________________
श्रीआव
श्यकमल
य० वृत्तौ उपोद्घाते
॥ ४६८ ॥
Jain Education
साहियं सुगंधिविचित्तनेवत्थं, ताणि तं दहूण भणंति-एस देवलोगो जो से तथा साहूहिं वन्नितो, एत्ताहे जइ वच्चामो तो सुंदरतरं करेमो जेण अम्हेवि देवलोगे उववज्जामो, ताहे ताणि गंतूण साहूण साहेति जो तुम्भेहिं अम्हं कहितो देवलोगो सो पच्चक्खो अम्हेहिं दिट्ठो, साहू भणंति-न तारिसो देवलोगो, अतो अण्णारिसो अनंतगुणो, ततो ताणि अव्भहियजायविम्याणि पबइयाणि, एवं ऊसवेण सामाइयलंभो ९ ॥
'इडि' त्ति, दसन्नपुरे नगरे दसन्नभद्दो राया, तस्स पंच देवीसयाण अंतेउरं, एवं सो रुवेण जोबणेण चलेण वाहणेण य पडिबद्धो, एरिस नत्थि अण्णस्सत्ति चिंतेइ, दसन्नकूडे पवए सामी समोसरितो, ताहे सो चिंतेइ - तहा कलं वंदामि जहा न अन्त्रेण वंदियपुबो, तं च अभत्थियं सक्को नाऊण चिंतेइ-वरागो अप्पाणं न याणइ, ततो राया महया समुदएण निग्गतो, वंदितो सबिट्टीए, सक्को य देवराया एरावणं विलग्गो, तस्स अट्ठ मुहे विउबर, मुहे मुहे अट्ट अट्ठ दंते, दंते दंते अट्ठ अट्ट पुक्खरिणीतो, एकेकाए पुक्खरिणीए अट्ठ अट्ठ पउमे, परमे परमे अट्ठ अट्ठ पत्ते बिउवइ, एक्केकमि पत्ते अट्ट अट्ट बत्तीसइपत्तबद्धाणि दिखाणि नाडगाणि विउबइ, एवं सो सबिड्डीए उवगिज्जमाणो आगतो, ततो एरावणं विलग्गो चेव तिक्खुत्तो आयाहिणपयाहिणं करेइ, ताहे सो हत्थी अग्गपाएहिं भूमीए ठितो, ताहे तस्स हत्थिस्स दसन्नकूडे पचए देवयाए | पभावेण पायाणि उट्टियाणि ततो से नामं खायं - गयग्गपदगोत्ति, ताहे सो दसन्नभद्दो चिंतेइ - एरिसा कतो अम्हाणं इड्डी ?, अहो कएलतो अणेण धम्मो, अहमवि करेमि, ताहे सो सबं छड्डेऊण पवइतो, एवं इड्डीए सामाइयं लहइ १० ॥ इयाणि सकारेण, एगो विज्जाइतो तहारूवाणं थेराणं अंतिए धम्मं सोच्चा पचतिओ समहिलिओ, उग्गं पवज्जं करेंति,
For Private & Personal Use Only
व्यसनोत्सवर्धिषु गंगदत्ताभीरदशार्णाः
॥ ४६८ ॥
ainelibrary.org