SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ पट्पदायां केनद्वारं कस्मिन्द्वारं च स्कारे श्रीआव-IN देशोपघातीनि च, सर्व स्वावार्य जल्लीत्येवंशीलानि सर्वोपघातीनि, स्वावार्यस्य गुणस्य देशमुपघ्नन्तीत्येवंशीलानि श्यकमलयगिरिय न, तत्र सर्वषु सर्वघातिष स्पर्द्ध केषु उद्घातितेषु देशोपघातिनां च स्पर्धकानां प्रतिसमयशुद्ध्यपेक्षमनन्तै गैः वृत्तौ नम हावमुच्यमानः क्रमेण नमस्कारस्य प्रथमं नकारलक्षणमक्षरं लभते, एवमेकैकवर्णप्राप्त्या समस्तं नमस्कारं लभते पवरण दसणमहि च तदुवघातीणि । तप्फडगाई दुविहाई सबदेसोवघाईणि ॥१॥ सबेसु सबघाइसु हएसु दसावधाइयाण च । भागाह मुच्चमाणो समए समए अणंतेहिं ॥२॥ पढमं लहर नकारं एकेकं वन्नमेवमन्नपि । कमसो विसु॥४९॥ त्ति नमाकार ॥३॥क्षयोपशमस्वरूपं चैवम्-उदयावलिकाप्रविष्टस्यांशस्य क्षयः, शेषस्य तूपशमः, उक्तं "ससयमुवसत भन्नए खतोवसमो ॥” गतं केनेति द्वारम् । अधुना कम्मिन्निति द्वारावसरः, तत्र करण, अधिकरणं चाधारः, स च चतुर्भेदः, तद्यथा-व्यापक औपश्लेषिकः सामीप्यको वैषयिकश्च, | तत्र व्यापका यथा तिलेषु तलं, औपश्लेषिको यथा कटे आस्ते. सामीप्यको यथा गङ्गायां घोषः, वैषयिको यथा रूपे चक्षुः, तत्राद्याऽभ्यन्तरः, शेषा बाह्याः, अत्र नयैर्विचारः, तत्र नैगमव्यवहारी बाह्यमिच्छतः, तन्मतानुवादि साक्षादिदं गाथाशकलं 'जीवमजीवे' त्यादि, जीवमजीव इति प्राकृतशैल्या अभूतस्यैव त्याद, जावमजीव इति प्राकृतशैल्या अभूतस्यैवानुस्वारस्यागमः, तत्त्वत एष भावार्थ:-जीवेऽजीवे इ-1 भवात, सर्वत्र नमस्कार इति गम्यते, नमस्कारो हि जीवगुणत्वात् जीव एव, स च यदा गजेन्द्रादौ जावा यदा कदादा तदा अजीवे, यटा बहप पुरुषेषु तदा जीवेषु ३ यदा बहषु कटादिषु तदा अजावषु ४ यदा एकास्मन् दा जावऽजीवे च ५ यदा एकस्मिन्नेव घोटके बहुष्वास्तरणेषु तदा जीवेऽजीवेषु ६ यदा बहुषु पुरुषेषु CARLSCRECASSCORRESAR ॥४९ ॥ Jain Education Intematosa For Private & Personel Use Only www.jainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy