________________
कथंद्वारे चक्रहष्टान्तः
श्रीआव- । ताहे ताओ तं आयरियं खिसंति-कीस आहणासि ?, किं सुलभाणि पुत्तजम्माणि ?, ततो ते न सिक्खिया। इतो य महराए श्यकमल- पचयओ राया, तस्स सुया निबुई नाम दारिया, अण्णे भणंति-जियसत्तू राया, तस्स सुया सिद्धिया नाम, सा रण्णो य० वृत्तौ अलंकिया माऊए उवणीया, ताहे राया भणइ-जो तुह रोयइ सो तुह भत्तारो, ताए नायं-जो सूरो वीरो विकंतो सो मम उपोद्घाते भत्ता भवउ, सो पुण रजं देजा, ताहे सा पभूयं बलवाहणं गहाय गया इंदपुरं नगरं, तत्थ किल इंददत्तस्स रण्णो बहवे
पुत्ता इति, इंददत्तो तुट्ठो चिंतेइ-नूणमहं अण्णेहिं राईहिंतो लट्ठो आगमितो, ततो णेण ऊसियपडागं नगरं कारियं, सेसा ॥४५३॥
बहवे अप्पाणुगा रायाणो दूयं पेसिऊण आवाहिया, तहा एगंमि अक्खे अट्ठ चक्काणि कारवियाणि, तेसिं पुरतो ठिया हाधिउल्लिया, सा अच्छिमि विधेयबा, ततो इंददत्तो राया सन्नद्धो सह पुत्तेहिं निग्गतो, ताहे सा कण्णा सबालंकारविभू
सिया एगंमि पासे अच्छइ, सो रंगो ते रायाणो ते य भडभोइया जहा दोवइए सयंवरमंडवे तहा भाणियवा, तत्थ रणो
सिरिमालीनाम कुमारो, सो भणिओ-पुत्त ! एसा दारिया रजं च घेत्तवं एयं राहावेहं विंधेऊण, तो विंध एयं पुत्तलियंति, द एवं भणितो सो उक्करिसिओ-नूणमहं सव्वेहिंतो लठ्ठओ, सो य वराओ अकयकरणो तस्स समूहस्स मज्झेणं धणुं चेव गिहिरं न तरइ, किहवि अणेण गहिअं, तो जतो वच्चइ ततो वच्चउत्ति मुक्को सरो, सो चक्केसु अप्फिडिऊण भग्गो, एवं कस्सइ एगं अरगं वोलीणो, कस्सइ दुण्णि, कस्सइ तिण्णि, अन्नेसिं बाहिरं चेव निग्गयं, ताहे राया अधिति चेव पगतो-अहो अहं एएहिं पुत्तेहिं धरिसिओत्ति, ततो अमच्चेण भणियं-देव! कीस अद्धितिं करेसि ?, राया भणइ-एएहिं अप्पहाणो कओ, अमच्चो भणइ-अस्थि अण्णो तुम्भ पुत्तो मम धूयाए तणओ सुरिंददत्तो नामेणं सो कयकरणो समत्थो विधिउं, ताहे राया
॥४५३॥
Jain Education in
For Private & Personal Use Only
ADImelibrary.org