________________
C
तीसे पोट्टे आयातो, पुत्तो जातो, इयरोऽवि मतो, तीसे चेव पोट्टे आयातो, जंचेव सो उववण्णो तंचेव सा चिंतेइ-सिलं व हाविज्जामि, गम्भपाडणेहिवि न पडइ, एवं सो जातो ताहे दासीए हत्थे दिनो, छड्डेहि, सो सिट्टिणा दिवो निजतो, तेण है घेत्तूण अन्नाए दासीए दिन्नो, सो तत्थ संबड्डइ, तत्थ महल्लगस्स नामं रायमिलितो, इयरस गंगदत्तो, सो महल्लो जं जं किंचि लभइ तत्तो तस्सवि देइ, माउए पुण अणिठो, जहिं पेच्छइ तहिं करेण व पत्थरेण वा आहणइ, अन्नया इंदमहो जातो, ताहे पियरेण अप्पसागारियं आणेऊण आसंदस्स ओहाडियतो कतो जेमाविजइ, तीए कहवि दिहो, ततो हत्थं घे-18
तूण कड्डितो, चंदणियाए पक्खित्तो, ताहे सोरुयइ, पिउणा पहावितो, एत्यंतरे साहू भिक्खट्ठमतिगया, सेठिणा पुच्छिया-भ-18 है यवं ! माऊए पुत्तो अणिट्ठो हवइ ?, हंता हवइ, कहिं पुण ?, ताहे भणंति-"यं दृष्ट्वा वर्द्धते क्रोधः, स्नेहश्च परिहीयते । सद
विज्ञेयो मनुष्येण, एष में पूर्ववैरिकः॥१॥ यं दृष्ट्वा वर्द्धते स्नेहः, क्रोधश्च परिहीयते । स विज्ञेयो मनुष्येण, एष मे पूर्वदबान्धवः ॥२॥” ताहे सो भणइ-भयवं पद्यावेह ?, वाढंति, विसज्जितो, पवइओ, तेसिं आयरियाण सगासे भायावि सिणे-18
हाणुरागेण पवइतो, ते साहू जाया, ईरियासमिया०, अणिस्सियं तवं करेंति, ताहे सो तत्थ नियाणं करेइ-जइ अत्थि इमस्स जीतवस्स नियमस्स संजमस्स य फलं तो आगमिस्से य काले जणमणनयणाणंदो भवामि, घोरं च तवं करेत्ता देवलोगं
गओ, ततो चुतो वसुदेवपुत्तो वासुदेवो जातो, इयरो बलदेवो, एवं गंगदत्तेण वसणेण सामाइयं लद्धं ८॥ II ऊसवे जहा एगंमि पञ्चंतियग्गामे आभीराणि, ताणि साहूण पासे धम्मं सुगंति, ताहे देवलोग भणंति, एवं तेसिं अत्थित
धम्मे बुद्धी, अन्नया कयाइ इंदमहे वा अन्नंमि वा ऊसवे नगरं गयाणि, जारिसा बारवती, तत्थ लोगं पेच्छंति मंडियप-12
DSCAMSUSNERARMSASURES
Jain Educat
onal
For Private
Personal Use Only
A
w.jainelibrary.org