SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ RSS श्रीआव-13 ताणि सबाणि अदुयालियाणि, तत्थेगा जुण्णधेरी सुप्पं गहाय वीणेज्जा, सा किं पुणोऽवि पत्थयं पूरेउं चएज्जा ?, अवि सा कथंद्वारे श्यकमल- देवयापसाएण पूरिजा, न य माणुसत्तणातो भट्ठो जीवो पुणो माणुसत्तणं लहइ ३॥ चोल्लकादिय० वृत्ती ___ 'जूए'त्ति द्यूतदृष्टान्तश्चतुर्थः, स एवं एगो राया, तस्स सभा खंभसयसंनिविट्ठा, तत्थ अत्थाणियं देइ, एक्केक्को या दृष्टान्ताः उपोद्घाते खंभो अट्ठसयंसितो, तस्स रन्नो पुत्तो रजकंखी, चिंतेइ-थेरो राया मारेऊण रज गिण्हामि, तं च अमच्चेण नायं, तेण रन्नो सिटुं, ततो राया तं पुत्तं सदावित्ता भणइ-अम्हं जो न सहइ अणुक्कम सो जूयं खिल्लइ, जइ जिणइ रज से दिजइ, किह ॥४५॥ 18||पुण जिणियवं?, तुझं एगो आओ, अवसेसा आया अम्हं, जइ तुम एगेण आएणं सययपयत्तेणं अट्ठसयस्स खंभाणमेक्केक्कं दासियं अट्ठसए बारा जिणसि तो तुज्झ रज, अवि देवया० विभासा ४॥ ___ 'रयणे'ति पञ्चमो रत्नदृष्टान्तः, स चैव-एगो वाणियगो वुड्डो, रयणाणि से अस्थि, तत्थ य महे महे अण्णे वाणियगा। कोडिपडागाओ उन्भेति, सो न उन्भेति, तस्स पुत्तेहिं थेरे पउत्थे ताणि रयणाणि नाणादेसियवाणियहत्थे विक्कीयाणि, वरं अम्हेवि कोडिपडागा उब्भवेमो, ते य वाणियगा समंतओ पडिगया पारसकूलादीणि, थेरो आगतो, सुयं जहा विक्कीयाणि, ततो ते अंबाडेइ लहु रयणाणि आणेह, ताहे ते सबतो हिंडिउमारद्धा, किं ते सबरयणाणि पिंडिज्जा ? अविय देवयापभावेण विभासा ५॥ ४५२॥ षष्ठः स्वप्नदृष्टान्तः, स चैवं-एगेण कप्पडिएण सुमिणए चंदो गिलिओ, तेण कप्पडियाण कहियं, तेहिं भणियं-संपुण्णचंदमंडलप्पमाणं पूयलियं अज भिक्खापविट्ठो लब्भिहिसि, लद्धो य घरच्छायणियाए, अण्णेणवि दिहो तारिसो चेव सुमिणो, KARARIENCECRETARY REACTROGREAR Jnin Education a l For Private & Personal Use Only Plainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy