________________
AURANGALOKMSROSAROSASSOSAX
लिया जाव संकलप्पहारा दिट्ठा, ताहेरण्णा सा देवी हत्थी मिठो य तिण्णिवि छिन्नकडए विलइयाणि, मेंठो भणिओ-एत्थ अप्पतइओ गिरिप्पवायं देहि, हथिस्स दोहिवि पासेहिं वेलुग्गाहा ठविया, जाव एगो पादोआगासे कतो ताव जणो भणइ-किं एस तिरिओ जाणइ ?, एयाणि मारेयवाणि, तहावि राया रोसं न मुयइ, ततो दो पाया आगासे कया, तइयवाराए तिष्णि पाया आगासे कया, एगेण पाएण ठिओ, लोगेण अकंदो कतो-किं एयं हत्थिरयणं विणासेह य?,रण्णो चित्तं ओल्लियं, आर्द्र जातमित्यर्थः, भणितो-तरसि नियत्तेउं ?, भणइ-जइ अभयं देह, दिन्नं, तेण नियत्तितो अंकुसेण, जहा भमित्ता थले ठितो, ताणि ओयारित्ता निविसयाणि कयाणि, एगत्थ पच्चंतगामे सुण्णघरे ठियाणि । तत्थ य गामेल्लयपारद्धो चोरो तं सुण्णघरं अतिगतो, ते भणंति-वेढिउं अच्छामो, मा कोइ पविसउ, गोसे घेत्थामो, सोऽवि चोरो लुक्कतो, किहवि तीसे फासो वेइतो, सा ढक्का भणइ-को सि तुमं ?, सो भणइ-चोरोऽहं, तीए भणियं-तुम मम पती होहि जेण एवं साहामो, जहा एस चोरोत्ति, तेण पडिवन्नं, पभाए लोगेण मेंठो गहितो, सूलाए भिन्नो, सा चोरेण समं वच्चइ जाव अंतरा नदी, सा तेण भणिया-एत्थ सरत्थंबे अच्छ जाव अहं एयाणि वत्थाणि आभरणाणि य उत्तारेमि, सो गतो, उत्तिन्नो पधावितो,सा भणइपुण्णा नदी दीसइ कायपेजा, सबं पियाभंडग तुज्झ हत्थे । जहा तुम पारमतीतुकामो, धुवं तुम भंड गहाउकामो ॥१॥ सो भणड-चिर संथतो वाऽलिअसंथएण, मेल्लेवि तावं धुव अडुवेण । जाणप्पि तुज्झ प्रकृतिस्वभावं, अन्नो नरो को तह वीससेज्जा ? ॥१॥सा भणइ-किं जाहि १, सो भणइ-जहा एसी मारावितो एवं ममंपि कहंचि मारावेहिसि? । इयरोऽवि मेंठो तत्थ सूलाए विद्धो उदगं मग्गइ, तत्थेगो सड्ढो, सो भणइ-जइ नमोकारं करसि तो देमि, सो उदगस्स अदाए गतो,
आ.सू.७८
Jain Education da
hal
For Private Personal Use Only
D
ainelibrary.org