________________
४ारज, तस्स य पारससंयच्छरिओ अभिसेओ, सो य कप्पडितो तत्थ अल्लियावपि न लहइ, तओ णेण उवाओ चिंतितोद उवाहणाओ धए बंधिऊण धयवाहगेहिं समं पधावितो, रण्णा दिडो, उइन्नेणं अवगृहितो, अण्णे भणंति-तेण दारवाले
सेवमाणेण वारसमे संवच्छरे राया दिट्ठो, ताहे राया तं दट्टण संभंतो, इमो सो वरागो मम सुहदुक्खसहायगो, एत्ताहे करेमि वित्तिं, ताहे भणइ-किं देमो ?, सो भणइ-देह घरे घरे करचोल्लए जाव सबंमि भरहे, जाहे निट्ठियं होजा ताहे पुणोऽवि तुज्झ घरे आढवेऊण भुंजामि, राया भणइ-किं ते एएण?, देसं ते देमि तो सुहं छत्तछायाए हत्थिखंधवरगतो
हिंडिहिसि, सो भणइ- किं मम एदहेण आहट्टेण ?, ततो से दिण्णतो चोल्लगो, ताहे पढमदिवसे राइणो घरे जिमितो, 1 तेण से जुयलयं दीणारो य दिन्नो, एवं सो परिवाडीए सवेसु राउलेसु बत्तीसाए रायवरसहस्सेसु तेसिपि जे भोइया तप्प
भिईसु, तत्थ य नगरे अणेगातो कुलकोडीतो, ततो से नगरस्स कया अंतं काहिइ ?, ताहे गामाण, ततो भरहवासस्स,
अवि सो बच्चेज अंतं न य माणुसत्तणातो भट्ठो पुणो माणुसत्तणं लहइ १॥ 3. पासगत्ति द्वितीयो दृष्टान्तः, चाणकरस सुवणं नत्थि, ताहे चिंतेइ-केण उवाएण विड्डवेज्जा सुवणं ?, ततो जंतपाहैसा कया, केई भणंति-वरदिण्णगा, ताहे एगो दक्खपुरिसो सिक्खावितो, दीणाराणं थालं भरियं, सो भणइ-जइ ममं कोइ
जिणइ सो थालं गेण्हउ, अह अहं जिणामि तो एग दीणारं, तस्स इच्छाए जंतं पडइ, ततो न तीरए जिणिउं, जहा सो न जिप्पड़ एवं माणुसलंभोऽवि दुल्लहो, अवि नाम सो जिणेजा न य माणुसत्तणाओ भट्ठो पुणो माणुसत्तणं लभइ २॥ 'धन्न'त्ति तृतीयो धान्यदृष्टान्तः, जत्तियाणि भरहखेत्ते धन्नाणि ताणि सबाणि पिंडियाणि, तत्थ पत्थो सरिसवाणं छूढो,
ACROMESSAGE
in Ed
m
ata
For Private & Personal Use Only
*
ww.jainelibrary.org