________________
KORE
श्रीआव-I श्यकमलय. वृत्तौ उपोद्घाते
॥४६३॥
1.
***ISKAS SUSISRO
जाव तंमि अपत्ते चेव सो नमोकारं करेंतो कालगतो वाणमंतरो जातो, सड्ढोऽवि आरक्खियपुरिसेहिं गहितो, सो देवो अकाम
ओहिं पउंजइ, पेच्छइ सरीरगं सहूं च बद्धं, ताहे सो सिलं विउवित्ता मोएड, तं च पेच्छइ देवि सरत्थंवे बिलुक, ताहे से निर्जरायां घिणा उप्पन्ना, सियालरूवं विउवित्ता मंसपेसीए गहियाए दगतीरेण वोलेइ जाव नदीतो मच्छो उच्छल्लिऊण तडे पडितो,81 मेण्ठः ततो सो मंसपेसिं मोत्तूण मच्छस्स पहावितो, सो पाणिए पडितो, मंसपेसीवि सेणेण गहिया, ताहे सियालो झायइ, ताए बालतपसीभन्नइ-मंसपेसिं परिच्चज, मच्छं पत्थेसि जंबुया ! । चुक्को मंसं च मच्छं च, कलुणं झायसि कोल्हुया ! ॥१॥ तेण द्रनागः भण्णइ-पत्तपुडपडिच्छण्णे, सरत्थंवेण पाउए!।चुक्का पतिं च जारं च, कलुणं झायसि बंधकी ॥१॥ एवं भणिया विलक्खा जाया, ताहे सो सयं रूवं दंसेइ पन्नवेइ य-धुत्ता ! पबयाहि, सा भणइ-पमजेह अवण्णं, ताहे सो राया तजिओ, तेण | पडिवन्ना, सकारेण निक्खंता, देवलोगं गया, एवं अकामनिजराए मेंठस्स २॥
बालतवेणं-वसंतपुरं नगरं, तत्थ से द्विधरं मारीए उच्छाइयं, तत्थ इंदनागो नाम दारओ, सो गिलाणो पाणियं मग्गइ, जाब सवाणि मयाणि पेच्छइ, बारंपि लोगेण कंटियाए घट्टियं, ताहे सो सुणयछिडुतेण निग्गंतूण तंमि नगरे खप्परेण भिक्खं हिंडइ, लोगो से देइ भूयपुरोत्तिकाउं, एवं सो वडइ । इत्तो य-एगो सत्यवाहो रायगिहं जाउकामो घोसणं घोसावेइ, तेण
॥४६३॥ सुयं, सत्थेण समं पत्थितो, तत्थ तेण सत्थे कूरो लद्धो, सो जिमितो, न जिण्णो, वितियदिवसे अच्छइ, सत्यवाहेण दिट्ठो, चिंतेइ-नूणं एस उववासितो, सो य अवत्तलिंगी, बिइयदिवसे हिंडितस्स सेविणा बहुं निद्धं च दिन्नं, सो तेण दुवे दिवसे अजिण्णेण अच्छइ, सस्थवाहो जाणइ-एस छठेण खमइ, तस्त महती आस्था जाता, सो तइयदिवसे हिंडन्तो सत्थवाहेण
SCIENCIENCE
JainEducation
For Private
Personel Use Only