________________
Jain Educat
पुच्छइ-कतो मम पुत्तो?, ताहे से अभिण्णाणाणि सिट्ठाणि, ततो राया तुट्ठो भणइ - कहिं सो ?, अमच्चेण दरिसिओ सुतो, राइणा उवबूहिऊण भणिओ - सेयं तव एए अट्ठ चक्के भेत्तृण पुत्तलियं अच्छिमि विधिरं रजसुहं निधुइदारियं च संपावित्तए, ततो कुमारो जहा आणवेहति भणिऊण रण्णो उवज्झायाणं च पणामं करेत्ता ठाणं ठाऊण धणुं गेण्हइ, लक्खाभिमुहं सरं सज्जेइ, ताणि य दासरुवाणि चरद्दिसिं ठियाणि रोडंति, अण्णे य दो पुरिसा राइणा भणिया, ततो पासं गहियखग्गा चिट्ठंति, जइ कहवि लक्खस्स चुक्किहिसि तो सीसं छिंदियइंति, सो य से उवज्झाओ पासे ठिओ भयं देइ-मारिजासि जइ चुकिहिसि, ते बाबीसंपि कुमारा एस विंधिस्सइति सविसेसमुलंठाणि भणता विग्धाणि करेंति, ततो तेण चत्तारि दासरूवाणि ते य दो पुरिसे ते य वावीसं कुमारे अगणंतेणं ताणं रहचक्कन्तराण समंताणमंतरं जाणिऊण तम्मि अरके निरुद्धाए दिट्ठीए अन्नत्थ मणं अकुणमाणेण सा धिडलिया बामे अच्छिमि विद्धा, ततो लोगेण उछिट्टिसीहनायकलयलमिस्सो साहुकारो कतो, जहा तं चक्कं दुक्खं भेत्तुं एवं माणुस त्तणंपि० ७ ॥
अष्टमश्चर्मदृष्टांतः, स चैवं- जहा एगो दहो जोयणसहस्सविच्छिन्नो चम्मावणद्धो, एगं से मज्झे छिड्डुं जत्थ कच्छवगीवा मायइ, तत्थ एगो कच्छवो सो वाससए २ गीवं पसारेइ, तेण कहमवि गीवा पसारिया, जाव तेण छिद्देण निग्गयो, तेण कोमुईए जोइसचक्कं दिट्ठं पुप्फफलाणि य, सो गतो सयणिज्जाणं दाएमित्ति, ततो सयणवग्गं आणेत्ता सङ्घतो पलोएइ, ण उपेच्छइ, अविय सो देवयाए पसाएण पेच्छेजा न य माणुसत्तणाओ भट्ठो पुणो माणुसत्तणं लहइ ८ ॥
ational
For Private & Personal Use Only
w.jainelibrary.org