________________
श्रीआव- वस्थानं भजना, तथाहि-जीव एव नमस्कार इत्युत्तरपदावधारणं, अजीवात् व्यवच्छिद्य जीव एव नमस्कार इत्यवधारणात् ,||भागाल्पबश्यकमल- जीवस्त्वनवधारितो नमस्कारो वा स्यादनमस्कारोवा, यथा दुम एव चूत इत्युक्ते दुमश्चूतोऽचूतोवा, तत एतत्प्रत्यवस्थानमे- लाहुत्वे वस्तु यगिरीय- कपदव्यभिचाराद्भजना, आह च-"जीवो नमोऽनमो वा नमो उ नियमेण जीव इइ भयणा । जह चूतो होइ दुमो दुमो उ पंचपदाच वृत्तौ नम-||चूतो अचूतो वा ॥१॥" एवं भजनायां कृतायां शिष्यः प्राह-यदि नाम न सर्वो जीवो नमस्कारः तर्हि स किंस्वरूपो जीवो 8 स्कारे नमस्कारः? किंस्वरूपो वा अनमस्कारः? इति पृच्छा, अत्र प्रतिव्याकरणं दापना, नमस्कारपर्यायपरिणतो जीवो नमस्कारो,
नापरिणत इति, निर्यापणा त्वेष एव नमस्कारपर्यायपरिणतो जीवो नमस्कारः, नमस्कारोऽपि जीवपरिणाम एव, नाजीव॥४९३॥
परिणाम इति, अथ दापनानिर्यापनयोः कः प्रतिविशेषः ?, उच्यते-दापना प्रश्नार्थव्याख्यान, निर्यापना तस्यैव निगमनम् ॥ अथवेयमन्या चतुर्विधा प्ररूपणा
नमुकारऽनमोकारो नोआइजुए व नवहा वा॥९०२॥ इह चातुर्विध्यं प्ररूपणायाः प्रकृत्यकारनोकारोभयनिषेधसमाश्रयणात् प्रतिपत्तव्यम्, तत्र प्रकृति म शुद्धतास्वभावो यथा नमस्कार इति, स एव ना सम्बन्धादकारसम्भवेऽनमस्कारः, स एव नोशब्दोपादानात् नोनमस्कारः, उभयनिषेधातु नोअनमस्कारः, तत्र नमस्कार : अनमस्कार इति भङ्गकद्वयं साक्षादुपात्तं, 'नोआदिजुते' इति नोशब्देन आदिर्युक्तो ॥४९३॥ यस्य नमस्कारस्य इतरस्य वा अनमस्कारस्य स नोआदियुक्तः, अनेन शेषौ द्वौ भङ्गावाक्षिप्तौ, नोनमस्कारो नोअनम-16 स्कार इति, तत्र नमस्कारो नाम नमस्कारपरिणतो जीवः, अनमस्कारस्त्वपरिणतो लब्धिशून्यो वा, नोनमकारो
SALASARDAROSALESEAR
C H
Jan Educat
For Private
Personel Use Only
ainelibrary.org