________________
श्रीआव- विमरिसियं, पच्छा पुच्छितो भणति-देव! तासिं उदरमज्झे संभावतो संवदृगवातो अत्थि तेण वट्टलीतो जायते १०॥
औत्पत्तिश्यकमल-IIततो सुत्तो, बिइयजामेऽवि जामसद्देण राया विबुद्धो, रोहगो पुच्छितो-सुत्तो जग्गसि ?, भणइ-देव! जग्गामि,
किंया यगिरीय- चिंतेसि ?, भणइ-आसोढपत्ताणं किं दंडो महल्लो उयाहु से सिहत्ति ?, पच्छा पुच्छितो भणइ-दोऽवि समाणि ११ । एवं
हरणानि वृत्तौ नम- तइयजामे पुच्छितो-किं चिंतेसि ?, भणइ-खाडहिलाए कित्तिया पंडुरा रेहा ? कित्तिया कालगा?, किं महल्लं पुच्छं? उयाहु स्कारे सरीरं!, रण्णा चिंतियं-साहु एयंपि चिंतियं, पच्छा पुच्छितो, भणइ-जत्तिया पंडरा तत्तिया कालगा, जत्तियं पुच्छं तदहं
सरीरं १२। चउत्थे जामे सद्दावितो वायं न देइ, ततो रण्णा कंबियाए छिक्को उद्वितो, पुच्छितो-सुत्तो जग्गसि ?, भणइ-18 ॥५१८॥
जग्गामि, किं करेसि ?, चिंतेमि, किं चिंतसि ?, भणइ-कतिहि जातो सि ?, रण्णा पुच्छियं-साह, तेण भणियं-पंचहिं, केण केण ?, भणइ-रण्णा १ वेसमणेण २ चंडालेण ३ रयगेण ४ विच्छुगेण ५, ततो राया उठिऊण कयसरीरचिंतो मायाए 2 घरमुवागतो, पाएसु पडितो पुच्छति-अहं कतिहिं जातो?, माया भणइ-नियपियरेण, ततो निब्बंधे कए साहइ-राया ताव तव पिया चेव, जम्मि दिणे रिउण्हाया अहं संवुत्ता तंमि वेसमणजक्खं पूइउं गया, वेसमणे अलंकियविभूसिए दिढे तस्सुवरि मे अणुरागो जातो, ततो घरमइंतीए मए अंतराले चंडालो दिट्ठो, सोऽवि अहिलसितो, ततो रजगो, सोऽवि आसंसितो, घरमागयाए कणिक्कमतो विच्छुओ ऊसवविसेसनिमित्तं कतो, हत्थेण फंसितो, ततो तस्सवि उवरि मे अणुरागो जातो, एवं जइ अणुरागमेत्तेण ते पियरो भवंति ततो हवंति, अन्नहा राया चेव तव पिया, ततो मायं पणमिऊण सभवणमागतो, ५१८॥ रोहगमेगंते पुच्छति-कहं जाणसि जहाऽहं पंचहिं जातो मित्ति?, सो भणति-यथान्यायं प्रतिपालयंतो नजसि जहा रायपु
GANISASARAMESSAGE
Jain Education
For Private & Personal Use Only
Mainelibrary.org