________________
हरणानि
श्रीआव- एगूणगाणि पंच मंतिसयाणि, एक मग्गइ जो सबप्पहाणो होजा, तस्स परिक्खणनिमित्तं तं गाम भणावेइ-जहा तुम्भं गामस्स | | औत्पत्तिश्यकमल- का बहिया महल्ली सिला तीए मंडवं करेह, न य सा ठाणातो चालियबा, ते गामेल्लया आदन्ना, सो रोहगदारगो छुहाइतो,I क्या उदायगिरीय-दपिया से गामेण समं अच्छइ, उस्सूरे आगतो, रोयइ-अम्हे छुहाइया अच्छामो, सो भणइ-सुहितोसि, तं न याणसि, तेण वृत्तौ नम- भणियं-कहं ?, ततो कहियं, भणइ-वीसत्था अच्छह, हेट्ठातो खण, थंभे य देह, ततोथोवथोवभूमी खाया, थंभा य अंतरा स्कारे 18|कया, तो उवलेवणे कतोवयारे मंडवे कए रण्णो निवेदितं, राइणा पुच्छियं-केण कयं ?, पुरिसेहिं कहियं-रोहएण भरहदार-10
एण, एसा एयस्स उप्पत्तिया बुद्धी, एवं सबेसु जोएजा। मेढत्ति, ततो तेसिं रण्णा मेढगो पेसितो, भणिया-एस पक्ख॥५१७॥
|मित्तेण कालेण एत्तिओ चेव पञ्चप्पिणेययो, न दुब्बलतरो नावि बलियतरोत्ति, ततो तेहिं रोहतो पुच्छितो, तेण विरूवेण |समं बद्धावितो, जवसं दिन्नं, तं चरंतस्स न हायइ बलं, विरूवं पेच्छंतस्स भएण न वद्धए २।कुकुडोत्ति, ततो तेर्सि राइणा कुक्कुडो पेसितो, भणिया-एस कुक्कुडो बीयकुक्कुडेण विणा जुज्झावयबो, ततो पुणोऽवि तेहिं रोहतो पुच्छितो, तेण अद्दाएण समं जुज्झावितो३। तिलत्ति, ततोरण्णा तिला पेसिया, तिलसमं तिलं दायबंति, रोह(अद्दा)एण मविया, तेल्लंपि तेण दिन्नं, ४। वालुगत्ति, रण्णा तेसिं मणुस्सा पेसिया, तत्थ सुब्भा वालुया अत्थि, ततो वालुयावरहए पेसह, तेहिं रोहओ पुच्छिओ, | तेण भणियं-पडिच्छंदे देह जेण पेसामो५। हस्थित्ति, ततो कइवयदिवसाइक्कमे रण्णा तेर्सि जुण्णु हत्थी अप्पाउओ मरिउ
X ॥५१७॥ कामो पेसिओ, भणिया य-मतो न निवेइयवो, दिवसदिवसिया से पउत्ती कहेयबा, अकहणे निग्गहो, सो मतो, ते गामेलया अद्दण्णा, रोहओ पुच्छिओ-तस्स वयणेण निवेदितं, जहा-सो देव ! अज हत्थी न उढेइ न निसीयइ न आहारेइ न
USANSAR
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org