________________
अर्हच्छब्दनिरुक्तिः
श्रीआव- अरिहंति वंदणनमंसणाणि अरिहंति पूअसक्कारे । सिद्धिगमणं च अरिहा अरहंता तेण वुच्चंति ॥९२१॥ । श्यकमल- _ 'अर्ह पूजायाम्' अर्हन्ति वन्दननमस्करणे, तत्र वन्दनं शिरसा, नमस्करणं वाचा, तथा सिद्ध्यन्ति-निष्ठितार्था भवयगिरीय-18/न्त्यस्यां प्राणिन इति सिद्धिः-लोकान्तक्षेत्रलक्षणा, वक्ष्यति-'इहं बोंदि चइत्ताणं तत्थ गंत्तूण सिज्झइ' तद्गमनं च प्रति वृत्तौ नम-16 अर्हन्तीत्यहाः-योग्याः 'अच' इत्यच , तेन कारणेनार्हन्त उच्यन्ते, अर्हन्तः ॥ तथा
। देवासुरमणुएसुंअरिहा पूआ मुरुत्तमा जम्हा । अरिणो रयं च हंता अरहंता तेण वुचंति ॥ ९२२॥
| देवासुरमनुजेभ्यः, सूत्रे पञ्चम्यर्थे सप्तमी प्राकृतत्वात् , पूजामर्हन्ति-प्राप्नुवन्ति, कुत इति चेत् आह-यस्मात् सुरोदत्तमाः-उपचितसकलजनासाधारणपुण्यप्राग्भारतया समस्ता देवासुरमनुजोत्तमास्ततः पूजाम्-अष्टमहाप्रातिहार्यलक्षणामहन्ती
त्यहन्तः, इत्थमनेकधाऽन्वर्थमभिधाय पुनः सामान्यविशेषाभ्यामुपसंहरन्नाह-'अरिणो हंता इत्यादि, यतः अरीणां ६ हन्तारः, तथा रजो-बध्यमानकं कर्म तस्य रजसो यतो हन्तारस्तेनार्हन्त उच्यन्ते, अरिहन्तार इति रजोहन्तार इति वा
स्थितस्य अर्हत इति निष्पत्तिः प्राग्वत् ॥ इदानीममोघताख्यापनार्थमपान्तरालिकं नमस्कारफलमुपदर्शयति| अरिहंतनमुक्कारो जीवं मोएइ भवसहस्साओ। भावेण कीरमाणो होइ पुणो बोहिलाभाए ॥९२३ ॥ ६ अर्हतां नमस्कारोऽर्हन्नमस्कारः, इह अर्हच्छब्देन बुद्धिस्था अर्हदाकारवती स्थापना गृह्यते, नमस्कारस्तु नमःशब्द एव,
भावेन-उपयोगेन क्रियमाणः, अनेन नामस्थापनाद्रव्यभावलक्षणश्चतुर्विधो यद्यपि नमस्कारस्तथाऽप्यत्र भावनमस्कारो द्रष्टव्य इत्युक्तं वेदितव्यं, जीवम्-आत्मानं मोचयति-अपनयति भवसहस्रेभ्यः, यद्यपि सहस्रशब्दो दशशतसङ्ख्यायां वर्त्तते
CAMMELOREOGR
स्कारे
AMROST
॥५१०॥
Jain Education
For Private sPersonal use Only
M
स
ainelibrary.org