________________
श्रीआव- श्यकमलयगिरीयवृत्तौ नम
स्कारे
सीयादए १३ य गोणे घोडगपट्टण, तत्र निमित्ते इदं कथावपया दिवा, एगो भणइ-कस्से हत्थणी
॥५२३॥
SASA HASSASALARIS*
स्वल्पश्रुतनिश्रितभावेऽप्यदोष इति, उभयलोकफलवती-ऐहिकामुष्मिकफलवती, विनयसमुत्था-विनयप्रादुर्भूता भवति नायिबुद्धिः॥ अस्या एव विनेयजनानुग्रहार्थमुद्राहरण स्वरूपमुपदर्शयन्नाह
तक्याः उदानिमित्त १ अत्थसत्थे २ य लेहे ३ गणिये ४ य कूव ५ अस्से ६ य।
हरणानि गद्दह ७ लक्खण ८ गंठी ९ अगए १० गणिया य रहिए य ११॥९४४ ॥ सीया साडी दीहं च तणं अवसवयं च कुंचस्स १२।
निवोदए १३ य गोणे घोडगपडणं च रुक्खातो १४ ॥९४५॥ | गाथाद्वयस्याप्यर्थः कथानकेभ्योऽवसेयः, तानि चामूनि, तत्र निमित्ते इदं कथानकम्-एगस्स सिद्धपुत्तगस्स दो सीसगा, ते निमित्तं सिक्खाविया, अन्नया तणकट्ठस्स कए गामंतरं वच्चंति, अंतराले हत्थिपया दिवा, एगो भणइ-कस्सेमे पया?, बितिओ भणइ-हस्थिणियाए, कहं ?, काइयाए, अन्नत्थ खलु भो हत्थिणियाए काइया, अन्नत्थ हथिस्स, सा य हथिणी काणा, कहं ?, एगपासे जतो तणाई खइया दीसंति, न बीयपासे, तहा तीए चेव काइयाए नायं जहा इत्थी पुरिसोय विलग्गाणि गच्छंति, सा य इत्थी गुविणी, कहं ?, जतो हत्थानि थंभेत्ता उट्ठिया, एयंपि नजइ, पडिबिंबेण दारगो से भविस्सइ, जतो दक्खिणो पातो गुरुओ, तहा तीए इत्थीए रत्ता पोत्ता, जेण दसिया रत्ता रुक्खे लग्गा दीसइ, ततो ते
'ततात ॥५२३॥ दोऽवि नदीतीरं पत्ता, एत्यंतरे एगाए वुड्डाए पुत्तो पवसितो, सा तस्सागमं पुच्छिउमागया, तीसे य पुच्छंतीए चेव घडगो भिन्नो, तत्थेगो भणइ-मतो, जतो निमित्तसत्थे भणियं एयं-'तजाएण य तज्जाय'मिति, बिइतो भणइ-मा एवं वयाहि,
HEREMORSASTESCARROSRESS
Jain Education
For Private Personal Use Only