SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यकमल य० वृत्तौ उपोद्घाते ॥४५१॥ Jain Education माणुस्स खित जाई कुल स्वारोग्गमाअं बुद्धी । सवणुग्गह सद्धा संजमो अ लोगम्मि दुलहाई ॥ ८३१ ॥ मानुष्यं - मनुजत्वं क्षेत्रम् - आर्यक्षेत्रं जातिः - मातृसमुत्था पितृसमुत्थं कुलं रूपम् - अनूनांगता आरोग्यं - रोगाभावः आयुष्कं जीवितं बुद्धिः परलोकप्रवणा श्रवणं धर्म्मसम्बद्धं अवग्रहो - धर्म्मश्रवणावधारणं अथवा श्रवणावग्रहः - साधूनामवग्रहः श्रद्धा-रुचिः संयमः - सम्यगनुष्ठानलक्षणः, एतानि स्थानानि लोके दुर्लभानि, एतदवाप्तौ च विशिष्टसामायिकलाभः अथ चैतानि दुर्लभानि । इंदिअली निवत्तणा य पजत्ति निरुवह खेमं । धायाऽऽरोग्गं सद्धा गाहग उवओग अहो य ॥ अन्यदीया ॥ (१९प्र.) इन्द्रियलब्धिः निर्वर्त्तना इन्द्रियाणानेव पर्याप्तिः- स्वविषयग्रहणसामर्थ्यलक्षणा, 'निरुवहय'त्ति निरुपहतेन्द्रियता क्षेमं विषयस्य भ्रातं - सुभिक्षं आरोग्यं नीरोगता श्रद्धा-भक्तिः ग्राहकः - कथयिता उपयोगः - तदभिमुखता 'अट्ठो य' इति अर्थः- अर्थित्वं धर्म्मविषये इति भिन्नकर्तृकेयं किल गाथेत्यपौनरुक्त्यं ॥ तत्र मानुषत्वं यथा दुर्लभं तथा दशभिर्दृष्टान्तैः प्रतिपिपादयिषुराह चुल्लग १ पास २ धने ३ जूए ४ रयणे ५ अ सुमिण ६ चक्के ७ अ । चम्म ८ जुगे ९ परमाणू १० दस दिनंता मणुअलंभे ॥। ८३२ ॥ मानुपत्वं सकृत् लब्ध्वा जीवः पुनस्तदेव दुःखेन लभते, अत्र दृष्टान्तः चोलको - ब्रह्मदत्तचक्रवर्त्तिमित्रब्राह्मणभोजनं, तथाहि - बंभदत्तस्स एगो कप्पडितो ओलग्गई, वहसु आवईसु अवस्थासु य सवत्थ सहायो आसि, बंभदत्तेण य पत्तं For Private & Personal Use Only केषुद्वारं कथंद्वारे मनुज त्वादि ॥४५१॥ inelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy