________________
|नीहारेइ न उससइ न नीससति एवमादि, ततो रण्णा भणियं-किंमओ?, ते भणंति-तुज्झे एयं भणह, न अम्हे वयामो, देवो भणइ ६ । अगडत्ति, ततो पुणरवि रण्णा तेसिं मणूसा पेसिया, भणिया-जहा तुझं गामे अतीव आसायणिजोदगो कूवो अत्थि, सोपेसियबो, ततो रोहओ पुच्छिओ, तेण भणियं-तुझे भणह-एस अम्हच्चओ अगडो आरण्णो, न तीरइ |सहायमंतरेण एगागी आगंतुं, ततो नागरगं कूवं पेसह जेण तेण समं जाइ, मणुस्सा तुहिक्का ठिया, रण्णो निवेइयं,
पुच्छियं केणेयमुत्तरं कयं?, भरहपुत्तेणं रोहगेणंति ७ । वणसंडत्ति, ततो पुणरवि पुरिसा पेसिया, भणिया य-जहा* |गामस्स पुषदिसाभागे वणसंडो अत्थि, सो पच्छिमदिसाभागे कायबो, ते अद्दण्णा, रोहगो पुच्छितो, तबयणेण गामो वणसंडस्स पुवपासं गतो, पुरिसेहिं रणो निवेइयं तं-कतो पच्छिमदिसीभागे वणसंडो, कहं ?, गामो पुबपासं गतो ८। पायसोत्ति, पुणरवि रण्णा मणूसा पेसिया, अग्गिं विणा परमन्नं निप्फादेतबं, रोहगो पुच्छितो, तबयणेण करीसउ
म्हाए निप्फाइयं ९ । ततो रण्णा एवं परिक्खिऊणं पच्छा समादिहूँ, जहा तेण दारगेण इहागंतवं, परं न सुक्कपक्खे WIन हि किण्हपक्खे, न राईए न दिवसतो, न छायाए न उण्हे, न छत्तगेण न आगासेण, न पाएहिं न जाणेणं, न पहेण|
न उप्पहेणं, न ण्हाएणं न मलिणेणंति, ततो तस्स रोहगस्स निवेइयं, पच्छा सो अंगोहलिं काऊण चक्कमज्झभूमीए एडकमारूढो चालणीनिम्मिउत्तरंगो, अण्णे भणंति-सगडवट्टणीपएसबद्धओ संझासमयंमि अमावसाए पडिवयाए य संधीए आगतो नरिंदपासं, रण्णा पूइओ, आसन्नो सो ठिओ, जामविबुद्धेण रण्णा सदावितो, भणितो य-सुत्तो जग्गसि ?, भणइ-देव! जग्गामि, किं चिंतेसि ?, भणइ-छगलियालिंडीतो कहं वट्टलीतो भवंति', रण्णा चिंतियं-साहु एवं
चालणीनिम्मिउत्तरगा
आसन्नो सो ठिओ जान
बट्ठलीतो भवति ।
Jain Educati
onal
For Private Personel Use Only
H
w.jainelibrary.org