SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ - श्रीआव- वारसविहो सुयक्खंधो । सबो अणुचिंतेउं धंतंपि समस्थचित्तेण ॥४॥अत्र 'देसकाल'त्ति देश: प्रतावस्वरूपः कालोदि अर्हन्नमनश्यकमल- देशकालः, मरणकाल इत्यर्थः, तस्मिन् , धंतंपीति प्राकृतत्वात् लिङ्गव्यत्ययः, धातोऽपि, अत्यन्तमभ्यस्तोऽपीति भावः, तप्प- प्रभावः यगिरीय-हणईणं तम्हा अणुसरियबो सुहेण चित्तेण । एसेव नमोकारो कयन्नुयं मन्नमाणेणं ॥५॥" उपसंहरनाहवृत्तौ नम- अरिहंतनमुक्कारो, सबपावप्पणासणो । मंगलाणं च सधेसिं, पढमं हवइ मंगलं । ९२६॥ स्कारे अर्हन्नमस्कारः 'सबपावप्पणासणत्ति पासयति-मलिनयति जीवं पिबति हितमिति वा पाति वा रक्षति भवान्निर्गच्छ॥५१॥ न्तमिति पापं-कर्म, औणादिकः पप्रत्ययः, सर्वम्-अष्टप्रकारमपि पापं कर्म, 'पापं कर्मैव तत्त्वत' इति वचनात् , प्रणाश यति-अपनयतीति सर्वपापप्रणाशनः, मङ्गलानां च सर्वेषां नामादिलक्षणानां प्रथममिति-प्रधानं प्रधानार्थकारित्वात् , अथवा पञ्चामूनि भावमङ्गलानि अहंदादीनि तेषां प्रथम-आद्यं भवति मङ्गलमिति ॥ उक्तस्तावदहन्नमस्कारः, सम्पति सिद्धनमस्कार उच्यते-सिद्ध्यति स्म सिद्धः, यो येन गुणेन निष्पन्नः-परिनिष्ठां प्राप्तो, न पुनः साधनीयः, सिद्धौदनवत्, स सिद्धः, स च सिद्धशब्दसामान्याक्षेपतोऽर्थतस्तावच्चतुर्दशविधः, तत्र नामस्थापनासिद्धौ सुप्रतीतौ, द्रव्यसिद्धो ज्ञशरीरभव्यशरीरव्यतिरिक्तः सिद्धः ओदनः, तत्र नामस्थापनाद्रव्यसिद्धान् व्युदस्य (शेष ) सिद्धप्रतिपादनार्थमाह ॥५११॥ कम्मे सिप्पे य विजाय, मंते जोगे य आगमे । अत्थ जत्ता अभिप्पाए, तवे कम्मक्खए इय ॥ ९२७॥ कर्मणि सिद्धः कर्मसिद्धः, निष्ठां गत इत्यर्थः, एवं शिल्पसिद्धः विद्यासिद्धःमन्त्रसिद्धो योगसिद्धः आगमसिद्धः अर्थसिद्धः SHOCALCORRUSALKAROSAROSAREERS Jain Education For Private & Personel Use Only M ainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy