________________
यात्रासिद्धः अभिप्रायसिद्धः तपःसिद्धः कर्म्मक्षयसिद्धश्च, एष गाथासमासार्थः ॥ अवयवार्थं तु प्रतिद्वारमेव वक्ष्यति, तत्र कर्म्मसिद्धादिव्याचिख्यासया कर्मादिस्वरूपं प्रथमतः प्रतिपादयति
कम्मं जमणायरिओवएसिअं सिप्पमन्नहाऽभिहिअं । किसिवाणिज्वाईअं घडलोहाराइभेअं च ॥ ९२८ ॥ इह यत् अनाचार्योपदेशजं सातिशयमनन्यसाधारणं कर्मेह परिगृह्यते, यत्पुनः कर्म सातिशयमाचार्योपदेशजं ग्रंथनिबद्धं वा तत् शिल्पं, तत्र कृषिवाणिज्यादि, आदिशब्दात् भारवहनादिपरिग्रहः, कर्म्म, घटकारलोहकारादिभेदं भावप्रधानोऽयं निर्देशः घटकारत्वलोहकारत्वादिभेदं कर्म्म पुनः चशब्दः पुनः शब्दार्थः, शिल्पमिति ॥ सम्प्रति कर्म्मसिद्धं | सोदाहरणमभिधित्सुराह
जो सबकम्मकुसलो जो जत्थ सुपरिनिट्ठिओ होइ । सज्झगिरिसिद्धओविव स कम्मसिद्धुत्ति विन्नेयो ॥ ९२९ ॥
यः कश्चित् सर्वकर्मकुशलो यो वा यत्र कर्म्मणि सुपरिनिष्ठितो भवत्येकस्मिन्नपि कर्म्मणि सह्यगिरिसिद्धक इव स कर्मसिद्ध इति विज्ञेयः, कर्म्मसिद्धो ज्ञातव्य इत्यर्थः ॥ एष गाथाक्षरार्यः, भावार्थः कथानकादवसेयः, तच्चेदम्- कोंकणे एगंमि दुग्गे सज्झस्स भंडं ओरुहंति विलयंति य, ताणं च विसमे गुरुभारवाहित्तिकाऊण रण्णा समाणत्तं-एएसिं मए वि पंथो दायबो, न उण एएहिं कस्सवि । इतो य एगो सिंघवतो पुराणो, सो पडिभज्जंतो चिंतेइ, तहिं जामि जहिं कम्मेण एस जीवो भज्जइ, सुहं न विंद्र, सो तेसिं मिलितो, सो गंतुकामो रयणिपज्जवसाणे (सिद्धं) भणइ कुंदुरुक्क पडिवोहियलओ, सिद्धओ भणइ - (किं ?), सिद्धियं देहि मम, जह सिद्धयं सिद्धया, गयो सज्झयं, अत्र कुंदुरुक्कः कुर्कुटः, सह्यकं पर्वतं, सो य तेसिं महत्तरओ सबवडुं
Jain Education tional
For Private & Personal Use Only
w.jainelibrary.org