SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ II a श्रीआवश्यकमलय० वृत्तौ उपोद्घाते ॥४६९॥ एयाए कारणेण ममं मारिउमिच्छइ, सो य उभट्ठितो, एगस्थ सिट्ठिघरे साहुणो पडिलाभिजमाणे पासइ, सबालंकारविभूसियाहिं इत्थीहिं, साहू य पसंतचित्तेण पलोएमाणो पेच्छइ, ताहे चिंतेइ-अहो धन्ना निःस्पृहा विषयेषु, अहं सेटिसुतो सयणवग्गं परिचइत्ता आगतो, एत्थवि मे एसा अवस्था, तत्थेव विरागं गयस्स केवलनाणमुप्पण्णं, ताएवि चेडीए विरागे विभासा, अग्गमहिसीएऽवि, रण्णोऽवि पुणरावत्ती वेरग्गपरिणामो, एवं ते चत्तारि केवली जाया सिद्धा य ॥ एवं सम्यक्त्वादिलाभे अभ्युत्थानादयः विभासा, अग्गमहिसीएनवा इमेहिं कारणेहिं लंभो-मणलंभो विरयाबिर | अन्भुट्ठाणे विणए परक्कमे साहुसेवणाए य । सम्मईसणलंभो विरयाविरईएँ विरईए॥ ८४८॥ ___ अभ्युत्थाने सति सम्यग्दर्शनलाभो भवतीति क्रिया, विनीतोऽयमिति साधूनां धर्मकथनप्रवृत्तः, तथा विणये अंजलिप्रगहादिरूपे, तथा पराक्रमे कपायजयं प्रति क्रियमाणे, साधुसेवनायां च क्रियमाणायां कथंचित्तक्रियोपलब्ध्यादेः, सम्यग्दर्शनलाभो भवतीति क्रियाशेषः, तथा विरताविरतेः-देशविरतेः, विरते:-सर्वविरतेर्लाभः, कथमिति द्वारं गतम् । तच्चेत्थं लभ्यं सत् कियन्तं कालं जघन्यत उत्कर्षतश्च भवतीति प्रतिपादयन्नाह सम्मत्तस्स सुअस्स य छावट्ठी सागरोवमाई ठिई । सेसाण पुत्वकोडी देसूणा होइ उक्कोसा ॥ ८४९॥ सम्यक्त्वस्य श्रुतस्य च-श्रुतज्ञानस्य च लब्धिमङ्गीकृत्य स्थितिः षट्षष्टिः सागरोपमाणि, कथमिति चेत्, उच्यतेदो बारे विजयाइसु गयस्स तिन्नऽच्चए अहव ताई। अइरेगं नरभविअं नाणाजीवाण सबद्धा ॥१॥ (वि. २७६२) नरजम्मपुत्वकोडीपुहुत्तमुक्कोसतो अहियं ॥ शेषयोः देशविरतिसर्वविरतिसामायिकयोरुत्कृष्टा स्थितिर्देशोना पूर्वकोटी, सप्तमासा ESSESEOSESSOAS ॥४६९॥ Jain Education a l For Private & Personal Use Only M ITainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy