SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ASSAMROSAROSAROSSESSMS हासप्पदोसवीमंसा, पुढोवेमायदिविया । माणुस्सया हासमादी, कुसीलपडिसेवणा ॥२॥ तेरिच्छिया भया दोसा, आहारट्ठा तहेवय । अवच्चलेणरक्खट्ठा, एए चउहा वियाहिया ॥३॥ घट्टणा पवडणा चेव, थंभणा लेसणा तहा। आयसंवेयणीया य, उवसग्गा चउबिहा ॥४॥" इत्यादि, अलं प्रसङ्गेन ॥ एतान्नामयन्तो नमोऽहा इति गाथार्थः॥ सम्प्रति प्राकृतशैल्याऽनेकधा अर्हच्छब्दनिरुक्तसम्भव इति दर्शयन्नाह इंदियविसयकसाये परीसहे वेयणाओं उवसग्गे । एए अरिणो हन्ता अरिहंता तेण बुचंति ॥९१९॥ इन्द्रियादयः पूर्ववत्, वेदना त्रिविधा-शारीरी मानसी उभयरूपा च, 'एए अरिणो हंता' इत्यत्र प्राकृतशैल्या छान्दसत्वाच्च विभक्तिव्यत्ययः, ततोऽयमर्थः-एतेषामरीणां हन्तारोऽर्हन्त इति, पृषोदरादित्वादिष्टरूपनिष्पत्तिः॥स्यादेतत्-अनन्तरगाथायामेत एवोक्ताः, पुनरप्यमीषामेवेहोपन्यासोऽयुक्तः ?, उच्यते, अनन्तरगाथायां नमस्कारार्हत्वे हेतुत्वेनोक्ताः, इह पुनरभिधानं, निरुक्तिप्रतिपादनार्थ उपन्यासः ॥ साम्प्रतं प्रकारान्तरतोऽरय आख्यायन्ते, ते चाष्टौ-ज्ञानावरणादिसंज्ञाः सर्वसत्त्वानामेव, तथा चाह अढविहंवि अ कम्मं अरिभूअं होइ सघजीवाणं । तं कम्ममरि हंता अरिहंता तेण बुचन्ति ॥९२०॥ ___ अष्टविधम्-अष्टप्रकारम् , अपिशब्दादुत्तरप्रकृत्यपेक्षया अनेकप्रकारमपि, चशब्दो भिन्नक्रमः, स चावधारणे, ज्ञानावरणादिकमैव अरिभूतं-शत्रुभूतं भवति सर्वजीवानां-सर्वसत्त्वानां, अनवबोधादिदुःखहेतुत्वात् , तत्कर्म अरिं हतारो यतस्तेनार्हन्त उच्यते, रूपनिष्पत्तिः प्राग्वत् ॥ अथवा ARRORESERECCASSACARROTESO Jain Education For Private & Personel Use Only Sijainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy