________________
आ. सू. ७९
Jain Education In
*
नवरमवरोप्परं पीती न ओसरइ, महिला मणागं धिज्जाइणीति गबमुबहइ, मरिऊण देवलोगं गयाणि, जहाउयं भुक्तं ॥ इतो य इलावद्धे गरे इलादेवया, तं एगा सत्यवाही पुत्तकामा अलग्गर, सो चइऊण पुत्तो से जातो, नामं च से कयं इलापुत्तोति, इयरीवि गद्ददोसेण ततो चुया लंखगकुले उप्पन्ना, दोवि जोषणं पत्ताणि, अन्नया सा तेण लंखगचेडी दिट्ठा, पुवभवरागेण अज्झोववण्णो, सा मग्गिजंतीवि न लब्भइ, जत्तिएण तुलति तत्तिएणवि सुवणेण, ताणि भणंति- एसा अम्हाणमकूखयनिही, जइ सिप्पं सिक्खेइ अम्हेहि य समं हिंडइ तो देमो, सो तेहिं समं पहिंडितो सिक्खिओ य, ताहे विवा हनिमित्तं रण्णो पेच्छणयं करेहत्ति भणितो, वेण्णातडं गयाणि, तत्थ राया सअंतेउरो पेच्छइ, इलापुत्तो य खेड्डातो करेइ, राया अहे दिट्ठी दारियाए, रायाणए य अदंते अण्णेऽवि न देंति, साहसक्काररवो वहति, भणिओ राइणा-लेख ! पडणं करेह, तं च किर एवं वंससिहरे अड्डे कटुं कएलयं अच्छति, तत्थ य दो कीलगा, सो पाउगातो आविंधति, तातो य पाडयातो मूले विंधियातो, ततो सपाउगो असिखेडगहत्थगतो आगासं उप्पइत्ता वंससिहरे कट्टे आरुहिऊण सत्त करणाई अग्गिमे अड्डे काऊण पाउयातलियाए खीलगो पवेसियबो, ततो सत्त करणारं पच्छिमद्धे दाऊण तत्थवि खीलगो पाउयानालियाए घेतो, जइ फिडिइ तो फिडितो संतो पडितो सतधा खंडिज्जइ, तेण तं कथं, रायावि दारियं पलोएइ, लोगेण कलयलो कतो, न य देइ, राया न देइत्तिकाउं, चिंतेइ जइ एस मरइ तो अहं एयं दारियं परिणेमि, भणइ-न दिट्ठ, पुणो करेह, तत्थवि न दिट्टं, तइयंपि वारं कथं, चउत्थियाए वाराए भणितो- पुणो करेह, रंगो विरतो, ताहे सो इलापुत्तो वसग्गे ठितो चिंतेइ - घिरत्थु भोगाणं, एस राया एत्तियाहिं महिलाहिं न तित्तो, एयाए रंगोवजीवियाए लग्गिजं मग्गइ,
For Private & Personal Use Only
ainelibrary.org