SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ 5946 * श्रीआवश्यकमलयगिरीयवृत्तौ नम सिद्धाः * स्कारे * ॥५१४॥ * है आगया,अक्खायं-एरिसी अकिरिया उट्ठियत्ति, तेसिं कप्पराण अग्गतो मत्तओ सेएण वत्थेण उच्छाइतो जाति, टोप्परिया में विद्यामंत्र गया सबप्पवरे आसणे ठिया, पुणोवि भरिया आगया, आयरिएहिं अंतरा आगासे महासिला ( ठविया) तत्थ अफिडियाणि, सवाणि भिन्नाणि, सो चेल्लओ भीतो नट्ठो, आयरिया तत्थ गया, तच्चणिया भणंति-एहि बुद्धस्स भगवतो पाएम पडेहि, आयरिया भणंति-एहि पुत्ता! सुद्धोयणसुया वंद मम, बुद्धो निग्गतो, पाएसु पडितो, तत्थ थूभो बारे, सोऽवि भणितो-एहि पाएसु पडाहित्ति पडितो, उद्धेहित्ति भणितो अद्धावणतो ठितो, एवं चेव अच्छेहित्ति भणितो ठितो पासिल्लितो, नियंठोनामितो नामेण सो जातो, एस एवंविहो विजासिद्धो ॥ साम्प्रतं मन्त्रसिद्धं सनिदर्शनमुपदर्शयति| साहीणसवमंतो बहुमंतो वा पहाणमंतो वा । नेओ स मंतसिद्धो थंभागरिसुब साइसओ॥ ९३३॥ | स्वाधीनसर्वमन्त्री बहुमंत्रो वा प्रधानमन्त्री वा-प्रधानकमंत्रो वा ज्ञेयः स मन्त्रसिद्धः, क इव १, स्तम्भाकर्षक इव सातिशयः, एष गाथाक्षरार्थः, भावार्थः कथानकादवसेयः, तच्चेदम्-एगम्मि नगरे उक्किदुसरीरा संजती रण्णा विसयलोलुपेण गहिया, संघसमवाओ कओ, राया न मुयइ, ततो एगेण मंतसिद्धेण रायंगणे जे खंभा अच्छंति ते अभिमंतिया, आगासेण उप्पइया खडखडेंति, पासायखंभावि चलिया, भीएण मुक्का, संघो खामितो, एस एवंविहो मंतसिद्धो॥ साम्प्रतं सदृष्टान्तं योगसिद्धं प्रतिपादयन्नाह ॥५१४॥ सवेऽवि दवजोगा परमच्छेरयफलाऽहवेगोऽवि । जस्सेह हुज सिद्धो स जोगसिद्धो जहा समिओ॥९३४॥ सर्वेऽपि-कात्सर्येन द्रव्ययोगाः परमाश्चर्यफलाः-परमाद्भुतकार्याः, अथवा एकोऽपि योगः परमाश्चर्यफलो यस्य भवे * * ** Jain Education * For Private Personal Use Only rainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy