SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Tणावताणं, एस पुण समयमाणतं ?, रण्णा आमा जो एवि वोढुं न पारिओ श्रीआव दभारं वहइ, अन्नया साह तेण मग्गेण आगच्छंति, तेण तेसिं साहूणं मग्गो दिनो, ते रुट्ठा राउले गया, रायाणं विन्नवेंति- कर्मशिल्पश्यकमल अम्हं रायावि मग्गं देइ भारेण दुक्खाविजंताणं, एस पुण समणस्स रित्तस्स मग्गं देइ,रण्णा भणियं-अरे दुटुं ते कयं, मम सिद्धौ यगिरीय आणा लंघिया, तेण भणियं-देव! तुमे गुरुभारवाहित्तिकाऊणमेयमाणतं , रण्णा आमंति पडिस्सुयं, तेण भणियं-जह वृत्तौ नम एव ता सो गुरुतरभारवाही, कहं !, जं सो अवीसमंतो अट्ठारसीलंगसहस्सनिब्भरं भार वहति जो मएवि वोईन पारिओ. स्कारे एत्थंतरा धम्मकहा तेण कहिया-भो! महाराय !-वुझंति नाम भारा, ते च्चिय वुज्झति वीसमंतेहिं । सीलभरो वोढब्बो, ॥५१२॥ जावज्जीवं अवीसामो॥१॥राया पडिबुद्धो, सो य संवेगतो पुणरवि पबजाए अब्भुहितो ॥ एसो कम्मसिद्धो, संप्रति शिल्पसिद्धं सोदाहरणमभिधातुकाम आह जो सबसिप्पकुसलो जो वा जत्थ सुपरिनिहिओ होइ । कोकासवद्धई इव साहसओ सिप्पसिद्धो सो॥९३०॥13 | यः कश्चिदनिर्दिष्टस्वरूपः सर्वशिल्पेषु कुशलः, यो वा यत्रैकस्मिन्नपि शिल्पे सुपरिनिष्ठितः सातिशयश्च कोकासवर्द्धकिवत् ४ लस शिल्पसिद्ध इति ॥ एष गाथाक्षरार्थः, भावार्थः कथानकादवसेयः, तच्चेदम्-सोप्पारए रहकारस्स दासीए बंभणेण दास चेडोजातो, सो य मूयभावेण अच्छइ-मा नजीहामित्ति, रहकारो अप्पणो पुत्ते सिक्खावेइ, ते मंदबुद्धी न लएन्ति, दासेण सवं गहियं, रहकारो मओ, रायाए दासस्स सर्व दिन्नं जं तस्स घरसारं । इतो य उज्जेणीए राया सावगो, तस्स चत्तारि ॥५१२॥ सावगा, एगो महाणसितो रंधेइ जइ रुच्चइ जिमियमेत्तं जीरइ, अहवा एगेण जामेणं बिहिं तीहिं चउहिं पंचहिं, जइ रुच्चार न चेव जीरइ, बिइतो अब्भंगेइ सो तेल्लस्स कुलवं ससरीरे पवेसेइ, तं चेव नीणेइ, तइओ सेनं रएइ, जइ रुच्चइ पढमे 8 Jain Educatio n al ITI For Private Personal Use Only ST jainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy