa niMdaNA vaNatigiccha guNadhAraNA ceva // 1 // " iyamatra bhAvanA-yathA kila yugapadazakyopalambhasya puruSasya dihakSoH krameNAMgAnyapadazyante, evamatrApyAvazyakazrutaskandhasya krameNa sAmAyikAdInyaGgAnyupadazyente iti, idameva kAraNamuddezasUtreSvapi yojanIyaM, etadeva ca sarvAdhyayaneSu, na punarbhedena vakSyAmaH, samprati sambandha ucyate-ihAnantarAdhyayane sAvadyayogaviratilakSaNaM sAmAyikamupadiSTaM, iha tu tadupadeSTraNAmahaMtAmutkIrtanaM pratipAdyate, athavA sAmAyikAdhyayane tadAsevanAt karmakSaya uktaH, yata ukaM niruktidvAre-"sammabiMDI amoho sohI sabbhAva daMsaNaM bohI / avivajjao mudihitti evamAI nirutvAiM // 1 // " mA. sU.994 Jain Education Intel For Private Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ caturviMza zrIAva0 malayagi0 vRttau sUtrasparzikA // 589 // RECESSAGESAKARSACRIKARAN zodhiH karmakSaya ityanataraM, ihApi caturvizatistavAdhyayane bhagavadarhadguNotkIrcanarUpAyA bhaktastattvato'sAveva karmakSayaH pratipAdyate, tathA ca vakSyati-"bhattIeN jiNavarANaM khijaMtI pubasaMciyA kammA' ityAdi, evamanena sambandhenAyAta- tyAdenisyAsya caturviMzatistavAdhyayanasya catvAryanuyogadvArANi prapaJcato vaktavyAni, tatra nAmaniSpanne nikSepe caturviMzatistavAdhya. yanamiti nAma, tatazcaturvizatistavAdhyayanazabdAH prarUpaNIyAH, tathAcAhacauvIsagatthayassa u nikkhevo hoi naamnipphnno| cauvIsagassa chakko thayassa u caukkao hoi // 1068 // caturviMzatistavasya nikSepo nAmaniSpanno bhavati, sa cAnyasyAzrutatvAdayameva yaduta caturviMzatistava iti, tuzabdo vAkyabhedopadarzanArthaH, vAkyabhedazca adhyayanAntaravaktavyatAyA upakSepAditi, tatra caturviMzatizabdasya nikSepaH SaDvidhaH, stava-hai zabdasya caturvidhaH, tuzabdasyAnuktasamuccayArthatvAdadhyayanasya ca, eSa gaathaasmaasaarthH| avayavArtha tu bhASyakAra eva | vakSyati, tatrAdyamavayavamadhikRtya nikSepopadarzanArthamAha| nAmaMThavaNAdavie khitte kAle taheva bhAve ya / cauvIsagassa eso nikkhevo chaviho hoi // 192 // (bhA.) / 'nAma'ti nAmacaturviMzatiH sthApanAcaturvizatirdravyacaturviMzatiH kSetracaturviMzatiH kAlacaturviMzatistathaiva bhAvacaturvizatiH, caturviMzatizabdasya eSo'nantarodito nikSepaH SaDDidho bhavati / tatra nAmacaturviMzatiH jIvasya ajIvasya vA yasya 6 caturvizatiriti nAma kriyate, caturviMzatyakSarAvalI vA, sthApanAcaturviMzatizcaturviMzateH keSAMcitsthApanA, dravyacaturviMza| tizcaturviMzatirdravyANi, sacittAcittamizrabhedabhinnAni, tatra sacittAni dvipadacatuSpadApadabhedabhinnAni, acittAni jaa||5ct M hinelibrary.org in duetan For Private Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ +%ARA% kArSApaNAdIni, mizrANi dvipadAdInyeva kaTakAdyalaGkatAni,kSetracaturviMzatirvivakSayA caturviMzatiH kSetrANi bharatAdIni, kSetrapradezA vA caturvizatiH kSetracaturviMzatiH, caturviMzatipradezAvagADhaM vA dravyaM kSetracaturviMzatiH, kAlazcaturviMzatizcaturviMzatiH samayAdayaH, etatkAlasthiti vA dravyaM kAlacaturviMzatiH, bhAvacaturviMzatiH caturviMzatirbhAvasaMyogAH, caturviMzatiguNakRSNAdidravyaM vA bhAvacaturviMzatiH, iha sacittadvipadamanuSyacaturviMzatyA'dhikAra iti gaathaarthH|| uktA caturviMzatiH, adhunA stavanikSepapratipAdanArthamAha nAmaMThavaNAdavie bhAve ya thayassa hoi nikkhevo / dabatthaoM pupphAI saMtaguNakittaNA bhAve // 193 // (bhA.) __ 'nAma'ti nAmastavaH sthApanAstavaH dravyaviSayo dravyastavaH 'bhAve yeti bhAvaviSayo bhAvastavaH, itthaM stavasya nikSepo-da nyAso bhavati catuSprakAra iti zeSaH, tatra kSuNNatvAnnAmasthApane anAdRtya dravyastavabhAvastavasvarUpamAha-dravyastavaH 8 puSpAdiH, AdizabdAt gandhadhUpAdiparigrahaH, kAraNe kAryopacArAccaivamAha, anyathA dravyastavaH puSpAdibhiH samabhyarcana-18 | miti draSTavyaM, tathA sadguNotkIrtanA bhAva iti, santazca te guNAzca sadguNAH, anenAsatsu guNeSUtkIrtanAniSedhamAha, karaNe mRSAvAdadoSaprasaGgAt , sadguNAnAmutkIrtanA ut-prAbalyena parayA bhaktyA kIrtanA-saMzabdanA yathA-'prakAzitaM yathaikena, tvayA samyak jagatrayam / samagrairapi no nAtha !, paratIrthAdhipaistathA // 1 // vidyotayati vA lokaM, yathaiko'pi nizAkaraH / samudgataH samagro'pi, kiM tathA tArakAgaNaH // 2 // " ityAdilakSaNo bhAve iti dvAraparAmarzo, bhAvastava ityrthH|| iha cAlitapratiSThito'rthaH samyagjJAnAya prabhavatIti cAlanAM kadAcid vineyaH karoti, kadAcitsvayameva guru AE%ARG Jain Education R ainelibrary.org Page #296 -------------------------------------------------------------------------- ________________ zrIAva0 malayagi0 vRttau sUtrasparzikA // 590 // rapi, tathA coktam- " katthai pucchara sIso kahiM ca'puTThA kahiMti AyariyA ||" ityAdi, tatra vittaparityAgAdinA dravyastava eva jyAyAnityalpabuddhInAmAzaGkAsambhavaH, tadvyudAsArthaM tadanuvAdapurassaramAhadatthaoM bhAvatthaoM davathao bahuguNatti buddhi siA / ani uNamaivayaNamiNaM chajjIvahiaM jiNA biMti // 194 // (bhA.) chajjIvakAyasaMjama dathae so virujjhaI kasiNo / to kasiNasaMjama viU pupphAIaM na icchati // 195 // (bhA.) dravyastavo bhAvastava ityanayormadhye dravyastavo bahuguNaH - prabhUtaguNa ityevaM buddhiH syAd, evaM cenmanyase iti bhAvaH, tathAhi kilAsmin kriyamANe vittaparityAgAcchubha evAdhyavasAyaH tIrthasya connatikaraNaM, dRSTvA ca taM kriyamANamanye'pi pratibuddhyante iti svaparAnugrahaH, sarvamidaM sapratipakSaM cetasi nidhAya dravyastavo bahuguNa ityasyAsAratAravyApanAyAha-anipuNamativacanamidamiti, anipuNamatervacanamidaM yat dravyastavo bahuguNa iti, kimityata Aha- 'SaDjIvahitaM' SaNNAM - pRthivIkAyikAdInAM jIvAnAM hitaM jinA:- tIrthakRto bruvate // kiM SaDjIvahitamityata Aha- SaNNAM jIvanikAyAnAM pRthivyAdilakSaNAnAM saMyamaH -saGghaTTanAparityAgaH SaDjIvakAyasaMyamaH asau hitaM, yadi nAmaivaM tataH kimi - tyata Aha- 'dravyastaveM' puSpAdisamabhyarcanalakSaNe 'saH' SaDjIvakAyasaMyamaH ' kRtsnaH' sampUrNo 'virudhyate' na samyak sampadyate, puSpAdisaMluJcanasaGghaTTanAdinA kRtsnasaMyamavyAghAtabhAvAt yatazcaivaM 'to'ti tasmAt kRtsnasaMyamaM pradhAnaM vidvAMsaH, te tatvataH sAdhava ucyante, kRtsnasaMyamagrahaNamakRtsnasaMyamaviduSAM zrAvakANAM vyapohArtha, puSpAdikaM dravyastavaM Jain Education monal | stavanikSepaH bhAvastavAdhikyaM ca // 590 // ainelibrary.org Page #297 -------------------------------------------------------------------------- ________________ *OPERASAARESSALO4OASGICAS necchanti-na bahu manyante, yaccotaM-'dravyastave kriyamANe vittaparityAgAt zubha evAdhyavasAya' ityAdi, tadapi yatkizcit , vyabhicArAt, kasyacidalpasattvasya avivekino vA zubhAdhyavasAyAnupapatteH, dRzyate yazaHkIAdyarthamapi sattvAnAM dravyastave pravRttiH, zubhAdhyavasAyabhAve tu sa eva bhAvastavaH, itarastu tatkAraNatvenApradhAnamiti, tathA bhAvastava eva sati 6 tattvatastIrthasyonnatikaraNaM, bhAvastavavataH samyagamarAdibhirapi pUjyatvAt , tameva ca dRSTvA kriyamANamanye sutarAM pratibuddhyaMte hai iti svaparAnugraho'pIheveti gaathaadvybhaavaarthH|| Aha-yadyevaM kimayaM dravyastava ekAntato heya eva vartate !, AhozvidupAdeyo'pIti !, ucyate, sAdhUnAM heya eva, zrAvakANAmupAdeyo'pi, tathA cAhaakasiNapavattagANaM virayAvirayANa esa khalu jutto| saMsArapayaNukaraNo davathao kuuvdiddhto||196|| (bhA.) ___ akRtsnaM, saMyamamiti sAmarthyAt gamyate, pravartayantItyakRtsnapravartakAsteSAM, viratAviratAnAM zrAvakANAmeSa-dravyastavaH khalu yukta eva, khaluzabdasyAvadhAraNArthatvAt, kiMkRdayamityAha-saMsArapatanukaraNaH, saMsArakSayakAraka iti bhAvaH, Aha-yaH prakRtyaivAsundaraH sa kathaM zrAvakANAmapi yuktaH 1, ucyate, atra kUpadRSTAntaH, jahA navanagarAisaMnivese keI pabhUtajalAbhAvato taNhAdiparigayA tadapanodArtha kUpaM khaNaMti, tersi ca jaivi taNhAiyA vahuMti maTTiyAkaddamAdIhi ya maliNijaMti8 tahAvi tadubbhaveNaM ceva pANIeNaM tesiM te tiNhAiyA so ya malo pubago ya phiTTai, sesakAlaM ca te tadanne ya logA suhabhAgiNo ya bhavanti, evaM davatthae jaivi asaMjamo tahAvi tato ceva sA pariNAmavuDDI bhavati jA asaMjamovajiyaM annaM ca niravasesaM khati, tamhA viratAviratehiM esa dapatthao kAyabo, subhANubaMdhI pabhUyataranijarAphalo yatti, uktaH stvH| ' hA navanagarAisaMnivesesa ti , tesiM ca jaivi ta tahAvi tadubhaveNaM ceva pANI Jain Education For Private Personel Use Only T wainelibrary.org Page #298 -------------------------------------------------------------------------- ________________ dravyastave kUpahapTAntaH hamityAdi, sUtrapAtam-"muttaM suttANagamamISAM veditavyohAra 2009) viSaprayoga // 1 zrIAva0 atrAntare'dhyayanazabdArthoM nirUpaNIyaH, sa cAnuyogadvAracintAyAM nyakSeNa nirUpita eveti neha pratanyate / sampati satrAmalayagi lApakaniSpannanikSepAvasaraH, sa ca sUtre bhavati, sUtraM cAnugame, sa cAnugamo dvidhA-sUtrAnugamo niyuktyanugamazca, tatra niryuvRttau sUtra- tyanugamastrividhaH, tadyathA-nikSepaniyuktyanugama upodghAtaniryuktyanugamaH sUtrasparzakaniyuktyanugamazca, tatra nikSepaniyuktyanusparzikA gamo'nugato vakSyate ca, upodghAtaniryuktyanugamastvAbhyAM dvAragAthAbhyAM samavagantavyaH, tadyathA-'uddese niise ya niggme| ityAdi, 'kiM kaivihaM kassa kahi'mityAdi, sUtrasparzakanikSepaniyuktyanugamastu sUtre sati bhavati, sUtraM ca sUtrAnugame, sa // 59 // cAvasaraprApta eva, yugapacca sUtrAdayo vrajati, tathA coktam-"suttaM suttANugamo suttAlAvayakato a nikkhevo / suttapphAsiyanijutti nayA ya samagaM tu vaccaMti (vize.2809) viSayavibhAgaH punarayamamISAM veditavyo-"hoi kayattho vottuM sapayaccheyaM suyaM suyANugamo / suttAlAvaganAso nAmAinnAsaviNiyogaM // 1 // suttapphAsiyanijattiniyogo sesao pytthaadii| pAyaM so ciya negamanayAimayagoyaro bhaNito // 2 // " (vize. 1009-10) atrAkSepaparihArA nyakSeNa sAmAyikAdhyasAyane eva nirUpitA iti neha vitanyante, tatra sUtrAnugame'skhalitAdiguNopetaM sUtramuccAraNIyam , taccedam logassa ujjoyagare, dhammatitthayare jiNe / arihaMte kittaissaM, cauvIsaMpi kevalI ||1||(suutrN) __ asya vyAkhyA, tallakSaNaM cedaM-"saMhitA ca padaM caiva, padArthaH pdvigrhH| cAlanA pratyavasthAnaM, vyAkhyA sUtrasya SaDidhA // 1 // " tatrAskhalitapadoccAraNaM saMhitA, sA ca pratItA, adhunA padAni-lokasya udyotakarAn dharmatIrthakarAna jinAn arhataH kIrtayiSyAmi caturviMzatimapi kevalina iti / adhunA padArthaH-lokyate-pramANena dRzyate iti lokaH, XORA RASMISSISSAAR 0) anAvaraNIyam, 1(makhyA sUtrasya sUtra) // 591 // rAmi caturviMzatimapi lAca pratItA, adhunA pada: / cAlanA pratyavasthAnaM, Jain Education For Private Personel Use Only ainelibrary.org Page #299 -------------------------------------------------------------------------- ________________ ayaM ceha tAvat pazcAstikAyAtmako gRhyate, tasya lokasya udyotakaraNazIlA udyotakarAstAn, kevalAlokena tatpUrvakavacanadIpena vA sarvalokaprakAzakaraNazIlAnityarthaH, tathA durgatau prapatantamAtmAnaM dhArayatIti dharmaH uktaM ca- "durgatiprasRtAn jantUn, yasmAd dhArayate tataH / dhatte caitAn zubhe sthAne, tasmAddharmma iti smRtaH // 1||" tIryate saMsArasAgaro'neneti tIrtha, dharma eva dharmmapradhAnaM vA tIrtha dharmmatIrthaM tatkaraNazIlA dharmmatIrthakarAstAn, tathA rAgadveSakaSAyendriyaparISahopasargASTaprakAra karmmajetRtvAjinAstAn, azokAdyaSTamahAprAtihAryAdirUpAM pUjAmarhatItyarhantastAn arhataH kIrttayiSyAmi - svanAmabhiH stoSye, caturviMzatiH saGkhyA, apizabdo bhAvatastadanyasamuccayArthaH, kevalaM jJAnameSAM vidyata iti kevalinaH tAn kevalinaH, iti padArthaH, padavigraho'pi yAni samAsabhAJji padAni teSu darzita eva / samprati cAlanAvasaraH- tatra sA tAvat tiSThatu, sUtrasparzaniyuktirevocyate, svasthAnatvAt uktaM ca- 'akkhaliyasaMhiyAI vakkhANacaukae darisiyaMmi / suttaSphAsiyanijjuttivittharattho imo hoi // 1 // " cAlanAmapi cAtraiva vakSyAmaH, tatra 'lokasyodyotakarA' niti yaduktaM tatra lokanirUpaNAyAha nAmaMThavaNAdavi khitte kAle bhave ya bhAve ya / pajjavaloge ya tahA aTThaviho loganikkhevo // 1069 // nAlokaH sthApanAlokaH dravyalokaH kSetralokaH kAlalokaH bhavalokaH bhAvalokaH paryAyalokazca, evamaSTavidho lokanikSepa iti gAthAsamAsArthaH, vyAsArthantu bhASyakAra eva vakSyati, tatra nAmasthApane kSuNNatvAdanAdRtya dravyalokamabhidhitsurAha - jIvamajIve rUvamarUvI sapaesamappaese ya / jANAhi davalogaM nizccamaniccaM ca jaM davaM // 197 // (bhA.) Jain Educatinational Page #300 -------------------------------------------------------------------------- ________________ zrIAva0 malayagi0 vRttau sUtrasparzikA // 592 // jIvAjIvAvityatrAnusvAraH prAkRtatvAdalAkSaNikaH, tatra sukhaduHkhajJAnopayogalakSaNo jIvaH, viparItastvajIvaH, etau ca dvau bhedau pratyekaM rUpyarUpibhedau, tathA cAha - 'rUpyarUpiNa' iti, tatrAnAdikarmmasantAnaparigatA rUpiNaH, arUpiNastu karmmarahitAH siddhAH, ajIvAste'rUpiNo dharmmAdharmmAkAzAstikAyAH, rUpiNaH paramANvAdayaH, etau ca jIvAjIvAvoghataH sapradezApradezAvagantavyau, tathA cAha - 'sapradezApradezA' viti, tatra paramANuvyatirekeNa sarve'pyastikAyAH sapradezAH, paramANavastvapradezAH, athavA pudgalAstikAyo dravyAdyapekSayA cintanIyaH, tadyathA - dravyataH paramANurapradezaH vyaNukAdayaH sapradezAH, | kSetrata ekapradezAvagADho'pradezaH vyAdipradezAvagADhAH sapradezAH, kAlata ekasamayasthitiko'pradezo vyAdisamayasthitikAH sapradezAH, bhAvata ekaguNakRSNAdiko'pradezaH dviguNakRSNAdikAH sapradezAH, idameva jIvAjIvanAtaM jAnIhi dravyalokaM, dravyameva loko dravyalokastaM, asyaiva zeSadhamrmopadarzanAyAha-nityAnityaM yaddravyaM, cazabdAdabhilApyAnabhilApyAdisamuccayaH // sAmprataM jIvAjIvayornityatAnityatAmevopadarzayati i 1 siddhA 2 bhaviAyA 3 abhavia 4 puggala 1 aNAgayaddhA 2 ya / tIaddha 3 tini kAyA 4 jIvAjIvaTThiI cauhA // 198 // (bhA.) asyA sAmAyikAdhyayana iva vyAkhyA karttavyA // adhunA kSetralokaH pratipAdyate | AgAsassa paesA uDDhe ya ahe a tirialoe a! jANAhi khittalogaM anaMta jiNadesiyaM sammaM // 199 // (bhA.) prakRSTAH dezAH pradezAH AkAzasya pradezAn Urdhva ceti UrdhvaThoke adhazceti adholoke tiryagloke ca jA Jain Educationonal lokanikSepaH // 592 // jainelibrary.org Page #301 -------------------------------------------------------------------------- ________________ saMvA asajayAdI pakSImA dazasAgate anantamarAha dranIhi kSetralokaM kSetrameva lokaH kSetralokaH taM, UrdhvAdivibhAgastu pratItaH, anntN-aNtrhitmlokaakaashsyaaprimit-hai| tvAt , atra sUtre'nusvAralopaH prAkRtatvAdavaseyaH, jinadezitaM sarvajJakathitaM samyak zobhanena vidhinA // sAmprataM kAla-12 lokapratipAdanArthamAha samayAvaliamuhuttA divasamahoratta pakkha mAsA ya / saMvacchara juga paliA sAgara osappi pariyahA // 20 // (bhA.) | paramanikRSTaH kAlaH samayaH, asaGkhyeyasamayAtmikA AvalikA, dvighaTiko muhUrtaH, dvAdazAdimuhUrto divasaH, triMzanmuhU-18 to'horaatrH, paJcadaza ahorAtrANi pakSaH, dvau pakSI mAsaH, dvAdaza mAsA saMvatsaraH, paJcasaMvatsaraM yugaM, palyopamaM uddhArAdibhedAt trividhaM, palyopamAnAM dazakoTIkovyaH sAgaropamaM, dazasAgaropamakoTIkoTIparimANA utsarpiNI, evamavasarpiNyapi draSTavyA, parAvataH pudgalaparAvataH, sa cAnantotsarpiNyavasarpiNIpramANaH, te anantA atItaH kAlaH, anantA evaanaagtH| kaalH|| uktaH kAlalokaH, kAla eva lokaH kAlalokaH // adhunA bhavalokamabhidhitsurAhaneraiyadevamaNuA tirikkhajoNIgayA ya je sattA / tammi bhave vadaMtA bhavalogaM taM viANAhi ||201||(bhaa.) | nairayikadevamanuSyAstiryagyonigatAzca ye sattvAH-prANinastasmin bhave vartamAnA yadanubhAvamanubhavanti taM bhavalokaM jAnIhi, bhava eva loko bhavaloka iti vyutptteH|| sAmprataM bhAvalokamupadarzayatiodaie uvasamie khaie a tahA khaovasamie |prinnaami sannivAe chaviho bhAvalogo ya // 202 // (bhA.) torturorrorte pAhi / Jain Educational For Private Personal use only A .jainelibrary.org Page #302 -------------------------------------------------------------------------- ________________ sakA // 593 // Jain Education karmmaNa udayena nirvRttaH audayikaH, tathA upazamena, karmmaNa iti gamyate, nirvRtta aupazamikaH, kSayeNa nirvRttaH kSAyikaH; tathA uditakarmAzasya kSayeNa anuditasyopazamena nirvRttaH kSAyopazamikaH, pariNAma eva pAriNAmikaH, sannipAtodvitribhAvAnAM saMyogaH, sannipAte bhavaH sAnnipAtikaH, sa ca oghato'neka bhedo'vaseyaH, aviruddhAstu paJcadaza bhedAH, uktaM ca - "odaiyakhatovasame pariNAmekkeka gaticaukkevi / khayajogeNavi cauro tadabhAve uvasameNapi // 1 // uvasamaseDhI eko kevaliNo'vi ya taheva siddhassa / aviruddhasannivAiya bhedA emeva pannarasa // 2 // " evamanena prakAreNa SaDvidhaH - SaTprakAro bhAvalokaH, bhAva eva loko bhAvalokaH // tivo rAgo ya doso ya, uinno jassa jaMtuNo / jANAhi bhAvalogaM anaMtajiNadesiaM sammaM // 203 // (bhA.) tItraH - utkaTo rAgaH - abhiSvaGgalakSaNo dveSaH- aprItilakSaNo yasya jantoH prANina udIrNastaM prANinaM tena bhAvena lokyatvAt jAnIhi bhAvalokamanantajinadezitaM ekavAkyatayA anantajinakathitaM samyak - avaiparItyena // samprati paryAyaloko vaktavyaH, tatraughataH paryAyA dharmA ucyante, iha punarnaigamanayadarzanaM mUDhanayadarzanaM cAdhikRtya paryAyalokamAha - davaguNakhittapajjava bhavANubhAve a bhAvapariNAme / jANa cauddihameaM pajjavaloaM samAseNa // 204 // (bhA.) dravyasya guNA-rUpAdayaH tathA kSetrasya paryAyA-agurulaghavaH, bharatAdibhedA ityanye, bhavasya- narakAderanubhAvAH - tIvratamaduHkhAdirUpAH, tatho coktam- "acchinimIliyamettaM natthi suhaM dukkhameva paDibaddhaM / narae neraiyANaM ahonisaM paJcamAgANaM // 1 // asubhA ubiyaNijjA sadarasA rUvagaMdhaphAsA ya / narae neraiyANaM dukkayakammovalittANaM // 2 // " ityAdi, onal bhavabhAva // 593 // ainelibrary.org Page #303 -------------------------------------------------------------------------- ________________ evaM zeSabhavAnubhAvA api vAcyAH, tathA bhAvasya-jIvAjIvAdisambandhinaH pariNAmAH-tena tena ajJAnAta jJAnaM nIlA-IN lohitamityAdiprakAreNa bhavanAni bhAvapariNAmAH, evamenaM caturvidhamoghataH payoyalokaM samAsena sahepeNa jAnIhi avabudhyasva // tatra yaduktaM dravyaguNA ityAdi tadupadarzanena nigamayannAhavannarasagaMdhasaMThANa-phAsaThANagaivannabhee y| pariNAme ya bahuvihe pajjavalogaM viANAhi (smaasennN)||20||(bhaa.) varNarasagandhasaMsthAnasparzasthAnagativarNabhedAn , cazabdAt rasagandhasaMsthAnAdibhedAMzca, iyamatra bhAvanA-varNAdayaH saprabhedA grahItavyAH, tatra varNasya bhedAH kRSNAdayaH paJca, rasasyApi tikkAdayaH paJca, gandhasya surabhItararUpI dvau bhedI, saMsthAna parimaNDalAdibhedAt paJcadhA, sparzaH kaThinAdibhedAdaSTadhA, sthAnamavagAhanAlakSaNaM, tad AzrayapradezabhedAdanekadhA, gatidhiAspRzadgatiraspRzadgatizca, athavA cazabdaH kRSNAdivarNAdInAM svabhedApekSayA ekaguNakRSNAdyanekabhedopasaGgrahAryaH, anena |kila dravyaguNA ityetad vyAkhyAtaM, pariNAmAMzca bahuvidhAnityanena tu caramadvAram , zeSadvAradvayaM punaH svayameva bhAvanIyaM, pariNAmAMzca bahubidhAniti jIvAjIvabhAvagocarAn , kimityata Aha- paryAyalokaM jAnIhi, paryAya eva lokaH paryAyaloka iti vyutptteH|| samprati lokaparyAyazabdAn nirUpayati AlukkaI palukkA lukkai saMlukkaI ya egtttthaa| logo ahaviho khalu teNeso vucaI logo||1070|| Alokyate ityAlokaH, pralokyate iti pralokaH, lokyate iti lokaH, saMlokyate iti saMllokaH, ete catvAro'pi pekSayA ekaguNa SHASAISESSAASSSSSS punaH svayamavaparyAya Jain Educa t ional For Private Personal use only (G aw.jainelibrary.org Page #304 -------------------------------------------------------------------------- ________________ zrI Ava 0 malayagi0 vRttau sUtrasparzikA // 594 // Jain Education zabdA ekArthikAH, yata evaM lokazabdasya vyutpattiH -lokyate iti lokaH, AlokAdayazca paryAyAH, tena kAraNena aSTavidhaH khalu loko loka ucyate // vyAkhyAto lokaH, sAmprataM udyota ucyate, atrAha- dukha onAyaco davabhAvasaMjutto / aggI dabujoo caMdo sUro maNI vijjU // 1071 // 'dvividho' dviprakAraH, khaluzabdo mUlabhedApekSayA na vyaktyapekSayetivizeSaNArthaH, udyotyate - prakAzyate'neneti udyoto jJAtavyo vijJeyo dravyabhAvasaMyuktaH, dravyodyoto bhAvodyotazceti bhAvaH tatra dravyodyoto'gnizcandraH sUryo maNi:-candrakAntAdilakSaNo vidyut pratItA, ete dravyodyotaH etairghaTAdInAmudyote'pi tadgatAyAH samyakpratipatterabhAvAt sakalavastudharmAnudyotanAzca, na hyamyAdibhiH sadasannityAnityAdyanantadharmAtmakasya vastunaH sarva eva dharmmAH dharmAstikAyAdayo vA dyotyante, tasmAdanyAdayo dravyodyota iti // adhunA bhAvodyotamAha nANaM bhAvajjoo jaha bhaNiyaM savabhAvadaMsIhiM / tassa uvaogakaraNe bhAvujoaM viANAhi // 1072 // yathAsthitaM tvaneneti jJAnaM, tato bhAvodyotaH tena ghaTAdInAmudyotane tadgatAyAH samyakpratipatternizcayapratipattezca bhAvAt tasya tadAtmakatvAt etAvatA cAvizeSeNaiva jJAnaM bhAvodyota iti prAptamata Aha-yathA bhaNitaM yathAvasthitaM sarvabhAvadarzibhiH, tathA yat jJAnaM, samyagjJAnamiti bhAvaH, tadapi nAvizeSeNodyotaH kintu ?, tasya jJAnasyopayoge karaNe sati bhAvodyotaM vijAnIhi, nAnyadA, tadaiva tasya vastuno jJAtatvasiddheH iti gAthArthaH // itthamudyotasvarUpamabhidhAya sAmprataM yenodyotena lokasyodyotakarA jinA bhavanti tenaiva yuktAnupadarzayannAha - udyotanikSepaH // 594 // ainelibrary.org Page #305 -------------------------------------------------------------------------- ________________ mA. su. 100 Jain Education logassujoagarA dabujoeNa na hu jiNA huMti / bhAvujjoagarA puNe huMti jiNavarA cauvIsaM // 1073 // lokasyodyotakarA dravyodyotena naiva jinA bhavanti, kintu tIrthakara nAmakarmmodayato atula sattvArthasampAdanena bhAvodyo takarAH punarbhavanti jinavarAzcaturviMzatiriti, atra punaH zabdo vizeSaNArthaH, sa caitad vizinaSTi - AtmAnamadhikRtya kevalajJAnenodyotakarAH, lokaprakAzakavacanapradIpApekSayA tu zeSakatipayabhavyavizeSAnadhikRtyodyotakarAH ata evoktaM bhavati, ko'rthaH 1, na na bhavanti, nanu bhavantyeva, kAMzcana prANino'dhikRtyodyotakaratvasyAsambhavAt, caturviMzatigrahaNamadhikRtAvasarpiNIgatatIrthakara saGkhyA pratipAdanArtha // udyotAdhikAre eva dravyodyota bhAvodyotayorvizeSapratipAdanArthamAha dabbujjo ojoo pagAsaI parimiammi khittammi / bhAvujjo ojoo logAlogaM payAsei // 1074 | dravyodyotodyoto- dravyodyotaprakAzaH pudgalAtmakatvAt tathAvidhapariNAmayuktatvAcca prakAzayate, pAThAntaraM prabhAsate, parimite kSetre, atra yadA prakAzayati tadA prakAzyaM vastu adhyAhiyate, yadA tu prabhAsate tadA sa eva dIpyate iti gRhyate, bhAvodyotodyoto lokAlokaM prakAzayati prakaTArthaM // ukta udyotaH samprati karamavasaraprAptamapi dharmatIrthakarAnityatra vakSyamANatvAdvihAya dharmma pratipipAdayiSurAha dubhAvo sabassa dahameva'havA / tittAisahAvo vA gummAitthI kuliMgo vA // 1075 / / dharmo dvividhaH, tadyathA-dravyadharmo bhAvadharmmazca tatra dravye iti dvAraparAmarzaH, dravyaviSayo dharmma ucyate-dravyasya-anupayuktasya dharmo mUlottaraguNAnuSThAnaM dravyadharma, ihAnuprayukto dravyaM 'anupayogo dravya miti vacanAt, dravyameva vA Vo hd lainelibrary.org Page #306 -------------------------------------------------------------------------- ________________ S dharmanikSepa zrIAva0 dhammoM dravyadharmaH-dharmAstikAyaH 'tittAisahAvo vA' iti tiktAdirvA dravyasya svabhAvo dravyadharmaH 'gammAitthI malayagi0 kAkuliMgo vatti gamyAdirdharmaH strIviSayo dravyadharmaH, tatra keSAJcita mAtaladuhitA gamyA keSAMcidagamyetyAdiH tathA vRttau sUtra- kuliGgo vA-kutIrthikadharmo dravyadharmaH, pAThAntaraM 'duviho ya hoi dhammmo dabadhammo ya bhAvadhammo ya / dhammatthikAu sparzikA bhAdave dabassa va jo bhave bhAvo // 1 // sugamaM / bhAvadharmapratipAdanArthamAha duha hoi bhAvadhammo sua caraNe vA suammi sjjhaao| caraNammi samaNadhammo khaMtImAI bhave dasahA 1076 // 595 // dvividho bhavati bhAvadharmaH, tadyathA-zrute caraNe ca, zrutadharmazcaraNadharmazcetyarthaH, tatra zrute zrutaviSayo dharmaH svAdhyAyo-vAcanAdiH, caraNe caraNaviSayo dharmaH zramaNadharmoM, dazadhA dazaprakAraH kSAntyAdiH, pAThAntaraM vA 'bhAvami hoi |duviho suyadhammo khalu carittadhammo ya / suyadhammo sajjhAto carittadhammo samaNadhammo // 1 // ' sugamaM / saMprati tIrthanirUpaNAyAha ___ nAma ThavaNAtitthaM davatitthaM ca bhAvatitthaM ca / ikikapi a itto NegavihaM hoi nAyavaM // 1077 // __ 'nAma'ti nAmatIrtha sthApanAtIrtha dravyatIrtha bhAvatIrtha ca, 'ettotti nAmAdinikSepamAtrakaraNAdanantaramekaikaM nAmatIhaiAdi anekavidhaM bhavati jJAtavyaM // tatra nAmatIrthamanekavidhaM jIvAjIvaviSayAdibhedAt, sthApanAtIrtha sAkArAnAkArabhedAt, dravyatIrdha AgamanoAgamAdibhedAt , tatra jJazarIrabhavyazarIradravyatIrthapratipAdanArthamAha dAhovasamaM taNhAi cheaNaM malapavAhaNaM ceva / tIhiM atthehiM niuttaM tamhA taM davao titthaM // 1078 // CASUALISESSHOSHILASHISH ACCORRECORROCESCARDOI // 595 // Jain Educatan HIS For Private & Personal use only APEnelibrary.org Page #307 -------------------------------------------------------------------------- ________________ iha jJazarIrabhavyazarIravyatiriktaM noAgamato dravyatIrtha mAgadhavaradAmAdi parigRhyate, bAhyadAhAdereva tata upazamasadbhAvAt , tathA cAha-dAhopazamamiti, dAho-bAhyaH santApaH tasyopazamo yasmin taddAhopazamaM 'taNhAvucche(iche)yaNaM'ti tRSaH-pipAsAyAH chedanaM jalasaGghAtena tadapanayanAt , tathA malo bAhyaH aGgasamutthastasya pravAhaNaM, pravAhyate'neneti pravAhaNaM, jalena tasya prakSAlanAt , evaM tribhirathaiH kAraNagatairniyuktaM nizcayena yuktaM niyuktaM-prarUpitaM, yadivA prAkRtatvAt saptamyarthe tRtIyA, triSu artheSu niyojitaM, yasmAdevaM bAhyadAhAdiviSayameva tasmAt mAgadhAdi dravyatIrtha, mokSasAdhakatvAbhAvAt // samprati bhAvatIrthamadhikRtyAha kohammi u niggahie dAhassovasamaNaM havai tatthaM / lohammi u niggahie taNhAvuccheaNaM hoI // 1079 // | aTTavihaM kammarayaM yahuehiM bhavehiM saMciaMjamhA / tava-saMjameNa dhovai tamhA taM bhAvao titthaM // 1080 // iha bhAvatIrthamapi AgamanoAgamabhedato'nekaprakAraM, tatra noAgamato bhAvatIrtha krodhAdinigrahasamartha pravacanameva gRhyate, tathA cAha-krodhe eva nigRhIte dAhasya dveSAnalajAtasyAntaH prazamanaM bhavati tathyaM-nirupacaritaM, nAnyathA, tathA lobha eva nigRhIte 'taNhAvuccheyaNaM hotitti tRSaH-abhiSvaMgalakSaNAyAH chedana-vyapagamo bhavati, tathA aSTavidhaM aSTaprakAraM kammaiva jIvAnuraMjanAt karmarajaH bahubhirbhavaiHsaJcitaM tapaHsaMyamena dhAvyate-zodhyate yasmAt tasmAt pravacanaM bhAvatIrtham // dasaNanANacarittesu niuttaM jiNavarehiM sabehiM / eeNa hoi titthaM eso anno'vi pajjAo // 1081 // darzanajJAnacAritreSu niyuktaM-niyojitaM sarvaiH RSabhAdibhirjinavaraiH-tIrthakRdbhiH, yasmAditthaMbhUteSu niyuktaM tasmAt Jain Educatio nal For Private & Personel Use Only Parijainelibrary.org Page #308 -------------------------------------------------------------------------- ________________ zrI Ava 0 malayagi0 vRttau sUtrasparzikA // 596 // Jain Educati pravacanaM bhAvatIrtha, athavA yena kAraNenetthaMbhUteSu triSvartheSu niyuktametena kAraNena pravacanaM bhAvatastristhaM, eSa tristhalakSaNaH | tIrthazabdApekSayA anyaH paryAyaH // uktaM tIrtha, adhunA kara ucyate nAmakaro ThavaNakaro karo khitta-kAla- bhAvakaro / eso khalu karagassa u nikkhevo chaviho hoi // 1082 // nAmakaraH sthApanAkaraH dravyakaraH 'kSetrakAlabhAvakaro' iti karazabdaH pratyekamabhisambadhyate kSetrakaraH kAlakaro bhAvakarazca, eSa khalu kara eva karakastasya nikSepaH SaDidho bhavati // tatra nAmasthApane kSuNNatvAdanAdRtya dravyakaramabhidhitsurAha - go-mahisu-hi-pasUNaM chagalINaMpi a karA muNeavA / tatto a taNapalAle bhusakaTuMgArakarameva // 1083 // sIuMbarajaMghAe balavaddakare ghaDe a camme ya / cullagakare a bhaNie aTTArasamA karuppattI // 1084 // gomahiSoSTrapazUnAM chagalInAmapi ca karA jJAtavyAH, tatra gokaro goyAcanaM, yathA etAvatISu vikrItAsvekA gaurdAtavyeti, yadivA govikrayasya rUpakayAcanaM gokaraH 1 evaM mahiSakara, 2 uSTrakaraH 3 pazukaraH 4 chagalI - urabhrA tatkaraH igalIkaraH 5 tatastRNaviSayaH karaH tRNakaraH 6 palAlakaraH 7 tathA busakaraH 8 kASThakaraH 9 aGgArakaraH 10 zItA - lAGgalapaddhatistAmAzritya karo - bhAgo dhAnyayAcanaM zItAkaraH 119 umbaro - dehalI tadviSayaH karo rUpakayAcanaM umbarakaraH 12, eSAM jaGghAkaraH 13 balIvaIkaraH 14 ghaTakaraH 15 carmakaraH 16 culago-bhojanaM tadeva karaH culagakaraH, sa cAyaM grAmeSu paJcakulAdInadhikRtya prasiddha eva 17 aSTAdazA karasyotpattiH svakalpanA zilpinimmitA, pUrvoktasaptadaza karavyatiriktaH svecchayA kalpito'STAdazaH karaH, sa tvautpattika iti prasiddhaH // ukto dravyakaraH, samprati kSetrakarAdInabhidhitsurAha ational tIrthaMkarayornikSepaH / / 596 // jainelibrary.org Page #309 -------------------------------------------------------------------------- ________________ bhavati bhAvatra kSetraviSayaka hoi bhAve A sto bhahatIti vittammi jaMmi khitte kAle jo jammi hoi kAlammiA duviho uhoi bhAve apasattho taha pasattho a||1085|| / yo yasmin kSetre zulkAdirUpo vicitraH karaH sa kSetre-kSetraviSayaH karaH, tathA yo yasmin kAle bhavati kuTikAdAnAdirUpaH karaH sa kAle kAlakaraH, dvividhazca bhavati bhAve bhAvakaraH, dvaividhyameva darzayati-prazastaH tathA aprazastazca, tatrAprazastaparityAgAt (prazasto bhahatIti) prazastamevAbhidhitsurAhakalahakaro Damarakaro asamAhikaro anivvuikaro a / eso a appasattho evamAI munneabo||1086|| Aha-uktaprayojanasadbhAvAt taduddeze'pyayamevAdAvaprazastaH kasmAnnopanyastaH, ucyate, iha mumukSuNA prazasta eva bhAva AsevanIyo, netara iti khyApanArthamAdau prazasta ukta ityadoSaH, tatra kalaho-vAcikaM bhaNDanaM tatkaraNazIlopazastakrodhAdyaudayikabhAvavazataH kalahakaraH, kAyavADamanobhirvicitraM tADanaM DamaraM tatkaraNazIlo DamarakaraH, tathA samAdhAnaM samAdhiH-svAsthyaM na samAdhirasamAdhiH-asvAsthyanibandhanA sA sA kAyAdiceSTA tatkaraNazIlo'samAdhikaraH, nirvRttiH-sukhaM 6 anivRttiH-pIDA tatkaraNazIlo'nivRttikaraH, eSa tuzabdasyAvadhAraNArthatvAdeSa eva jAtyapekSayA, na vyaktyapekSayA, evamAdirvyatyapekSayA, aprazasto bhAvakaro jJAtavyaH // samprati prazastaM bhAvakaramabhidhitsurAhaatthakaro hiakaro kittikaro guNakaro jasakaro a / abhayaMkara nivvuikaro kulagara.titthaMkaraMtakaro // 108 // iha artho nAma vidyA'pUrva dhanArjanaM zubhamartha iti tataH prazastavicitrakarmakSayopazamAdibhAvatastatkaraNazIlo'rthakaraH, evaM hitAdiSvapi bhAvanIyaM, navaraM hitaM-pariNAmapathyaM yatkiJcitkuzalAnubandhi, kIrtiH-dAnapuNyaphalA guNA-jJAnAdayaH AGRICKS MOCRACOCALSCRECORDECECAUS. yo, netara iti khyApanArthamAdAyamevAdAvaprazastaH kassI kA appasatyo evamA Jain Educatio n al For Private Personal Use Only l ainelibrary.org Page #310 -------------------------------------------------------------------------- ________________ zrIbhAva0 malayagi0 vRttau sUtrasparzikA // 597 // Jain Education yazaH - parAkramakRtaM, parAkramasamutthaH sAdhuvAda iti bhAvaH, abhayAdayaH prakaTArthAH, navaramantakara ityatrAntaH karmmaNAM tatphalabhUtasya vA saMsArasya parigRhyate // ukto bhAvakaraH, adhunA jinAdipratipAdanArthamAhajiakoha- mANa- mAyA jialobhA teNa te jiNA huMti / ariNo hantA rayaM haMtA arihaMtA teNa vuccati // 1088 // jitakrodhamAnamAyA jitalobhA yena kAraNena bhagavantastena kAraNena jinA bhavanti, 'ariNo haMtA' ityAdi gAthAdalaM yathA namaskAraniryuktau vyAkhyAtaM tathaiva draSTavyaM // sAmprataM 'kIrttayiSyAmi' ityAdi vyAcikhyAsuridamAha kittemi kittaNijje sadevamaNuAsurassa logassa / daMsaNanANacaritte tavaviNayo daMsio jehiM // 1089 // 'kittemi' tti prAkRtatvAt kIrttayiSyAmi, nAmabhirguNaizca kiMbhUtAn ? - kIrttanIyAn stavArhAnityarthaH, kasyetyatrAha - 'sadevamanujAsurasya lokasya trailokyasyeti bhAvaH, guNAnupadarzayati-darzanajJAnacAritrANi mokSakAraNAni, sUtre caikavacanaM samAhAratvAt, tathA tapovinayo'tra darzitaH yaiH, tatra tapa eva karmmavinayAt tapovinayaH // cauvIsaMti a saMkhA usabhAIA u bhaNNamANA u / avisaddaggahaNA puNa eravayamahAvidehesu // 1090 // caturviMzatiriti saMkhyA, te tu RSabhAdikA bhaNyamAnA eva, tuzabda evakArArthaH, apizabdagrahaNAt punaH airavatamahAvideheSu ye bhagavantastadgraho'pi veditavyaH, iha sUtre 'tAtsthyAttadvyapadeza' iti nyAyAdairAvatamahAvidehAzcetyuktam // kasiNaM kevalakappaM logaM jANaMti taha ya pAsaMti / kevalacarittanANI tamhA te kevalI huMti // 1091 // 'kRtsnaM' sampUrNa 'kevalakalpaM ' kevalopamaM, iha kalpazabda aupamye gRhyate, uktaM ca- "sAmarthya varNanAyAM ca, chedane jinAdisvarUpaM // 597 // Inelibrary.org Page #311 -------------------------------------------------------------------------- ________________ karaNe tathA / aupamye cAdhivAse ca, kalpazabdaM vidurbudhaaH||1||" lokaM paJcAstikAyAtmakaM jAnanti vizeSarUpatayA, tathaiva sampUrNameva, cazabdasyAvadhAraNArthatvAt , pazyanti sAmAnyarUpatayA, iha jJAnadarzanayoH sampUrNalokaviSayatve bahu vaktavyaM, tattu nocyate, granthavistarabhayAt, kevalaM 'nirvizeSaM vizeSANAM, graho drshnmucyte| viziSTagrahaNaM jJAnamevaM sarvatragaM dvaya ||2||mitynyaa dizA svayamevAbhyUhyaM, dharmasaGgrahaNITIkA ca paribhAvanIyA, yatazcaivaM kevalacAritriNaH kevalajJAninazca tasmAtte kevalino bhavanti, kevalameSAM vidyate iti kevalinaH iti vyutpatteH, aho'trAkANDa eva kevalacAritriNa iti kimarthamuktaM ?, ucyate, kevalacAritraprAptipUrvikA niyamataH kevalajJAnAvAptiriti nyaaydrshnaarthmitydossH| tadevaM vyAkhyAto lokasyetyAdirUpaH sUtraprathamazlokaH // sAmpratamatraiva cAlanApratyavasthAne vizeSato nidaryete, tatra lokasyodyotakarAnityuktaM, atrAha-azobhanamidaM yaduktaMlokasyeti, loko hi caturdazarajvAtmakatvena parimitaH, kevalodyotazcAparimito, lokAlokavyApakatvAt , yadvakSyati-'keva-8 liyanANalaMbho logAloga pagAsei' tataH sAmAnyataH udyotakarAn yadivA lokAlokayorudyotakarAniti vAcyaM, natu loka-16 syeti, tadayuktaM, abhiprAyAparijJAnAt , iha lokazabdena paJcAstikAyA eva gRhyante, tataH AkAzAstikAyabheda eva loka iti na pRthaguktaH, na cetadanArSa, yata uktam-"paMcatthikAyamaio logoM' ityAdi / aparastvAha-lokasyodyotakarAnityetAvadeva sAdhu, dharmatIrthakarAniti na vaktavyaM, gatArthatvAt , tathAhi-ye lokasyodyotakarAste dharmatIrthakarA eveti, ucyate, ihalokaikadeze grAmaikadeze grAmazabdavat lokazabdapravRttidarzanAt mA bhUttadudyotakareSvavadhivibhaGgajJAnidhvarkacandrAdiSu vA sampratyaya Jain Educati o n For Private Personel Use Only Mainelibrary.org Page #312 -------------------------------------------------------------------------- ________________ jinAdisvarUpaM zrIAva. iti tadvyavacchedArtha dharmatIrthakarAnityuktaM / Aha-yadyevaM dharmatIrthakarAnityetAvadevAstu, lokasyodyotakarAniti na vAcyaM, malayagi. ucyate, iha loke ye'pi nadyAdiviSamasthAneSu mudhikayA dharmArthamavataraNatIrthakaraNazIlAsta'pi dharmatIrthakarA bhaNyante, tato vRttau sUtra- mA bhUdatimugdhabuddhInAM teSu sampratyaya iti tadapanodAya lokasyodyotakarAnityAha / aparastvAha-jinAnityatiricyate, tathAhisparzikA yathoktaprakArA jinA eva bhavantIti, ucyate, iha keSAMcididaM darzanaM- "jJAnino dharmatIrthasya, katAraH paramaM padam |gtvaass||598|| gacchaMti bhUyo'pi, bhRzaM (bhavaM ) tiirthnikaartH||1||" ityAdi, tatastanmataparikalpiteSu yathoktaprakAreSu mA bhUt sampratyaya iti tadvyavacchedArtha jinAnityAha, jinA nAma rAgAdijetAraH, te ca kunayaparikalpitA jinA na bhavantIti, tIrthanikArataH punariha bhavAGkarotpAdanAd, anyathA sa na syAt , bIjAbhAvAt , tathA coktamanyairapi-"ajJAnapAMzupihitaM purAtanaM krmviijmvinaashi| tRSNAjalAbhiSiktaM muzcati janmAkuraM jntoH||1|| dagdhe bIje yathA'tyantaM, prAdurbhavati naangkrH| 6 karmabIje tathA dagdhe, na rohati bhavAGkaraH // 2 // " Aha-yadyevaM jinAnityetAvadevAstu, lokasyodyotakarAnityAdyatiricyate, ucyate, iha pravacane sAmAnyato viziSTazrutadharAdayo'pi jinA ucyate, tadyathA-zrutajinA avadhijinA manaHpa ryAyajJAnijinAzchadmasthavItarAgAzca, tato mA bhUtteSu sampratyaya iti tadapanodAya lokasyodyotakarAnityAdyapyaduSTaM / aparahastvAha-arhata iti na vAcyaM, na khalvanantaroditasvarUpA ahavyatirekeNApare sambhavanti, ucyate, arhatAmeva vize dhyatvAnna doSaH, Aha-yadyevaM tarhi ahaMta ityetAvadevAstu, lokasyodyotakarAnityAdi punarapArthaka, na, tasya vizeSaNatvAt, vizeSaNasAphalyasya ca pratipAditatvAditi / aparastvAha-kevalina iti na vAcyaM, yathoktasvarUpANAmahatAM kevalitvavyAbhi SANSARKOREASARAN // 598 // Jain Education For Private Personal Use Only Page #313 -------------------------------------------------------------------------- ________________ * *36*** lotpalAmanyAbhacAre ekapadavyabhicAra vizeSaNamityanavayaM, parijJAnAt, iha kevAla puSNAti, yathA kRSNA vizeSaNamarthavad hai| OROCARCASA cArAbhAvAt , sati ca vyabhicArasambhave vizeSaNopAdAnaM phalavat, tathA coktaM-"sambhave vyabhicAre ca vizeSaNamarthavad bhavati', yathA nIlotpalamiti, vyabhicArAbhAve tu tadupAdIyamAnamapi na kaMcanArtha puSNAti, yathA kRSNo bhramaraH zuklA balAketi, tasmAt kevalina ityatiricyate, na, abhiprAyAparijJAnAt , iha kevalina eva yathoktasvarUpA arhanto, nAnye iti niyamArthena svarUpajJApanArthamidaM vizeSaNamityanavadyaM, na khalvekAntato vyabhicArasambhave eva vizeSaNopAdAnaM phalavat , ubhayapadavyabhicAre ekapadavyabhicAre svarUpaparijJApane ca ziSToktiSu tatprayogadarzanAt , tatra ubhayapadavyabhicAre yathA nI lotpala miti, ekapadavyabhicAre ab dravyaM pRthivI dravyamiti, svarUpaparijJApane yathA paramANurapradeza ityAdi, tasmAtkevalina TU ityaduSTaM / Aha-yadyevaM kevalina ityeva sundaraM, zeSaM tu lokasyodyotakarAnityAdi kimarthamiti, ucyate, iha zrutakevali-16 prabhRtayo'pi kevalino vidyante, tanmA bhUtteSu sampratyaya iti tatpratikSepArtha lokasyodyotakarAnityAdyapyuktaM / evaM nyAdisaMyogApekSayA vicitranayamatAbhijJena svadhiyA vizeSaNasAphalyaM vAcyamiti kRtaM prasaGgena, prayAsasya gamanikAmAtraphalatvAt // 3 sampati yaduktaM 'kIrtayiSyAmi' iti kIrtanaM kurvannAha sUtrakRt usabhamajiaMca vaMde saMbhavamabhinaMdaNaM ca sumaI ca / paumappahaM supAsaM jiNaM ca caMdappahaM vaMde // 2 // suvihiM ca pupphadaMtaM sIyala sijaMsa vAsupujjaM ca / vimalamaNaMtaM ca jiNaM dhamma saMtiM ca vaMdAmi // 3 // kuMthu araM ca malliM vaMde muNisuvvayaM namijiNaM ca / vaMdAmi riTTanemi pAsaM taha vaddhamANaM ca // 4 // (sUtrANi) etAsAM tisRNAmapi sUtragAthAnAM vyAkhyA-iha bhagavatAmarhatAM nAmAni anvarthamadhikRtya sAmAnyalakSaNato vizeSala ASSASSAIRAALARA For Private Jain Education Alainelibrary.org Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ zrIAva0 kSaNatazca vAcyAni, tatra sAmAnyalakSaNamidam-'vRSa udvahane' eSa Agamiko dhAtuH, samagrasaMyamabhAroddhahanAt vRSabhaH, sarva RSabhadI. malayagi eva bhagavanto yathoktarUpA iti vizeSahetupratipAdanAyAha nAM sAmAvRttau sUtraUrUsu usa bhalaMchaNa usabhaM sumiNammi teNa usbhjinno| nyavizesparzikA lA jeNa bhagavato dosuvi urUsu usabhA upparAhuttA laMchaNabhUyA, jeNaM ca marudevAe bhayavatIe codasaNhaM mahAsumiNANaM pArthaH // 599 // paDhama usabho sumiNe diTTho teNa tassa usabhatti nAmaM kayaM, sesatitthayarANaM mAyaro paDhamaM gayaM pAsaMti, tao vasabho / akSa-18 ragamanikA tvevaM-yato bhagavata UrvoH vRSabhAvUrdhvamukhau lAJchanaM marudevI ca bhagavatI svapne prathamaM RSabhaM dRSTavatI tena bhagatavAn RSabhajinaH / sAmpratamajitaH, tasya sAmAnyenAbhidhAnanibandhanamidaM-parISahopasargAdibhirna jitaH ajitaH, sarva eva |ca bhagavanto yathoktasvarUpA iti vizeSanibandhanamabhidhitsurAha akkhesu jeNa ajiA jaNaNI ajito jiNo tamhA // 1092 // ___ akSeSu-akSaviSayeSu yena kAraNena bhagavato jananI ajitA garbhasthe bhagavatyabhUt tasmAdajito jinaH, atra vRddhasampradAyaH-18 bhayavato ammApiyaro jUyaM ramaMti, paDhamaM rAyA jiNiyAito, jAhe bhayavaM AyAto tAhe devI jiNAi, no rAyA, tato akkhesu kumArappabhAvA devI ajiyatti ajio nAmaM kayaM // tathA sambhavanti-prakarSeNa bhavaMti catustriMzadatizayaguNA yasmin sa sambhavaH, sarva eva ca bhagavanto yathoktasvarUpA iti vizeSanibandhanamabhidhitsurAha KARRAORRECTOR Jain Education de For Private & Personel Use Only Alinelibrary.org Page #315 -------------------------------------------------------------------------- ________________ Jain Educati abhisaMbhUyA sAsatti saMbhavo teNa vuJcaI bhayavaM / abhisambhUtAni - samyak bhavanti sma sasyAni tasmin garbhajAte tena kAraNena bhagavAn sambhava ityucyate, 'punnAmnI' tyadhikaraNe ghapratyayaH, tathA ca vRddhasampradAyaH - gabbhagae jeNa ahigA sarasaniSpattI jAyA teNa saMbhavo iti // tathA abhinandyate devendrAdibhirityabhinandanaH sarva eva bhagavanto yathoktasvarUpA ityato vizeSahetupratipAdamAyAha abhinaMdei abhikkhaM sakko abhinaMdaNo teNa // 1093 // zakro garbhAdArabhyAbhikSaNaM-pratikSaNaM abhinanditavAniti abhinandanaH, 'kRdbahula miti vacanAt karmmaNyanaT, tathA ca vRddhasampradAyaH - ganbhappabhiI abhikkhaNaM sakeNa abhinaMdiyAito teNa se abhinaMdaNotti nAmaM kathaM / idAnIM sumatiH, tasya sAmAnyAbhidhAnanibandhanamidam - zobhanA matirasyeti sumatiH, sarva eva ca bhagavaMtaH sumataya iti vizeSanibandhanapratipAdanArthamAha arit savattha viNacchiesa sumaiti teNa sumatijiNo / yena kAraNena garbhagate bhagavati sarveSu vinizcayeSu karttavyeSu sumatiH- atIva matiH sampannA jAtA tena kAraNena bhagavAn sumatijinaH, jananIsumatihetutvAt sumatiriti bhAvaH, zobhanA matirasmAdabhUditi vyutpatteH tathA ca vRddhasampradAyaH| jaNaNI gabbhagae sabattha viNicchaesu atIva maisampannA jAyA, donhaM savattINaM mayapaiyANaM vavahAro chinno, jahA mama putto bhavissai, so jobaNattho eyassa asogavarapAyavassa ahe vavahAraM tunbhaM chiMdihiti, tAva egayAo bhavaha, iyarI bhaNai tional jainelibrary.org Page #316 -------------------------------------------------------------------------- ________________ RSabhadInAM sAmAnyavizepArthaH zrIAvAevaM bhavatu, puttamAyA necchai, bhaNai-vavahAro chijjau, tato bhAvaM nAUNa chinno vavahAro, dino tIse putto, evamAdI malayagi ganbhaguNeNaM jaNaNIe sumatI jAyatti sumainAmaM kayaM / idAnI padmaprabhaH, tasya sAmAnyato'bhidhAnakAraNamidaM-niSpaGkatayA vRttau sUtra- 1 padmasyeva prabhA yasya sa padmaprabhaH, tatra sarva eva bhagavanto yathoktasvarUpAH tato vizeSakAraNamAhasparzikA paumasayaNammi jaNaNIeN Dohalo teNa pumaabho||1094|| yena kAraNena tasmin bhagavati garbhagate jananyA devyA padmazayanIye dau<Page #317 -------------------------------------------------------------------------- ________________ RAMSAROSAROKALOCALSASSADSOCIETES iti vishrutH| samprati suvidhiH, zobhano vidhirasyeti suvidhiH, vidhirnAma sarvatra kauzalaM, tatra sarva eva bhagavanta idRzA iti vizeSakAraNamAha sabavihIsu a kusalA ganbhagae teNa hoi suvihijinno| bhagavati garbhagate jananI sarvavidhiSu kuzalA'bhavat tena suvidhijina iti nAma kRtN||smprti zItalaH, sakalasattvasantApakaraNavirahAdAlhAdajananAcca zItalaH, tatra sarve'pi bhagavantaH zatrUNAM mitrANAM copari zItagRhasamAnAstato vizeSamAha piuNo dAhovasamo ganbhagae sIalo teNa // 1096 // bhagavataH pitaH pUrvotpanno'sadRzaH pittadAho'bhavat, sa cauSadhairnAnAprakArairnopazAmyati, bhagavati tu garbhagate devyaa| parAmarza sa dAha upazAntaH, tena zItala iti nAma / idAnIM zreyAn, samastabhuvanasya hitakAritvAt prazasyataraH zreyAna, prAkRtazailyA chAndasatvAt seyaMsa ityucyate, tatra sarve'pi bhagavantastrailokyasyApi zreyAMsa iti vizeSamAha maharihasijjAruhaNammi Dohalo teNa hoi sijNso|| | tasya rAjJaH pitRparamparAgatA devatAparigRhItA zayyA aya'te, yastAmAzrayati tasyopasarga devatA karoti, garbhagate ca bhagavati devyA dauIhamajAyata-zayyAmArohAmi, tatropaviSTA, devatA samArasitumapakrAntA, sA hi tIrthakaranimittaM devatayA rakSitA, evaM garbhaprabhAvato devyAH zreyo jAtamiti zreyAMsa iti nAma kRtam / sAmprataM vAsupUjyaH-vAsavo-devAH teSAM puujyH| vAsupUjyaH, sarva eva bhagavanta idRzA iti vizeSamAha SAXASIREIARARAS A.sU.101 Mainelibrary.org Page #318 -------------------------------------------------------------------------- ________________ pArthaH zrIAva0 gabhagate taM vasUhiM pUeI teNa vasupujjo // 1097 // RSabhadImalayagi0 tasmin bhagavati garbhagate vAsavo-devarAjaH abhIkSNaM jananIM pUjayati, tena vAsupUjya iti nAma, pRSodarAdisvAdi-12 nAM sAmAvRttau sUtra- paSTarUpaniSpattiH, athavA vAsavo nAma vaizramaNaH, sa garbhagate bhagavati tat rAjakulamabhIkSNaM vasumI-rasaiH pUjayati nyavizesparzikA pUrayati tena kAraNena vAsupUjyaH / samprati vimalaH, vigato (malo) vigatamalo vimalaH, jJAnAdiyogAdvA malaH, tatra sarve'pi bhagavanta evaMbhUtA ato vishessmaah||601|| vimalataNu-buddhi jaNaNI gambhagae teNa hoi vimljinno|| ___ garbhagate bhagavati jananyAstanuH-zarIraM buddhizca vimalA, saddaurhadaM cetthamajAyata, yathA'haM vimalA bhavAmi, tena kAraNena hai nAmato bhavati vimalajinaH / sAmpratamanantaH, anantakAzajayAd anantAni vA jJAnAdInyasyetyanantaH, tatra sarve'pi bhagavanta idRzA ato vizeSamAha rayaNavicittamaNaMtaM dAmaM sumiNe to'nnNto||1098 // ratnavicitraM-ratnakhacitaM anantaM-atimahApramANaM dAma svapne jananyA dRSTaM ato'nanta iti / samprati dharmaH, prapatantaM sattvasaGghAtaM dhArayatIti dharmaH, tatra sarve'pi bhagavanta idRzAH tato vizeSamAha // 601 // gabhagae jaM jaNaNI jAya sudhammatti teNa dhmmjinno| bhagavati garbhagate yena kAraNena vizeSato jananI jAtA sudharmA-dAnadayAdirUpazobhanadharmaparAyaNA tena naamto| SEARRIERRORISEX Jain Education For Private & Personel Use Only Vianelibrary.org Page #319 -------------------------------------------------------------------------- ________________ Jain Education dharmajinaH / idAnIM zAntiH, zAntyAtmakatvAt zAntiH, tatra sarva eva tIrthakRta evaMrUpA ato vizeSamAhajAo asivovasamo ganbhagae teNa saMtijiNo // 1099 // pUrvaM mahadazivamAsIt, bhagavati tu garbhagate jAtaH azivopazamaH tena kAraNena zAntijinaH / samprati kunthuH kuH - pRthivI tasyAM sthitavAn kunthuH pRSodarAditvAdiSTarUpaniSpattiH, tatra sarve'pi bhagavanta evaMvidhAH, tato vizeSamAha - thUbhaM rayaNavicittaM kuMthaM sumiNammi teNa kuMthujiNo / jananI svame kustha - manohare'bhyunnate mahIpradeze (sthitaM) stUpaM ratnavicitraM dRSTvA pratibuddhavatI tena kAraNena bhagavAn nAmataH kunthujinaH // sAmpratamaraH // BALAAAAARAR RARARARARARAN iti zrImanmalayagiryAcAryavihitAyA AvazyakavRtteH tRtIyabhAgaH samAptaH // iti zrImanmalayagiryAcAryaviracitA AvazyakavRttiH samAptA // iti zreSThI - devacandra lAlabhrAtR - jainapustakoddhAre prathAGkaH 85 minelibrary.org Page #320 -------------------------------------------------------------------------- ________________ Jain Education onal iti zrImanmalayagiryAcAryaviracitA AvazyakavRttiH samAptA // ainelibrary.org Page #321 -------------------------------------------------------------------------- ________________ Avazyakasya malayagirIyAyA vRtte gatrayasya viSayAnukramaH / viSayaH patrAha viSayaH patrA prayojanAdyupanyAsasAphalyam-(vacanaprAmANyam) ... 1 | jJAnapaJcakakramasiddhiH, ekendriye zrutasiddhiH, lakSaNAdimaGgalacarcA, nAmAdilakSaNAni, dravyamaGgale nayacarcA,maGgalo- bhedairmtishrutyorbhedH| ... ... ... payoge maGgalatA, nAmAdInAM bhinntaa,naamaadyekaantniraasH| 2 avagrahAdayo matibhedAH ( gaa.2)| ( saMzayAdIhAyA bhedaH) PIdravyArthikaparyAyArthikavicAraH / ( mallavAdisiddhasenamate ) / 12 avagrahAdInAM svarUpam / (gA. 3) vyaJjanAvamahe jJAnaM, nndinikssepaaH| ... ... ... ... 12 ___ ckssurmnsorpraapykaaritaa| ... ... .... jJAnapaJcakasvarUpaM ( gA.1) pratyakSaparokSavibhAgaH, Atmano avagrahAdInAM kAlamAnam / (gA. 4) / ... jJAtRtvaM, indriyANAM karaNatve'pi vyavadhAyakatA, kevale zabdAdInAM prAptAprAptabaddhaspRSTatAdi ( gaa.5)| (shbdsyaashessjnyaanaabhaavsiddhiH| ... prApyakAritAnirAsaH) ... " jnyaanpshckpaarthkysiddhiH| ... ... 17 | zabdasyAkAzaguNatvamapAstam / ... *GAS GRACIAS PARA For Private Personal Use Only Jain Education ina ibrary.org Page #322 -------------------------------------------------------------------------- ________________ zrIAva0 malayagi anukra0 // 603 // / HESASRASSESENSESEARS viSayaH patrAGka: viSayaH patrA indriyaviSayANAmAtmAGgulameyatA, prakAzyaprakAzakaviSaya- assttaaviNshtirbhedaaH| (drvykssetrkaalbhaavvicaarH)| zruta maanbhedH| ... ... ... ... 29 jJAnakathanapratijJA / (gA. 16) / ... ... 44 hai mizraparAghAtazabdazravaNam (gA. 6) / ... ... 31 yAvadakSaraM prakRtiH, azaktirbhaNane / (gA. 17-18) 45 zabdapudgalAnAM grahaNanisargoM, (gA. 7) / ... akSarAdyA bhedAH, (gA. 19) (akssrbhedaaH)| anakSatrividhena zarIreNa grahaNaM bhASA ca, (gA. 8) / bhASAyA razrutam (gA. 20) anggaannggprvissttvicaarH| ... 46 ___ grahaNamokSI, bhedAzca ( gA. 9) / ... ... 34 zAkhalAbharItiH (gA. 21) / buddhiguNAH (gA. 22) / bhASAyA lokavyAptiH, pUraNarItizca, (gA. 10-11) / zravaNavidhiH (gA.23) / anuyogavidhiH, (3gaa.24)| 49 (jainasamudghAtarItyA na vyaaptiH)| ... ... 35 avadhaiH prakRtayaH, (gA. 25) / ( yAvatprakRtibhaNane'zaAbhinibodhikasyaikArthikAni (gA. 12)... ... 38 | ktiH (gA. 26) / ... ... ... 50 satpadAdIni dvArANi (gA. 13-14) / (samyaktve avadhyAdIni dvArANi (gA. 27-28) / avnivyvhaarnishcyau)| (kriyaanisstthyorbhedaabhedo)| (ava kSepAH, (gA. 29) / ... ... gaahsprshnyorbhedH)| ... ... 6 | avaSedhanya kSetram (gA. 30) / Jain Education For Private & Personel Use Only laimelibrary.org Page #323 -------------------------------------------------------------------------- ________________ KARISAX viSayaH ... catrAGkaH | viSayaH avadherutkRSTa kSetram, (mA. 32) / poDhA'pijIvAvasthA... | utkRSTAdyavadhInAM gatiSu sattA, saMsthAnaM ca (maa.53-11)| 67 4 nam, sUcizreNistvAdezaH / ... ... ... 53 | AnugAmiketarAvavadhI, (antagatAdibhedAH), (gA. 56) / 68 avadheH kSetrakAlapratibandhaH (gA. 32-35) / kAlAdi- kSetrakAladravyaparyaveSvavasthAnam , (gA. 57-58) ... 70 ___ vRddhiniyamaH ( gA. 36 ) / kSetrasya sUkSmatA, kSetrakAladravyaparyAyANAM vRddhihAnI, (gA. 59) / ... 71 | (gA. 37) / ... ... ... ... 54 spardhakAvadhiH, (pratipAtyapratipAtinau ) ( gA. 60-61) / 72 avadheH prasthApakaniSThApakau ( gA. 38) / dravyakSetravargaNAH bAhyAntarAvabhyoH pratipAtotpAtI, (gA. 62-63) | (gA. 39-40) / ... ... ... 57 dravyaparyAyapratibandhaH (gA. 64) / ... ... 73 guruladhvAdIni dravyANi (gA. 41) / avaghe vyakSe- sAkArAdIni (gA. 65) / avadherabAhyAH (gaa.66)| 74 | trAdipratibandhaH, (gA. 42-43) / ... ... 61 sambaddhAsambaddhAH (gA. 67) / gtyaadytideshH| (gaa.68)| 75 paramAvadherdravyAdi (gA. 44-45) ... ... 63 | AmISadhyAdyAH (69-70) / ... ... 78 tiryaGnarakayoravadhiH, (gA. 46-47) ... vAsudevacatryahatA balam , (gA. 71-5) / (kSIrAdevAnAmadhastiryagUrdhvamavadhiH, (gA. 48-51 / ) Ayu vAdyAH ) / ... ... ... .." rmAnenAvadhiH, (gA. 52) / ... ... 65 manaHparyAyasvarUpam , (gA. 76 / ... ... MSAROSSA Jain Educati jalinelibrary.org For Private Personal Use Only on Page #324 -------------------------------------------------------------------------- ________________ zrIAva0 malayagi0 // 604 // Jain Education IC viSayaH ... ... kevalajJAnasvarUpam (gA. 77 ) / prajJApanIyabhASaNaM dravyazrutatA ca, (gA. 78 ) / ( siddhAnAM 15 bhedAH ) / zrutenAdhikAraH, pradIpadadRSTAnto'nuyoge, ( pIThikA ), (gA. 79 ) / Avazyaka nikSepAH ( agItArthAsaMvinasya ratnavaNijo jJAtau, ekArthikAni zrutanikSepAH, padhA sUtrANi, skandhanikSepAH, arthAdhikArAH, upakra mAdInAM bhedaprabhedAH, brAhmaNyAdInAM dRSTAntAH gaGgApravAhadarzikathA, pUrvAnupUrvyAdyAH, pramANAgamalokottarAdibhedAH, adhyayanAdInAM nikSepAH, madhyamaGgalacarcA | upodghAtamaGgalam (gA. 80 ) / dravyabhAvatIrthe, sukhAvatArAdibhedAH / ... zrIvIranamaskAraH, (gA. 81 ) / *** ... ... patrAGgaH 82 83 100 gaNadharatadvaMzavAcakavaMzapravacanAnAM namaskAraH, (gA. 82 ) / niryuktikathanapratijJA, (gA. 83 ) / niryuktiviSayANi zAstrANi / ( 84-86 ) / guruparamparAgatA sAmAyikaniryuktiH, (gA. 87) / ( dravyaparamparAyAM dRSTAntaH ) | ... 101 niryuktatve'pyarthAnAM vibhASaNam, (gA. 88 ) / taponiyamajJAnavRkSaH kusumavRSTirmanthanaM ca (gA. 89-90 ) / 104 sUtrakRtau hetavaH, (gA. 91 ) / arthabhASakA arhantaH sUtrakRto gaNadharAH, ( gA. 92 ) / zrutacaraNasAraH ( gA. 93 ) / ... ... 106 acaraNasya na mokSaH, potadRSTAntaH, sApekSe jJAnakriye / 97 ( gA. 94 - 103 ) / 99 86 viSayaH ... ... ... patrAGkaH ... 107 anukra0 // 604 // ainelibrary.org Page #325 -------------------------------------------------------------------------- ________________ viSayaH patrAhuH ... 111 ... 116 kSaye kevalaM, utkRSTakarmasthitau naikamapi, koTAkoTyantarlAbhaH / (gA. 104 - 106 ) / ... palyAdayo dRSTAntA:, (gA. 107) / (alpabahu bandhacarcA ) / 113 anantAnubandhyAdayaH, (gA. 108-111 ) / aticAre mUlacchede ca hetavaH, / ( gA. 112 ) ... cAritrapaJcakam (gA. 113-15) / ( parihAre 20 dvArANi ) / upazama zreNiH, (gA. 116 ) / sUkSmasamparAyaH / ( gA. 117 ) / kaSAyasAmarthyam, (gA. 118-20 ) / kSapakazreNiH, (gA. 121 - 23) / ( gAthAtrayasyAsamIcInatA ) / ... 118 ... 123 ... 125 Jain Education national ... ... *** 126 viSayaH kevalasyAzeSaviSayatA, (gA. 124 ) / jinapravacanAdIni, 130 138 139 (gA. 125 ) ekArthikAni, (gA. 126 - 128 ) / 128 anuyoga nikSepAH, 7 (gA. 129 ) / kASThAdidRSTAntairbhASakAdyAH, (gA. 132 ) / vyAkhyAnavidhau gavAdidRSTAntAH, (gA. 133 ) ziSyaguNadoSAH, zailaghanAdyA dRSTAntA:, (gA. 134-6) / 141 uddezAdIni upodghAtadvArANi 26 / (gA. 137 - 138 ) / 146 uddezanikSepAH 8 ( gA. 139 ) / nirdezanikSepAH ( gA. 140 ) / nirdeze nayAH, (gA. 141 ) / 148 nirgamanikSepAH 6, (gA. 142 ) / ... 151 nayasArabhavaH, ( gA. 143-44 / 1-2 mU0 bhA0 ) / 152 kulakaravatavyatA, hastino nItayazca (gA. 145 - 166 ) / 3 mU0 bhA0 ) / ... 153 ... patrAhuH v.jainelibrary.org Page #326 -------------------------------------------------------------------------- ________________ zrIAva0 viSayaH patrAGka: viSayaH ..."patrAhaa nukra0 malayagi0 151zrIRSabhabhavAH,20 sthAnakAni,zrIRSabhavaktavyatA,abhiSekA, 157 ! RSabhanirvANaM, aSTApadatIrtha bharatakaivale durmASaNaM zrIdhI vaMzasthApanA (gA. 185-186 ) / vRddhiH vivAhaH, ramavAH / (gA. 350-457) / ... ... 233 // 605 // nRpatvaM upAdyAH, AhArAdyAH (gA. 187-230) / 192 | svapnA apahAraH nizcalatA abhigrahA anma nAma bhISarNa lekhasambodhanAdIni 21, lokAntikAHsAMvatsarikadAnaM rAjAnaH zAlA vivAhaH priyadarzanA dAnaM lokAmtikAH, dIkSAmakumArAzca tapaHkarma jJAnANi sAdhusAdhvImAnaM gaNadharA haH siddhanamaskArapUrva pApAkaraNanivamaH, kumArapAya gaNaH paryAyaH srvaayuH| (gA. 231-235) / ... 201 gopopasargaH kollAke divyAni ( lohAryaH), zUlapANiH RSabhadIkSA namivinamI, vidyAdharanikAyAH 16, tApasAH svapnadazakaM acchandakaH, caNDakauzikaH pradezimahimA pAraNaM zreyAMsavRttaM pAraNakAnAM sthAnAni dAtAraH, Adi kambalazambalau puSyaH, gozAlA, niyatigrahaH, pATakatyamaNDalaM, dharmacakraM, cakrotpAtaH, marudevImokSaH, marI dAhaH, upahAsaH municandraH, somAjayantyau manuSyacidIkSA, SadakhaNDasAdhanaM, sundarIdIkSA, 99bhrAtRdIkSA, mAMsaM pathikAgniH mukhatrAsaH, maNDapadAhaH meghaH anA bAhubalidIkSA, (gA. 336-349 / 37 bhA.) [215 ryATanaM nandiSeNaH, vijayApragalbhe, vAhanaM ayaskAraH // 605 // parivrAjakatA, avagrahAH 5, mAhanAH, tIrthakaJcakridazAha yakSaH tAmalI lokAvadhiH parAGmukhasthAnaM kaTapUtanA tvAni, cakriNo vAsudevAH, jinAntarANi, marIcimAnaH, vaggUraH tilastambaH, vaizyAyanaH, zaGkhagaNarAjaH AnandaH / / CARRORISGARORSCORNSECRUS SHOROSURA wwginelibrary.org - in Education in Page #327 -------------------------------------------------------------------------- ________________ viSayaH patrAGkaH viSayaH patrAGkaH pratimAH peDhAlaH saGgamakaH sukhasAtapraznaH kauzAmbI ca. ekAdazadhA kAlaH, cetanAcetanasthitiH, addhAkAlabhedAH, marotpAtaH meNDhika: amigrahaH khAtidattA RjuvAlukA yathAyuSkakAlaH, (gA. 664) / ... ... 340 tapA mahAsenavanaM mhimaa| (gA. 458-142 / upakramakAle icchAkArAdyAH sAmAcAryaH, ichAkAraH, 46-114 bhaa.| ... ... ... 252 (gA. 681) / mithyAkAraH (687) tathAkAraH, (gA. samavasaraNAdIni dvArANi, karaNaniyamAniyamau devavidhiH, 690) / AvazyakI (694) naiSedhikI (696) dezanAkAlaH pratibimbAni parSada: sAmAyikapratipattiH (135-136bhA.), ApRcchAdyAH (gA. 697) / tIrthapraNAmaH paramarUpAdi saMzayacchedaH vRttidAnaM bali: gaNadharadezanA (gA. 543-590) / ... upasampat (gaa.702)| ... ... ... 301 ... 341 | gaNadharANAM nAmAni, saMzayAH, parivAraH, indrabhUtyuktiH, pramArjananiSadyAkSakRtikarmAdIni (gA. 717 / 137 mA.) (121-126 bhA.) ... ... . ... 311 (hA. 123) / cAritropasampat, (gA. 723) / 351 saMzayAH tadapagamAH, (641 / 132 bhaa.)| ... 312 adhyavasAnAdyA AyuSkopakramAH, bhaye somilakathA, daNDAgaNadharANAM janmabhUminakSatragotraparyAyAyurjJAnamokSatapAMsi, dayo nimitte, prazastAprazastadezakAlau,pramANakAlaH,mAve (gA. 659) / ... ... ... 337 / bhaGgAH / (gA. 735) / ... ... ...355 Jain Education Intel For Private & Personel Use Only Indainelibrary.org Page #328 -------------------------------------------------------------------------- ________________ anukra0 zrIAva0 malayagi0 viSayaH patrAka, viSayaH . patrAyaH puruSanikSepAH 10, kAraNanikSepAH 4, tadravyAnyadravye ni- AryarakSitavRtte svarNanandI paJcazailaH iGginI jIvatsvAmI mittanimittinau, samavAyyasamavAyinI kaLadi, bhAve- prabhAvatI gAndhAraH guTikAzataM yuddhaM paryuSaNopavAsaH kSA'saMyamAdi, pravRttito'zarIratvAntaM,pratyaye'vadhyAdi lakSaNaM maNaM, rakSitasya vidyArtha pATalIputre gamanaM, dIkSA, bhadragupta12 sadRzasAmAnyAdi zraddhAnAdi vA, (gA. 753 ) / 363 niryApaNA vanasvAmipArve'dhyayanaM phalgurakSitadIkSA |mUlanayAH, syAtpadaM,avadhAraNavidhiH, digmbriiymtsmiikssaa| 369 rathAvataH kuTumbadIkSA vRddhAnuvartanaM puSpamitratrayaM nayAnunaigamalakSaNaM, ( bhinnasAmAnyanirAsaH), saGgrahavyavahArarjusU| zabdasamamirUdaivambhUtalakSaNAni, prasthakavasatipradeza yogAnAM pArthakyaM, (gA. 124 mU. bhaa.)| mathurAyAM __ dRSTAntAH , prabhedavattvaM / ... ... ... 371 zakrAgamaH, goSThAmAhilavRttaM, (gA. 777) / ... 391 vanasvAmivRtte zAlamahAzAlau kauNDinyAdayastApasAH puNDa nihnavAdhikAraH, 1 (125-126 bhA.) 2 (127-128) rIkakaNDarIko dIkSA sAdhyupAzrayAvasthitiH, utsAra 3 (129-130) 4 (131-132) 5 (133-. kalpaH, dRSTivAdAnujJA rukmiNIdIkSA vidyAdvayam , utta 134 ) 6 (135-140)7 (141-144 ) / 401 rApathe saGghanistAraH puryAmutsavaH puSpAvacayaH rAjJaH boTikanirAsaH ( savistaraM ) (145-148 bhaa.)| zrAvakatA, (gA. 772) / ... ... ... 383 / doSadvayAdi 788 / ... ... ... ...418 6 // For Private & Personel Use Only Page #329 -------------------------------------------------------------------------- ________________ viSayaH patrAGkaH viSayaH anumate tapaHsaMyamAdi, sAmAyikasyAtmAdi lakSaNaM, (gA. dRSTAnubhavAdau samyaktvaM, ( AnandAdizrAvakacaritrANi ) | 149-155) / ... ... ... 428 (gA. 844) / ... ... ... bratAnAM dravyeSvavatAraH, dravyaparyAyApekSayA sAmAyikaM / ... 431 valkalacIrivRttam / ... sAmAyikasya bhedAH samyaktvAdInAM bhedAH (150 bhA.) anukampAdyA hetavaH, tadRSTAntAzca vaidyAdayaH, abhyutthAnA gA. 795 / ... ... ... ... 433 __ dayaH, (gA. 849) / ... ... ... sannihitAtmAdeH sAmAyikam , (gA. 803) / ... 435 | kAlamAnaM, pratipadyamAnAdayaH, antaraM, avirahavirahI AkasAmAyikaprAptihetukSetradikkAlagatyAdIni dvArANi alaGkA rSAH sparzanA bhAgaH paryAyAH, damadantAdyA dRSTAntAH rAdidvArAntAni, dignikSepaH, (gA. 829) / ... 436 (gA. 879) / ... ... ...469 ityupodghaatniyuktiH| dravyaparyAyavyApitAvicAraH, (gA. 830) / ... 451 sUtrasya doSA guNAH, sUtrasparzikaniyuktinayAnAM samamanumanujatvAdInAM daurlabhye collakAdayo dRSTAntAH, (gaa.840)| 451 gamaH, (gA. 886) / ... AlasyAdyA dharmavinahetavaH, yAnAvaraNAdirUpakam , utpattyAdiphalAntaM namaskAre, samutthAnavAcanAlabdhitaH (gA. 843) / ... ... ....455 | svAmI nikSepAsteSu nayAH kimAdiSaTpadyA satpadAdi ...482 A.sU.102 Jain Educatio n al For Private & Personel Use Only Mainelibrary.org Page #330 -------------------------------------------------------------------------- ________________ viSayaH patrAH zrIAva0 malayagi anukra // 607 // patrAH viSayaH navapadyA ca nirUpaNaM vastUni AropaNAdyAH prakRtyAdyAH, karmajAyA lakSaNaM tadRSTAntAzca, (gA. 946) / ... 526 mArgAdyA hetavaH, (gA. 903) / ... ...485 pAriNAmikyA lakSaNaM tadRSTAntAzca, (gA. 951) / ... 527 dezakaniryAmakamahAgopatvAni, (gA. 927) / ... 494 tapaHkarmakSayasiddhau siddhasvarUpaM samudghAtaH zailezI | rAgadveSakaSAyendriyANAM bhedAH svarUpaM dRSTAntAzca, (gaa.928)|497 zATIdRSTAntaH pUrvaprayogAdayaH lokAnapratiSThitatvAdi ISaparISahasvarUpaM, upasargANAM svarUpaM dRSTAntAzca / ...508 prAgbhArA avagAhanA saMsthAnaM dezapradezasparzanA siddhAnAM anekadhA'rhanniruktayaH, namaskAraphalaM ca, (gA. 926) / 510 lakSaNaM sukhaM ca paryAyAH, namaskAraphalam , (gA.992) / 534 karmazilpAdisiddhAH, karmasiddhaH, (gA. 929) / zilpa- AcAryanikSepAdi, (ga. 999) ... ... 549 siddhH| (gA. 930) / vidyAsiddhaH, (gA. 931- upAdhyAyanikSepAdi, (gA. 1007 / bhA. 151) saadhuniksse2)| mabre (33) yoge. (34) AgamArthayoH, pAdi, (gA. 1017 ) upasaMhAraH, saMkSepavistAracarcA, (gA. 35 ) yAtrAyAM ( 36) .. .... 511 / / (gA. 1020) / ... ... ... 550 |buddhisiddhasvarUpaM, buddhabhedAH, autpattikyA lakSaNaM dRSTAntAzca, kramadvAraM prayojanaphale tridaMDyAdayo dRSTAntAH, (gaa.1025)| 553 (gA. 944) / ... ... ... 516 sambandhaH sAmAyikasUtraM ca savyAkhyAnaM, nikSepyapadAni, vaina yikyA lakSaNaM taddRSTAntAzca (gA. 945) / ... 523 (gA. 1029) / ... ... CARIOTECREELAR-RHG -SESASON // 607 // Kajainelibrary.org For Private Personal Use Only Join Educat ! Page #331 -------------------------------------------------------------------------- ________________ patrAH patrAH -MARRECTOR viSayaH nAmAdikaraNAni, (bhA. 152-174) / kSetrakAlakara NAni, bhAve'tra zrutabaddhAnizIthAkhyAni, (gA. 1036) / nozrutakaraNam , (gA. 1031) / ... ... 558 |kRtAkRtAdidvArasaptakam , ( uddissttopdeshaadissu)| Aloca| nAdyA nayAH, (gA. 1040 / 175-183 bhaa.)| 565 dezasarvaghAtighAte sAmAyikaM, (gA. 1041) / ... 572 bhayanikSepAH, antaM SoDhA, (184-185 bhaa.)| ... 572 sAmAyikasUtrasyArthaH, sAmAyikaikArthAH nikSepA eSAm , (gA. 1045) ... __... ... 574 sAmAyikasya paryAyAH, kartRkarmakaraNavicAraH, AtmA kA___ rakaH, (gA. 1049) ... sarvasya nikSepAH, (gA. 1050) / dezasarvAdi, (gA. 186-189 bhaa.)| ... viSayaH sAvadyArthaH, (gA. 1051) / dravyabhAvayogAH (gA. 1053) / ... ... ... ... 578 pratyAkhyAne dravyAdibhedAH, (gA. 1054) / yAvaccha bdArthaH, (gA. 1055) / ... .... jIvitanikSepAH, (gA. 1056 / 189-190 bhaa.)| pratyAkhyAne 147 bhaGgAH (gA. 1057 ) / trikAlagraha Nam , (gA. 1058) / ... ... ... trividhAderapunaruktatA, (gA. 1059) / ... ... dravyabhAvapratikramaNodAharaNe, ( gA. 1060) / nindA garhayoH, (1061-1062) / ... ... RESPOST Jain Education a l For Private & Personel Use Only HThinelibrary.org Page #332 -------------------------------------------------------------------------- ________________ SAM zrIAva0 malayagi viSayaH patrAH viSayaH patrAGkaH jJAnakriyAnayavaktavyatA, (gA. 1065-1067) / ... 586 | lokaparyAyAH, udyotanikSepAH 4, (gA. 1074 ) / ... dharmanikSepAH, 4 (gA. 1075-6 ) / tIrthanikSepAH 4, iti sAmAyikAdhyanam tristhavyarthAdyAH paryAyAH (gA. 1081) / ... kara nikSepAH 6, dravyakarAH 18 prazastabhAvakaraH, (gA. // 608 // adhyayanasambandhaH, caturvizatyAdenikSepAH, (gA. 1068) / arhatkIrtanacaturviMzatikevalipadAni (gA. 1089-91) / caturvizateH, (gA. 192 bhA.) stavasya, (gA. cAlanAsamAdhI / ... ... 193) / bhAvastavamahattA, (gA. 194-195) / RSabhAdigAthAtrayArthaH, (gA. 1092-99) ... kUpadRSTAnto dvaye, (gA. 196 bhaa.)| ... 588 logassa' sUtravyAkhyA / ... ... ... 591 lokanikSepAH 8 (gA. 1069) jIvAjIvanityattvAdi, 3 iti caturviMzatistavAdhyayanam / kAlabhavabhAvaparyavalokAH, ( gA. 197-205 ) / 592 | OSAICARA // 608 // Jain Educati o n For Private & Personal use only Hemainelibrary.org Page #333 -------------------------------------------------------------------------- ________________ zreSThI devacaMda lAlabhAi jainapustakoddhAraphaMDadvArA mudritAH ***** * labhyagranthAHgranthAGkaH andhanAmAni mUlyam / granthAGkaH granthanAmAni mUlyam 43 AnaMdakAvyamahodadhiH (SaSThaM mauktikam ) / 73 navapadaprakaraNam (bRhadghattisahitam) 462 subodhAsAmAcArI 74 lokaprakAzaH (dvitIyo vibhAgaH) 2-8-0 664 pravacanasAroddhAraH (saTIka uttarArddhaH) 4-0-0 75 mahAvIracaritram (guNacandragaNikRtaM prAkRtam)4-0-. hai 66 AnaMdakAvyamahodadhiH (saptamaM mauktikam) 1-8-0 76 tattvArthAdhigamasUtram . 67 tattvArthAdhigamasUtram (bhASyaTIkAyutaMpUrvArddham)6-0-0 / (bhASyaTIkAyutaM uttarArddham ) 6-0-0 68 navapadaprakaraNam (laghuvRttisahitam) 1-0-0 77 lokaprakAzaH (tRtIyo vibhAgaH) 69 paMcavastukagranthaH (svopajJaTIkA'nvitaH) 3-0-0 78 bharatezvarabAhubalivRttiH (prathamo vibhAgaH) 70 AnaMdakAvyamahodadhiH (aSTamaM mauktikam ) 1-8-0 / 79 bhaktAmara-kalyANamandira71 AcArapradIpaH namiUNastotratrayaM saTIkam 72 vicAraratnAkaraH 3-0- 0 80 priyaGkaranRpakathA ******** 8-0 **** For Private Personal Use Only G ainelibrary.org Page #334 -------------------------------------------------------------------------- ________________ granyAGkaH sUcipatram zrIAva0 granthAGkaH granthanAmAni mUlyam malayagi. 81 anekArtharatnamaJjUSA (aSTalakSArthI) // 609 // 82 kalpasUtram (bArasAsUtram ) sacitram 12-0-0 83 RSabhapazcAzikA (TIkAbhASAntarayutA) 4-0-0 1184 jainadharmavarastotram (TIkAbhASAntarayutam) 3-0-0 R-RHGAGRICROSSAIRSS grantha nAmAni mUlyam mudrayamANAH granthAH 85 AvazyakasUtram (malayagirIyaTIkAyutaM tRtIyo vibhAgaH, sampUrNaH ) ayaM granthaH 86 lokaprakAzaH ( caturtha vibhAgaH, sampUrNaH) prAptisthAnamzeTha devacaMda lAlabhAI jaina dharmazAlA, baDekhAn cakalA, gopIpurA, surata. // 609 // Join Education For Private Personel Use Only Page #335 -------------------------------------------------------------------------- ________________ 8-0-0 ROSTEGISHIAGO BUSROSESSO zrImatIAgamodayasamitidvArA mudritAH labhyagranthA:granthAGkaH granthanAmAni mUlyam / granthAGkaH granthanAmAni mUlyam 4.34 vizeSAvazyakabhASyagAthA-viSayAnukramaH 51 stuticaturvizatikA (zobhana munikRtA 36 gacchAcAraprakIrNakam (saTIkam ) 0-6-0 . sacitrA, saTIkA ca) 8-0. 37 dharmabinduprakaraNam (saTIkam ) 0-12-0 | 52 stuticaturviMzatikA (zobhanamunikRtA 45 bhaktAmarastotrapAdapUrtikAvyasaGgrahaH sacitrA, TIkAbhASAntarayutA ca) 6-0-0 (TIkAbhASAntarayutaH prathamo vibhAgaH) 3-0-0 | 53 caturvizatikA (bappabhaTTisUrikRtA, 46 prakIrNakadazakam (saMskRtacchAyA'nvitam) 2-0-0 647 paJcasaGgrahaH (svopajJaTIkAyutaH) 2-8-0 sacitrA, TIkA-bhASAntarayutA) 6-0-0 hai48 vizeSAvazyakabhASyam (mUlasya TIkAyAzca 54 bhaktAmarastotrapAdapUrtikAvyasaGgrahaH gurjarAnuvAdayutam, dvitIyo vibhAgaH 3-0-0 (TIkA-bhASAntarayuto dvitIyo vibhAgaH) 3-8-0 6/50 jIvasamAsaH (saTIkaH) 1-8-0 55 nandyAdisaptasUtragAthAviSayAnukramaH 2-0-8 Jain Education Womal Khainelibrary.org Page #336 -------------------------------------------------------------------------- ________________ zrIAva. malayagi sUcipatram, // 610 // granthAGkaH granthanAmAni mUlyam 56 AvazyakasUtram (malayagirIyaTIkAyutaM, . prathamo vibhAgaH) 4-0-0 57 lokaprakAzaH (gurjarAnuvAdayutaH - prathamo vibhAgaH) 3-8-0 59 caturviMzatijinAnandastutiH (paM. meruvijayakRtA, sacitrA, TIkAbhASAntarayutA) 6-0-0 dvitAyA pranthAGkaH anthanAmAni mUlyam 60 AvazyakasUtram (malayagirIyaTIkAyutaM, dvitIyo vibhAgaH) 2 61 lokaprakAzaH (gurjarAnuvAdayuto dvitIyo vibhAgaH) 3-8-0 prAptisthAnamzeTha devacaMda lAlabhAI jaina dharmazAlA, baDekhAn cakalA, gopIpurA, surata. RAAAAAAAAAAAAA // 610 // Jain Education Interne For Private & Personel Use Only C amelibrary.org Page #337 -------------------------------------------------------------------------- ________________ . . . . . . 00 3-0.. / zrIjainaAnaMdapustakAlaye, labhyagranthA:1 ahiMsASTakaM, sarvajJasiddhi; aindrastutizca 0-8-0/15 pariNAmamALA (lejara pepr)| 0-12-0/27 yukti-prabodhaH 2 anuyogadvAra-cUrNiHhAribhadrIyavRttizca 1-12-0, , (DrAIga pepara) -10-0 28 lalitavistarA (saTIppana) 3 uttarAdhyayana-cUrNiH 3-4-0.6 pravacana-sAroddhAraH (pUrvArdham) / 29 vastravarNasiddhiH 4 RSibhASitAni / 17. , ,(uttarArdham ) 30 vicAra-rakhAkaraH 5 jyotiSkaraMDakamakIrNakam (saTIkam) 3-0-018 paMcAzakAdizAstrASTakam mUlamAtram 3-0-0/31 vizeSAvazyaka-viSayAnukramaH akAdrA 6 jinastuti-dezanA (hindI) 0-6-019 paMcAzakAdizAstradazakasyAkArAdyanukramaH3-0-0 rAdikramaH 32 vaMdAruvRttiH 0-8-020 paMcavastukagranthaH (saTIkaH) 7 tAvataraMgiNI 2-4-0 GL8viSaSTIyadezanAsaMgrahaH 0-8-021 pyrnnsNdoho| 33 zrAvidhiH (hindI) 34 kSetraloka-prakAzaH 9 dazabaikAlika-cUrNiH 4-0-0 22 pravrajyA-vidhAna-kulakA di 0-3-0 - mudyamANA granthAH 10 prakIrNakadazakam (sNskRtchaayaanvitm)|-8-023 pratyAkhyAnAdi-vizeSaNavatI-bIzavIzI 1-4-. bRhatasiddhaprabhAbyAkaraNam dravyalokaprakAzaH 1-0-024 bArasAsUtraM (sacitra) 12-0-0 AcArAMgasUtravRttiH 12 naMdIAdiakArAdikramo viSayakramazca 1-8-025 madhyamasiddhaprabhA vyAkaraNam -8-0 bhagavatIsUtraM dAnazekharasUrikRtavRttisahitam 13 naMdIcUrNihAribhadrIyavRttIH 1-4-026 yazovijayajIkRta 125, 150,350, puSpamALA aparanAma upadezamALAprakaraNavRttiH 14 navapada-prakaraNa-gRhadvRttiH 3-0-0 gAthAyAH savanAni(sAkSipATha sahitAni)0-8-0 tatvArthasUtram (hAribhadrIyaTIkAsahitam) zrI-jaina-AnaMda-pustakAlaya, ozavAla mahollA, gopIpurA, surata. .. . . 12.0 . Imlinelibrary.org Jnin Education DD Page #338 -------------------------------------------------------------------------- ________________ zrIAva0 malayagi0 sUryapure zrIjinadattasUri-jJAnabhANDAgAre labhyagranthAH sUcitram // 611 // 0-8-0 1-8-0 paMcaliMgI prakaraNam (saTIkaM) 2-6-01 pauSadhaSaTtriMzikA (jayasomIyA, sa0) 1-0-0 paMcapratikramaNAdisUtra (mUlamAtra, zAstrI) 0-100 saMdehadohAvalI (bRhadvRttiyutA) 2-0-0 zrIpAlacaritram (saM0 zlokabaddham) bheTa rAidevasipratikramaNasUtra (mUla, zAstrI).-4jayatihuaNastotram (saTIkaM) *-4-0 , , (prA0 hindI anuvAdayutaM)2-0-0 dharma0 utsUtrakhaNDanam (saTIka) 1-0-0 saMvegaraMgazAlA (saM0 chA~yA'nvitA) | caityavandanakulakam (saTIkam ) 2-4-0 zrIjinadattasUricaritra (pUrvArddha) 1-8-0 prAkRtadIpAlikAkalpam 0-6-0 sAdhupaMcapratikramaNasUtra (hindIzabdArthayukta) | zrIjinadattasUricaritra ( uttarArddha) 1-8-0 bhaktAmarastotram (saTIkam ) | bRhatstavanAvalI IryApathikISaTtriMzikA(jayasomIyA,saTIkA)1-0-0 zrAvakapaMcapratikramaNasUtra (,,,) 1-0-0 prAkRtavyAkaraNam prAptisthAnamzrIjinadattasUri-jJAnabhaMDAra, zItalavADI-upAzraya, ozavAla mahollA, gopIpurA, surata. // 611 // Jain Education anal For Private 8 Personal Use Only A gainelibrary.org Page #339 -------------------------------------------------------------------------- ________________ dvAdazakulakam (saTIka) padasthAnaprakaraNam (saTIkaM) bhaktAmarastotram (saTIka) kalyANamandirastotram (saTIka) CREAMCEOCRACTERTA- mohamayyAM zrIjinadattasUri-jJAnabhANDAgAre labhyagranthAH1-0-0 zrIpAlacaritram (saMskRtaM zlokabaddham ) meTa (paMcapratikramaNAdisUtra (mUlamAtra, zAstrI) 0-10-0 0-8-0 ".." ( , (prA0 hindI anuvAdayutaM)2-0-0 handA anuvAdayuta) 2-0-0 " , (, gujarAtI)..100 0-8-0 sAdhupaMcapratikramaNasUtra (hindIzabdArthayukta)-0-0 rAidevasipratikramaNasUtra (mUla, zAstrI) 0-4-0 .-8-0 zrAvakapaMcapratikramaNasUtra (, ,) 1-0-01 dAdAsAhebakI pUjA (zAstrI) -2-0 prAptisthAnamzrIjinadattamari-jJAnabhaMDAra, mahAvIrasvAmi-jaina-maMdira, pAyadhunI, muMbaI 3. SARAXARROA Jan Education For Private Personal Use Only ininelibrary.org Page #340 -------------------------------------------------------------------------- ________________ iti zrImanmalayagiryAcAryavihitAyA __ AvazyakavRttetRtIyo bhAgaH smaaptH|| - iti zrImanmalayagiryAcAryaviracitA AvazyakavRttiH samAptA // iti zreSThI-devacandra lAlabhrAtR-jainapustakoddhAre grathAGkaH 85 For Private & Personel Use Only