________________
उपसर्गाः
श्रीआवश्यकमलयगिरीयवृत्तौ नम
स्कारे ॥५०९॥
जइ राया अच्छइ तो कहेमो, आगतो राया, पारद्धा धम्मकहा, राया उस्सरितो, अंतेउरिया उवसग्गति दंडेण हयातो. सिरिघरदिट्ठतं कहिंति, राया तुट्ठो परमसद्धो जातो ॥ कुसीलपडिसेवणाए ईसालुयभजातो चत्तारि, तेण सत्तवइपरिक्खित्तं घरं कारियं, ततो रायं विनविऊण तेण पडहएण घोसावियं, जहा अमुगस्स घरे समक्खं परोक्खं वा न केणई पविसिअवं, साहू अयाणंतो वियाले वसहिणिमित्तं अतिगतो, सो अ पविसिइल्लओ, तत्थ पढमे जामे पढमा आगया, भणइ-पडिच्छह, साहू कच्छं बंधिऊण आसणबंध काऊण अहोमुहो ठिओ, चीरेण वेढितो, न सक्किओ खोभेउ, किसित्ता गया, इयरीओ पुच्छंति-केरिसो ?, सा भणइ-एरिसो अण्णो नत्थि मणूसो, एवं ताओवि कमेण एक्ककं जाम किसिऊण गयातो, मिलि यातो साहेति, उवसंताओसद्धीतो जायातो॥तिरिच्छा चउबिहा-भया १ पदोसा २ आहारहेउं ३ अवञ्चलयणसारक्खणया ४भएण सुणगाई व(ड)सेजा, पदोसे चंडकोसितो मक्कडाई वा, आहारहेउं सीहाई, अवच्चलयणसारक्खणट्टयाए कागिमाई॥ आत्मना संवेद्यन्ते-क्रियन्ते इति आत्मसंवेदनीयाः, ते चउबिहा-घट्टणया पवडणया थंभणया लेसणया, तत्थ घहणया अच्छिम्मि रओ पविट्ठो, तेण चमढियं दुक्खिउमारद्धं, अहवा सयं चेव अच्छिम्मि गलके वा किंचि सालुगाइ उद्वियं घट्टइ, पवडणया मंदपयत्तेण चंकमइ, ततो दुक्खाविजइ, थंभणया ताव बइठ्ठो अच्छितो जाव पादो सुन्नो जातो, लेस
या पायं आउंटावेत्ता ताव अच्छितो जाव तत्थयावातेण लइओ, अहवा नर्से सिक्खामित्ति अइनामियं किंचि अंगं तत्थेव लग्गं, अहवा आयसंवेयणीया चउबिहा-वाइया पेत्तिया सिंभिया संनिवाइया, एए दबोवसग्गा, भावतो उवउत्तस्स एते चेव, उक्तं च-"दिवा माणुस्सया चेव, तिरिक्खा य वियाहिया । आयसंवेयणीया य, उवसग्गा चउबिहा ॥१॥
॥५०९॥
Jain Educatio
n
al
For Private Personal Use Only