SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ योगार्थसिद्धाः स्कारे श्रीआव- रेव प्रयोजनं यस्याः इति, सत्यमेतत् , किन्तु स खल्वन्तरंगत्वात् सर्वबुद्धिसाधारण इति न विवक्ष्यते, न चान्यच्छास्त्रश्यकमल- काभ्यासादिकमपेक्षते, तत उक्तम्-उत्पत्तिरेवेत्यादि, विनयो गुरुशुश्रूषा स कारणमस्या वैनयिकी २ अनाचार्यकं कर्म यगिरीय- ६ साचार्यकं शिल्पं, यदिवा कादाचित्कं कर्म नित्यमभ्यस्यमानं कर्म शिल्पं, कर्मणो जाता कर्मजा ३ तथा परि-समन्तावृत्तौ नम- नमनं-यथावस्थितवस्त्वनुसारितया गमनं परिणामः, सुदीर्घकालपूर्वापरावलोकनादिजन्य आत्मधर्मविशेष इत्यर्थः, स कारणमस्याः पारिणामिकी, बुद्ध्यतेऽनयेति बुद्धिः चतुष्प्रकारा उक्ता, तीर्थकरगणधरैः, किमिति ?, यस्मात्केवलिनाऽपि पञ्चमी बुद्धिोंपलभ्यते, असत्त्वात् ॥ साम्प्रतमौत्पत्तिक्या लक्षणमाह| पुवमदिहमस्सुअमवेइअ तक्खण विसुद्धगहिअत्था । अबाहयफलजोगा वुद्धी उप्पत्तिआ नाम ॥ ९३९॥ | पूर्व-बुद्ध्युत्पादात् प्राक् स्वयमदृष्टोऽन्यतश्चाश्रुतोऽविदितो-मनसाऽप्यनालोचितः तस्मिन्नेव क्षणे विशुद्धो गृहीतो-यकथावस्थितो गृहीतोऽवधारितोऽर्थो यस्याः सा तथा, इह ऐकान्तिकमिहपरलोकाविरुद्धं फलान्तराबाधितं वाऽव्याहतमुच्य ते, फलं-प्रयोजनं, अव्याहतं च तत् फलं च अव्याहतफलं तेन योगो यस्याः सा अव्याहतफलयोगा बुद्धिरौत्पत्तिकी नाम ॥ संप्रति विनेयजनानुग्रहाय अस्या एव स्वरूपप्रतिपादनार्थमुदाहरणानि प्रतिपादयति भरहसिल १ पणिय २ रुक्खे ३ खुडुग ४ पड ५ सरड ६ काय ७ ऊच्चारे ८। गय ९ घयण १० गोल ११ खंभे १२ खुड्डग १३ मग्गित्थि १४ पह १५ पुत्ते १६ ॥९४०॥ भरहसिल १ मिंढ २ कुकुड ३ तिल ४ वालुअ५ हत्थि ६ अगड ७ वणसंडे ८। REPOSIESAISOPISTORAS |॥५१६॥ Jain Education HR For Private Personal use only
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy