________________
Jain Educatio
कुलपुत्तधरं नीतो समप्पितो, तं च पायंकसयं सबं पेजामोलं, मंतिपुत्तस्स उवगयं जहा सोंडीरयाए गहियंति, ततो भणियमणेण - अत्थि मे विसेसो तम्हा गच्छामो, गतो, कुमारेण रजं पत्तं, मंतिपुत्तस्स भोगा दिशा, एयस्स पारिणामिमा बुद्धी । चाणकेत्ति, गोह्रविसए चणयग्गामो, तत्थ चणितो माहणो, सो अवगय० सावगो, तस्स घरे साहू ठिया, पुत्तो से जातो सह दाढाहिं, साहूण पाएसु पाडितो, कहियं च, साहूहिं भणियं -राया भविस्सइ, ततो मा दुग्गतिं जाहितीति दंता घंसिया, पुणोवि आयरियाण कहियं, भणंति - कज्जर, एत्ताहे बिंबंतरियो राया भविस्सइ, उम्मुकबालभावेण चोदसवि विज्जाठाणाणि आगमियाणि, सोऽथ सावगो संतुट्ठो, एगतो भद्दमाहणकुलातो भज्जा से आणीया, कालेण मायापियरो विपण्णा, अण्णया कंमि कोउए से भज्जा मायघरं गया. केई भांति-भाइविवाहे गया, तीसे य भगिणीतो अन्नेसिं खद्धादाणियाण दिण्णेलियातो, तातो अलंकियविभूसियातो आगयातो, सबो परियणो तासिं संमं संवट्टइ, सा एगंते अच्छइ, अद्धिती जाया, घरं ससोगा आगया, चाणिक्केण पुच्छियं, न साहइ, निब्बंधे सिहं, तेण चिंतियं-नंदो पाडलिपुसे देइ, तत्थ वच्चामो, ततो कत्तियपुण्णिमाए पुबण्णत्थे आसणे पढमं निसन्नो, तं च नंदस्स सल्लीवइयस्स राउलस्स सथा ठबिज्जर, सिद्धपुत्तो य नंदेण समं तत्थागतो, भणइ एस बंभणो नंदवंसस्स छायं अक्कमिऊण ठितो, भणितो य दासीए-भयवं ! बितिए आसणे निवेसाहि, बिइए आसणे कुंडियं ठवेइ, एवं तइए दंडगं, चउत्थे गणेत्तियं, पंचमे जन्नोवइयं, ततो धट्ठोत्ति निच्छूढो, ततो कुवितो, पइन्नापुरस्सरं पढति-कोशेन भृत्यैश्च निबद्धमूलं, पुत्रैश्च मित्रैश्च विवृद्धशाखम् । उत्पाव्य नन्दं परिवत्र्त्तयिष्ये, महाद्रुमं वायुरिवोग्रवेगः ॥ १॥ ततो निग्गतो, मग्गइ पुरिसं, सुयं चणेण - बिंबंतरितो राया होहामित्ति, नंदस्स
tional
For Private & Personal Use Only
jainelibrary.org