SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीआव योगार्थसिद्धाः श्यकमल यगिरीयवृत्तौ नम स्कारे .. ॥५१५॥ वाणिओ, तेण अतिकिलेसेण अइबहुगं दबजाय मेलियं, सो तं न खाइ न पिबति, पासादोवरिं चणेण अणेगकोडिनिम्मायगभसारो कंचणमतो दिवरयणपज्जलितो एगो बलदो कारावितो, बितिओ य आढत्तो, सोऽवि बहुनिम्मातो, एत्यंतरंमि वासारते तस्स निम्मावणनिमित्तं कच्छोहगबितिजो सो नदिपूरातो कट्ठविरूढगो कट्ठाणि उत्तारेइ, इतो य-राया देवीए सह ओलोयणगतो अच्छइ, सो तहाविहो अतीव करुणालंबणभूतो देवीए दिट्ठो, ततो तीए सामिस्स भणियं-सञ्चं सुबह एवं मेहनइसमा हवंति रायाणो । भरियाई भरंति दढं रित्तं जत्तेण वजेति ॥१॥ रण्णा भणियं-किह कह वा ?, तीए भणियं-जं एस दमगो किलिस्सइ, रण्णा सद्दावितो, भणितो य-किं किलिस्ससि ?, तेण भणियं-बलद्दसंघाडगो न पुजइ, रण्णा भणियं-बलद्दसयं गेह, तेण भणियं-न मे तेहिं कजं, तस्स बिइज पूरेह, केरिसोत्ति?, घरं नेऊण दरिसितो, रण्णा भणियं-सबभंडारेणवि न पुजइ, ता.एत्तिगविभवस्स अलं ते तिण्हाए, तेण भणियं-जाहे सो न पूरितो ताव ण सुह, पारद्धो य उवाओ, पेसियाणि दिसासु भंडाणि, आढत्तातो किसीओ, आढत्ताणि य गयतुरयबलद्दपोसणाणि, रण्णा भणियं-जइ एवं ता किं थेवस्स रतिं नइपूरतो कटुकडणस्स कए किलिस्ससि ?, तेण भणियं-किलेससहं मे सरीरं, वावारंतरं चेदाणिं, नत्थि, महग्याणि य वासारत्ते दारुगादीणि, निबहियथा य पइण्णा, अतो किलिस्सामि, रण्णा भणियं-पुजंतु ते मणोरहा, है तुम चेव बिइज्जगं पूरेउं समत्यो, न उण अहंति निग्गतो, तेण कालेण पूरितो, एस एवंविधो अत्थसिद्धो ॥ साम्प्रतं यात्रासिद्धप्रतिपादनार्थमाह जो निच्चसिद्धजत्तो लद्धवरो जो य तुंडियाइव्व । सो किर जत्तासिद्धोऽभिप्पाओ बुद्धिपजाओ॥९३६ ॥ ॥५१५॥ CAREER JainEducation For Private & Personal use only T rainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy