________________
किमपि विमर्शतश्चेत्यर्थः ४ । हांसे खुड्डगा उदाहरणम्-खुड्डगा अन्नं गामं भिक्खायरियाए गया, वाणमंतरं उवायंति-जइ फबामो तो वियडेणं उंडेरगेहिं तिलकुट्टियाए य अच्चणियं देहामो, लद्धं, सो वाणमंतरो मग्गइ, अन्नमन्नस्स कहणं, मग्गि-18 ऊण दिन्नं, एयं ते तंति, ताहे सयं चेव तं पक्खाइया, कंदप्पिया देवा तेसिं रूवं आवरेत्ता रमइ, वियाले मग्गिया, न दिट्ठा, देवयाए आयरियाण कहियं ॥पओसे उदाहरणं संगमतो॥ वीमंसाए एगस्थ देवकुलियाए साहू वासावासं वसित्ता गता, तेसिंच एगो पुवपेसितो चेव वरिसारत्तं करेउमागतो, ताए देवकुलियाए आवासितो, देवया चिंतेइ-किं दढधम्मो नवेति, सद्धीरूवेण उवसग्गेइ, सो नेच्छइ, तुट्ठा वंदइ। पुढोवेमायाए हासेण करेजा, एवं संजोगा।मानुषाश्चतुर्विधाः-हास्यात् प्रद्वेषात् विमर्शात् । कुशीलप्रतिसेवनात् , विमात्रापक्षस्यात्र हास्यादिष्वेवान्तर्भावविवक्षणाद्, हास्ये उदाहरणं गणिकापुत्रिका, एगा गणियाधूया,
खुड्डगं भिक्खागयं उवसग्गेइ, सा खुड्डगेण दंडिण हया, तीए रण्णो कहियं, रण्णा खुड्डगो सद्दावितो, सिरिघरदिटुंतं करेइ, जहा |महाराय!तव सिरिघरे रयणाणि मुसइ तस्स को दंडो?,रण्णा भणियं-सबस्सावहारो जीवियाओ ववरोवणं (च), जइएवं तो एसावि मम नाणदसणचरणाणि मुसइत्ति दंडेण हया, राया तुट्ठो, पूइऊण खुडगो विसजितो॥पदोसे गयसुकुमालो सोमभूइणा ववरोवितो, अहवा एगो धिज्जाइतो एगाए अविरइयाए सद्धिं अकिच्चं सेवमाणो साहुणा दिट्ठो, पदोसमावण्णो, साहुं मारेमित्ति |पधावितो, साहुं पुच्छइ, किं तुमे अज दिटुं?, साहू भणइ-बहुं सुणेइ कण्णेहिं, बहुं अच्छीहिं पेच्छइ । नय दिढे सुयं पुर्व, भिक्खु अक्खाउमरिहइ ॥१॥ वीमंसाए, चंदगुत्तो राया चाणक्केण भणितो-पारत्तियं करेजासि, सुसीसोय किर सो आसी, अंतेउरे अन्नतित्थिया हक्कारावेऊणं धम्मकह कहावेइ, अंतेउरीहिं उवसग्गिजंता विणट्ठा निच्छूढा य, साहू सदाविया भणंति
EAAAAAAAAAACADAINIK
For Private Personal Use Only
Enelibrary.org
Jain Education