SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ SARGARERSONASHIRSANA यो नित्यसिद्धयात्रः, किमुक्तं भवति ?, स्थलजलचारिपथेषु सदैवाविसंवादितयात्र इति, लब्धवरो यो वा तुंडिकादिवत् स किल यात्रासिद्धः। उत्तरद्वारानुसन्धानायाह-अभिप्रायो बुद्धिपर्याय इति गाथाक्षरार्थः, भावार्थस्तु कथानकगोचरः, तच्चेदम्-पढमं ताव जो किर बारस वारातो समुदं ओगाहित्ता कयकज्जो आगच्छइ सो जत्तासिद्धो, तं अन्नेवि जंतगा जत्ताए सिद्धिनिमित्तं पेच्छंति, यथा एगंमि नगरे तुंडिगो वाणिओ, तस्स सयसहस्सवारातो वहणं फुटूं, तहावि न भज्जइ, भणइ य-जले नर्से जले चेव लब्भइ, सयणाईहिं दिजमाणं नेच्छइ, पुणो पुणो तं तं भंडं गहाय गच्छइ, निच्छएण से देवया पसण्णा, खद्धं खद्धं दवं दिन्नं, भणितो य-अन्नं किं ते करेमि ?, तेण भणियं-जो मम नामेण समुदं ओगाहइ सो अविवन्नो एउ, तहत्ति पडिस्सुयं, स जत्तासिद्धो, अण्णे भणंति-किल निजामगस्त वासुलतो समुद्दे पडितो, सो तस्स कए समुदं उलंघिउमाढत्तो, ततो अनिचिन्नस्स देवयाए वरो दिनो। कृतं प्रसङ्गेन । साम्प्रतमभिप्रायसिद्ध प्रतिपादयन्नाहविउला विमला सुहुमा जस्स मई जो चउब्विहाए व । बुद्धीए संपन्नो स बुद्धिसिद्धो इमा सा य ॥ ९३७॥ विपुला-विस्तारवती, एकपदेनानेकपदानुसारिणीति भावः, विमला-संशयविपर्ययानध्यवसायमलरहिता, सूक्ष्मा-अत्यन्तदुःखबोधसूक्ष्मव्यवहितार्थपरिच्छेदसमर्था यस्य मतिः स बुद्धिसिद्धः। यदिवा यश्चतुर्विधया औत्पत्तिक्यादिभेदद्र भिन्नया बुद्ध्या सम्पन्नः स बुद्धिसिद्धः॥ सा च चतुर्विधा बुद्धिरियम् उप्पत्तिया वेणइया, कम्मिया परिणामिया । बुद्धी चउम्विहा वुत्ता, पंचमा नोवलगभइ ॥ ९३८॥ उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी, आह-सर्वस्या अपि बुद्धेः क्षयोपशमः प्रयोजनं ततः कथमुच्यते-उत्पत्ति Jain Educ a tional For Private Personal Use Only W w w.jainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy