________________
HASSASSSSS
नयो नामंति एवमुक्तेन न्यायेन य उपदेशः क्रियायाः प्राधान्यख्यापनपरः स नयो नाम, क्रियानय इत्यर्थः, अयं चतुर्विधे सामायिके देशविरतिसर्वविरतिरूपं सामायिकद्वयमेवेच्छति, क्रियाप्रधानत्वादस्य, सम्यक्त्वसामायिक श्रुतसामायिके तु तदर्थमुपादीयमानत्वेनाप्रधानत्वान्नेच्छति, गुणभूते वा इच्छतीति, उक्तः क्रियानयः, इत्थं ज्ञाननयक्रियानयस्वरूपं श्रुत्वाऽविदिततदभिप्रायो विधेयः संशयापन्नः सन्नाह-किमत्र तत्त्वं, पक्षद्वयेऽपि युक्तिसम्भवात् , आचार्यः पुनराह
ससिपि नयाणं बहविहवत्तत्वयं निसामित्ता। तं सवनयविसुद्धं जं चरणगुणढिओ साह॥१०६७॥ ___ अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयति-सवेसिपि नयाण'मित्यादि, सर्वेषामपि-मूलनयानां, अपिशब्दात् तद्भेदानां द्रव्यास्तिकादीनां बहुविधवक्तव्यतां-सामान्यमेव विशेषा एव उभयमेव परस्परमनपेक्षमित्यादिरूपं, अथवा नामादिनयानां मध्ये को नयः कं साधुमिच्छतीत्यादिरूपां निशम्य-श्रुत्वा तत् सर्वनयविशुद्धं-सर्वनयसम्मतं वचनं यच्चरणगुणस्थितः साधुः, यस्मात्सर्वे नयास्तत्त्वतो भावनिक्षेपमिच्छंतीति ।।
इति श्रीमलयगिरिविरचितायामावश्यकटीकायां सामायिकाध्ययनं समाप्तम् ॥ सामायिकस्य विवृतिं कृत्वा यदवाप्तमिह मया कुशलम् । तेन खलु सर्वलोको लभतां सामायिकं परमम् ॥ १॥ यस्माजगाद भगवान् सामायिकमेव निरुपमोपायम् । शारीरमानसानेकदुःखनाशस्य मोक्षस्य ॥२॥ ग्रन्थानं २२०००
RegasexamarATaaran2525225casecasasanaseva
इति श्रीमलयगिरिविरचितायामावश्यकबृहद्वृत्ती सामायिकाध्ययनं समाप्तम् ।। WenceRsERERSERENENTnsessersenenewens
RECRRESAGARCASCRACARA
साता
Jain Education
For Private & Personel Use Only
HOMjainelibrary.org