________________
-SCRESCRSCIENCOR
सो हाइऊण पुप्फफलाणि गहाय सुमिणलक्खणपाढगस्स कहेइ, तेण भणियं-राया भविस्ससि, इतो य सत्तमे दिवसे राया| तत्थ अपुत्तो मतो, सो य निवण्णो अच्छइ, जा आसो अहिवासिओ आगतो, तेण तं दट्ठण हेसियं पयक्षिणीकतो य, ततो विलइओ पटे, एवं सो राया जातो, ताहे सो कप्पडितो तं सुणेइ, जहा तेणवि एरिसो सुमिणो दिट्ठो, परं सो आएसफलेण राया जातो, सो चिंतेइ-वच्चामि जत्थ गोरसो तं पिबित्ता सुवामि, जेण पुणोऽवि तं सुमिणं पेच्छामि, अत्थि पुण सो| सुविणं पेच्छेज्जा ?, अविय सो देवयापसाएण विभासा ६॥
सप्तमश्चक्रदृष्टान्तः, इंदपुरं नगरं, इंददत्तो राया, तस्स इट्ठाणं वराणं देवीणं बाबीसं पुत्ता, अण्णे भणंति-एक्काए देवीए, ते सवे पुत्ता राइणो पाणसमा, अन्ना एक्का अमच्चधूया, सा परं परिणेतेण दिठिल्लिगा, सा अण्णया ण्हाया समाणी अच्छइ, रण्णा दिट्ठा, पुच्छिया य का एसत्ति ?, पासहिएहिं कहियं-देव ! तुझं देवी एसा, ताहे ताए समं एक रति वसितो, सा य रिउण्हाता, तीसे गब्भो लग्गो, सा य अमच्चेण पुवामेव भणिइल्लिया-जया ते गम्भो लग्गइ तया मम साहिज्जासि,31 ताए तस्स कहियं दिवसो मुहुत्तो जं च राएण उल्लवियं, तेण तं सवं पत्तए लिहियं, सो सारवेइ, नवसु मासेसु वोलीणेसु दारतो जातो, तस्स य चत्तारि दासचेडाणि तद्दिवसजायाणि, तंजहा-अग्गियओ पचयतो बहुलियो सागरो य, अमच्चेण - सो कलायरियस्स उवणीतो, तेण लेहाइयातो गणियप्पहाणातो कलातो गहियातो, जाहे ते चेडे गाहेंति आयरिया ताहे। ताणि कोहेति विउल्लंति य पुवपरिचएण ताणि रोडेंति, ताणि न चेव तेण गणियाणि, न गहियातो पडिपुन्नातो कलातो, ते अन्ने बावीसं कुमारा गाहिजंता तं आयरियं अवयणाणि य भणंति, जइ सो आयरिओ पिट्टेइ ताहे गंतूण माऊणं साहेति ।
RECENTRACKASAR
Jain Educate
For Private & Personal Use Only
Nw.jainelibrary.org