SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ याओ पाउयातो य परवाजाइति आयरिया निग्गया, जोग व भद्दीवगवत्थवत्ति बभदीवगा जावा सिद्धः स योगेषु योगे वा सिद्धो योगसिद्धोऽतिशयवान् यथा समित आचार्य इति गाथाक्षरार्थः॥ भावार्थः कथानकगम्यः, तच्चेदम्-आभीरदेसे कण्हाए बेण्णाए य नदीए अंतरा तावसा परिवसंति, तत्थेगो पायलेवेणं पाणीए चंकमंतो भमइ, एइ जाइ य, लोओ आउट्टो, सद्धा हीलिअंति, अजसमिया वइरसामिस्स माउलगा विहरंता आगया, सद्धावि उवडिया, अकिरियत्ति आयरिया नेच्छंति, भणंति-किं अजो! न ठाह, एस जोगेण केणवि मक्खेइ, तेहिं अट्ठपदं लद्धं, आणीतो, अम्हेवि दाणं देमोत्ति, अह सो सावगो भणइ-भयवं! पाया धोवंतु, अम्हेवि अणुग्गहिया होमो, अणिच्छंतस्स पायाओ पाउयातो य धोयातो, ततो जले ओयरितो, पाणिए निब्बुड्डो, उक्किट्ठी कया, एवं डंभेहिं लोगो खजइत्ति, आयरिया निग्गया, जोगं परिकजइति आयरिया निग्गया, जोगं पक्खित्ता नदी भणिया-एहि पुत्ति ! परं कूलं जामो, दोऽवि तडा मिलिया, गया परं कूलं, ते तावसा आउट्टा पवइया, ते च बंभद्दीवगवत्थवत्ति बंभदीवगा जाया, एस एवंविहो जोग४ा सिद्धो ॥ अधुना आगमार्थसिद्धौ प्रतिपादयति आगमसिद्धो सव्वंगपारओ गोअमुष गुणरासी । पउरत्थो अत्थपरुब्व मम्मणो अत्थसिद्धो उ ॥ ९३५॥ ___ आगमसिद्धः सर्वाङ्गपारगो-द्वादशाङ्गवित् , अयं च महातिशयवानेव, यत उक्तम्-"संखातीतेवि भवे साहइ०" इत्यादि, अयं च गौतम इव गुणराशिरवगन्तव्यः, अत्र भूयांसः सातिशयचेष्टिता उदाहरणं ॥ तथा प्रचुरार्थः-प्रभूतार्थः, अर्थपर:-अर्थनिष्ठोऽर्थसिद्धः, अतिशययोगात् , मम्मणवदिति गाधाक्षरार्थः, भावार्थः कथानकादवसेयः, तच्चेदम्-तत्थागमसिद्धो किर सयंभुरमणेवि मच्छगादीया। जं चेट्ठति स भयवं उवउत्तो जाणइ तयंपि ॥१॥ अट्ठसिद्धो पुण रायगिहे नयरे मम्मणो रगो द्वादशाङ्गवित् , अयं च महातिशयचेष्टिता उदाहरण ॥ तथा सया, तच्चेदम्-तत्थागमसिजा Jain Educati o nal For Private Personel Use Only
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy