SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ श्रीआव० भोगम्मि चकिमाइ संजनजीवं तु संजयजणस्स।जस किती य भगवओ संजमनरजीवअहिगारो॥१९१॥(भा.ाला सामावि मलयगि 'भोगे भोगजीवितं चक्रवादीनाम् , आदिशब्दाद्बलदेववासुदेवादिपरिग्रहः, उक्तं भोगजीवितं, संयमजीवितं संय- कसूत्रार्थः वृत्तौ सूत्र- तजनस्य' साधुलोकस्य, उक्त संयमजीवितं, यश कीर्तिः (श्च) भगवतो वर्द्धमानस्वामिनः, ततो यशोजीवितं कीर्तिजीवितं स्पर्शिकाला च भगवतः प्रतिपत्तव्यं, यशकीयोश्चायं विशेषः, "दानपुण्यफला कीर्तिः, पराक्रमकृतं यशः” अन्ये त्विदमेकमेवामिद-ट धति-केवलं संयमप्रतिपक्षभावतो दशममसंयमजीवितमविरतिगतं प्रतिभणन्ति, 'संजमनरजीव अहिगारोत्ति संयम 1५८० जीवितेन नरभवजीवितेन चेहाधिकारः, 'यावज्जीवाए' इत्यत्र यावजीवतयेत्यपि संस्कारः, तत्र यावत् जीवो-जीवनप्राणधरणं यावज्जीवं, 'यावदवधारणे' इत्यव्ययीभावः समासः, यावज्जीवं भावो यावज्जीवता तया यावज्जीवतया, तत्र प्राकृते तकारस्यालाक्षणिको लोप इति यावज्जीवाए इति सिद्धं, अथवा प्रत्याख्यानक्रिया अन्यपदार्थः, यावज्जीवो यस्यां दिसा यावज्जीवा तया यावज्जीवयेति, कृतं प्रसङ्गेन । तथा तिस्रो विधा यस्य स त्रिविधः सावद्ययोगः, स च प्रत्याख्येय इति कर्म, कर्माणि च द्वितीया विभक्तिः, तं त्रिविधं योग, त्रिविधेन करणेन, अस्यैव विवरणमाह-मनसा वाचा कायेन, तस्य शीच करणस्य कर्म प्रत्याख्येयो योगः, तमपि सूत्रेण एव विवृणोति, न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि-नानुमन्ये । आह-किं पुनः कारणमुद्देशक्रममभिलङ्घय व्यत्यासेन निर्देशः कृतः ?, उच्यते, योगस्य करणतन्त्रतोप ॥५८०॥ दर्शनार्थ, तथाहि-योगः करणवश एव, करणानां भावे योगस्यापि भावाद् अभावे चाभावात्, करणानामेव तथाक्रियारूपेण प्रवृत्तेः, अपरस्त्वाह-न करोमि न कारयामि कुर्वन्तं न समनुजानामि इत्येतावता ग्रन्थेन गतेऽन्यमपीत्यतिरिच्यते, ROSAGARMA Jain Education in For Private & Personal Use Only Alinelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy