________________
-
-
पारिणामिक्याः उदा| हरणानि
श्रीआव- निमंतेइ-ततो एगेण खमगेण गहाय पत्ते खेलो छूढो, भणइ-मिच्छामि दुक्कडं, खेलमल्लतो तम्भ नावणीतो, एवं श्यकमल- सेसेहिवि, ततो खेलजुत्तं परिहरिऊण जेमेउमारद्धो, तेहिं वारितो-किं पभाए चेव खायसि ?, ततो अहं अहो छहा- यगिरीय- लुओत्ति निबेयमावन्नो, सुभज्झवसाणेणं केवलनाणमुप्पन्नं, अहासन्निहिएहिं देवेहिं केवलिमहिमा कया, देवया आगया, वृत्तौ नम- एसो भावखमगो, तुम्भे निच्चं रोसेण धमधमंता दवखमगा, ततो मए कल्लं एस पढमो वंदितो, तेसिं पच्छाणुतावेण स्कारे सुभज्झवसाणसेढीए केवलनाणमुप्पण्णं, पंचबि सिद्धा, सबसि पारिणामिया बुद्धी॥ अमच्चपुत्तेत्ति, अमञ्चपुत्तो वर
धणू, तस्स तेसु तेसु पओयणेसु पारिणामिया बुद्धी, जहा बंभदत्तो कुमारो मोयावितो पलाइतो य, एवमाइ सबं| ॥५३०॥
भासियवं । अण्णे भणति-एगो मंतिपुत्तो कप्पडियकुमारेण समं हिंडइ, अन्नया निमित्तितो मिलितो, रत्तिं देवकुले ठियाणं सिवा रडइ, कुमारेण निमित्तितो पुच्छितो-किं सा भणइ ?, तेण भणियं-एसा इमं भणइ, इमंसि नइतित्थंसि पुराणीयं कलेवरं चिट्ठाइ, एयरस कडीए सयं पायंकाणं नाणगविसेसरूवाणं चिट्ठइ, तं कुमार! तुम गिहाहि, तुम्हं पायंका मम कलेवरंति, मुद्दियं पुण न सक्कुणोमित्ति, कुमारस्स कुटुं जायं, ते वंचिय एगागी गतो, तहेव जायं, पायंके घेत्तूणागतो, पुणो रडति, पुणरवि पुच्छितो, सो भणइ-वप्फलिगा एसा, कहं ?, एसा भणइ-कुमार ! तुज्झवि पायंकसयं जायं, मज्झवि कलेवरंति, कुमारो तुसिणीतो ठितो, अमच्चपुत्तेण चिंतियं-पेच्छामु से सत्तिं किं किवणतणेण गहियं ? उयाहु
सोंडीरयाए ?, जइ किवणत्तणेण गहियं न से रजति नियत्तामि, पच्चूसे भणइ-बच्चह तुम्भे, मम सूलं उडियं, न इसकुणोमि गंतुं, कुमारेण भणियं-न जुत्तं तुमं मोत्तूण गंतुं, किंतु मा कोइ एगत्थाणे जाणिहिइति वच्चामो पञ्चासण्णे,
SROSAROKAR
॥५३०॥
Jain Education
a
l
For Private & Personel Use Only
R
ijainelibrary.org