________________
न चातिरिक्तेण सूत्रेण चार्थः, उच्यते, साभिप्रायमिदम नुक्त त्याप्यर्थस्य सङ्ग्रहार्थ, तथाहि-सम्भावनेऽयमपिशब्दः, स चोभ-18 यमध्यस्थः एतत्सम्भावयति, यथा कुर्वन्तं नानुजानामि एवं कारयन्तमप्यन्यं अनुज्ञापयंतमप्यन्यं नानुजानामीति, यथा वर्तमानकाले कुर्वन्तमप्यन्यं न समनुजानामि, एवमपिशब्दादतीते काले कृतवन्तमपि कारितवंतमपि अनुज्ञापितवंतमपि, तथाऽनागते काले करिष्यन्तमपि कारयिष्यन्तमपि अनुज्ञापयिन्यन्तमपीति त्रिकालमपि सङ्ग्रहो वेदितव्यः, इह न क्रिया-18 कियावतोरेकान्तेनाभेद एव, ततो न केवला क्रिया सम्भवति इति ख्यापनार्थमन्यग्रहणं, अत्र बहु वक्तव्यं तत्तु नोच्यते, मा भूद् मुग्धमतिविनेयसम्मोह इति । किञ्चित्तु सूत्रस्पर्शनियुक्तौ वक्ष्यामः। तदेवमिदमेतावत्सूत्रस्य व्याख्यातम् , इह तु 'सर्व सावयं योगं प्रत्याख्यामी'त्यत्र प्रत्याख्यानं गृहस्थान् साधूनपि प्रतीत्य भेदपरिणामतो निरूपयति, गुरवस्तु व्याचक्षते-त-६ दिदमेतावत् सूत्रस्य व्याख्यातं, सम्प्रति 'त्रिविधं त्रिविधेनेत्येतदेव व्याचष्टे, तत्र त्रिविधं सावद्ययोगं प्रत्याख्येयं कृत
कारितानुमतिभेदभिन्नं त्रिविधेन मनसा वाचा कायेनेति करणेन प्रत्याख्याति, ततस्तद्भेदोपदर्शनार्थमाहCि सीआलं भंगसयं तिविहं तिविहेण समिईगुत्तीहिं । सुत्तप्फासियनिजुत्तिवित्थरस्थो गओ एवं ॥१०५७॥ INI तत्राह-यद्यवमिह सर्वसावद्ययोगप्रत्याख्यानाधिकारात् सप्तचत्वारिंशदधिकशतं प्रत्याख्यानभेदानां गृहस्थप्रत्याख्यानदाभेदत्वात् अयुक्तमेतदिति, अत्रोच्यते, प्रत्याख्यानसामान्यतो गृहस्थप्रत्याख्यानभेदाभिधानेऽप्यदोषात् , तत्र सप्तचत्वारिंहशदधिकं भेदशतं भाव्यते-सीयालं भंगसयं गिहिपच्चक्खाणभेयपरिमाणं । तं च विहिणा इमेणं भावेयवं पयत्तेणं ॥१॥
इह योगविषये त्रयस्त्रिकाःत्रयो द्विकाः त्रय एककाः, करणानि पुनर्योगेष्वथ एवं-त्रिव्येकं त्रिब्येक त्रिद्ध्येकं चेति, "तिन्नि
RSESGRESSANCHAR
Jain Educatio
n
al
For Private & Personel Use Only
ainelibrary.org