SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ४/किं भविस्सइत्ति पडिस्सुयं, देवीए नाया-न एसा पुत्तमायत्ति, देवीए उप्पत्तिया बुद्धी २४॥ 'इच्छाए महंति', एगाए भत्तारो 31 मतो, वडिप्पउत्तं न लहइ, तीए पइमित्तो भणितो-उग्गमेहि, सो भणइ-जइ मम विभागं देसि, तीए भणियं-जं इच्छसित तं मम देजाहि, तेण उग्गमियं, तीसे थोवयं देइ, सा नेच्छइ, ववहारो राउले जाओ, आणावियं दवं, दो पुंजा कया, कयरं तुम इच्छसि ?, भणइ-महंती रासिं, ततो कारणिगेहिं भणियं-एतीए इमं वुत्तं-जं इच्छसि तं ममं देज्जासि, ता अमुं भागं 8 |एतीसे चेव देह, दवावितो, कारणिगाण उप्पत्तिया बुद्धी २५॥ सयसहस्से उदाहरणम्-एगो परिवायतो, तस्स सयस हस्सो खोरी, सो भणइ-जो मम अपुवं सुणावेइ तस्स एयं देमि, तत्थ सिद्धपुत्तेण सुयं, तेण भण्णइ-तुज्झ पिया मह |पिउणो धारेइ अणूणगं सयसहस्सं । जइ सुयपुर्व दिजउ, अह न सुयं खोरयं देहि ॥१॥जितो, सिद्धत्थपुत्तस्स उप्पत्तिया बुद्धी २६॥ एष गाथात्रयभावार्थः, उक्ता सोदाहरणोत्पत्तिकी बुद्धिः । अधुना वैनयिक्या लक्षणं प्रतिपादयन्नाह| भरनित्थरणसमत्था तिवग्गसुत्तत्थगहिअपेयाला । उभयलोगफलवई विणयसमुत्था हवइ बुद्धी ॥९४३ ॥ इहातिगुरुकार्य दुर्निवहत्वाद् भर इव भरः, तन्निस्तरणे समर्था भरनिस्तरणसमर्थाः, त्रयो वर्गास्त्रिवर्ग, लोकरूढ्या है धर्मार्थकामाः सूत्र-तदर्जनपरोपायप्रतिपादननिबन्धनं अर्थः-तदन्वाख्यानं, सूत्रं च अर्थश्च सूत्रार्थी, त्रिवर्गस्य सूत्राौँ । त्रिवर्गसूत्रार्थों तयोगृहीतं पेयालं-प्रमाणं सारो यया सा त्रिवर्गसूत्रार्थगृहीतपेयाला, आह-नन्द्यध्ययने अश्रुतनिश्रिताभिनिबोधिकाधिकारे औत्पत्तिक्यादिबुद्धिचतुष्टयमुपन्यस्तं, त्रिवर्गसूत्रार्थगृहीतसारत्वे च सत्यश्रुतनिश्रितत्वं विरुध्यते, नहि श्रुताभ्यासमन्तरेण त्रिवर्गसूत्रार्थगृहीतसारत्वसम्भवः, उच्यते, इह प्रायोवृत्तिमङ्गीकृत्य अश्रुतनिश्रितत्वमुक्तं, ततः SASARASOLARE आ.सू.८८ Jain Educatan For Private & Personal Use Only Dainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy