________________
मप्यवगाहमानो विवक्षितसमयाच्चान्यत् समयान्तरमस्पृशन् गच्छति, उक्तं च चूर्णी-“जत्तियाए जीवेऽवगाढो तावइयाए ओगाहणाए उहूं उजुगं गच्छइ, नवकं बिइयं च समयं न फुसई" त्ति, भाष्यकारोऽप्याह-"रिउसेढिं पडिवण्णो समयपएसंतरं अफुसमाणो । एगसमएण सिज्झइ अह सागारोवउत्तो सो॥१॥" तदानीं च साकारोपयोगोपयुक्तता ‘सबातो लद्धीतो सागारोवयोगोवउत्तरस, नो अणागारोवयोगोवउत्तस्से' ति वचनात् , उक्तं च-"सबातो लद्धीतो जं सागारोवयोगला
भातो । तेणेह सिद्धिलद्धी उप्पज्जइ तदुवउत्तस्स ॥१॥" तत्र च गतः स भगवान् शाश्वतं कालमवतिष्ठते, तथा चाहIN'सिज्मणा चेवे' ति गाथार्थः ॥ साम्प्रतमनन्तरगाथायां यदुपन्यस्तं 'गत्त्वा समुद्घातं क्षपयन्ति कर्म निरवशेष'-12 13 मिति, तत्र परः प्रश्नयति-समुद्घातगतानां विशिष्टः कर्मक्षयो भवतीति किमत्र निबन्धनं ?, उच्यते-प्रयत्नविशेषः,8/ दि किमत्र निदर्शनमित्यत आह
जह उल्ला साडीया आसुं सुक्का विरल्लिया संती। तह कम्मलहुअसमए वच्चंति जिणा समुग्घायं ॥ ९५६॥ ___ 'यथे'त्युदाहरणोपन्यासार्थः, आर्द्रा साटिका, जलेनेति गम्यते, आशु-शीघ्र शुष्यति-शोषमुपयाति, विरलिता-विस्ता-18 16 रिता सती, तथा तेऽपि भगवन्तो जिनाः प्रयत्नविशेषात् कर्मोदयमधिकृत्याशु शुष्यन्तीति शेषः, यतश्चैवमतः कर्मलघुता-ला
समये कर्मणः-आयुष्कस्य लघुता-लघोर्भावो लघुता, स्तोकतेत्यर्थः, तस्याः समयः-कालः कर्मलघुतासमयः, स चान्तर्मु18 इतप्रमाणः तस्मिन् , अथवा कर्मभिलघुता कर्मलघुता, जीवस्येति सामर्थ्यादवसीयते, सा च समुद्घातानन्तरभाविन्येव । आ.स्.९१|
भूतोपचारं कृत्वा अनागतैव गृह्यते, तस्याः समयस्तस्मिन् , जिना ब्रजन्ति समुद्घात-पाक् प्रतिपादितस्वरूपमिति॥साम्प्रतंट
SERRASSES
Jain Education in de
For Private & Personal Use Only
Wrainelibrary.org