SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ मप्यवगाहमानो विवक्षितसमयाच्चान्यत् समयान्तरमस्पृशन् गच्छति, उक्तं च चूर्णी-“जत्तियाए जीवेऽवगाढो तावइयाए ओगाहणाए उहूं उजुगं गच्छइ, नवकं बिइयं च समयं न फुसई" त्ति, भाष्यकारोऽप्याह-"रिउसेढिं पडिवण्णो समयपएसंतरं अफुसमाणो । एगसमएण सिज्झइ अह सागारोवउत्तो सो॥१॥" तदानीं च साकारोपयोगोपयुक्तता ‘सबातो लद्धीतो सागारोवयोगोवउत्तरस, नो अणागारोवयोगोवउत्तस्से' ति वचनात् , उक्तं च-"सबातो लद्धीतो जं सागारोवयोगला भातो । तेणेह सिद्धिलद्धी उप्पज्जइ तदुवउत्तस्स ॥१॥" तत्र च गतः स भगवान् शाश्वतं कालमवतिष्ठते, तथा चाहIN'सिज्मणा चेवे' ति गाथार्थः ॥ साम्प्रतमनन्तरगाथायां यदुपन्यस्तं 'गत्त्वा समुद्घातं क्षपयन्ति कर्म निरवशेष'-12 13 मिति, तत्र परः प्रश्नयति-समुद्घातगतानां विशिष्टः कर्मक्षयो भवतीति किमत्र निबन्धनं ?, उच्यते-प्रयत्नविशेषः,8/ दि किमत्र निदर्शनमित्यत आह जह उल्ला साडीया आसुं सुक्का विरल्लिया संती। तह कम्मलहुअसमए वच्चंति जिणा समुग्घायं ॥ ९५६॥ ___ 'यथे'त्युदाहरणोपन्यासार्थः, आर्द्रा साटिका, जलेनेति गम्यते, आशु-शीघ्र शुष्यति-शोषमुपयाति, विरलिता-विस्ता-18 16 रिता सती, तथा तेऽपि भगवन्तो जिनाः प्रयत्नविशेषात् कर्मोदयमधिकृत्याशु शुष्यन्तीति शेषः, यतश्चैवमतः कर्मलघुता-ला समये कर्मणः-आयुष्कस्य लघुता-लघोर्भावो लघुता, स्तोकतेत्यर्थः, तस्याः समयः-कालः कर्मलघुतासमयः, स चान्तर्मु18 इतप्रमाणः तस्मिन् , अथवा कर्मभिलघुता कर्मलघुता, जीवस्येति सामर्थ्यादवसीयते, सा च समुद्घातानन्तरभाविन्येव । आ.स्.९१| भूतोपचारं कृत्वा अनागतैव गृह्यते, तस्याः समयस्तस्मिन् , जिना ब्रजन्ति समुद्घात-पाक् प्रतिपादितस्वरूपमिति॥साम्प्रतंट SERRASSES Jain Education in de For Private & Personal Use Only Wrainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy