________________
मायालोभावेवं परोपघातोवओगतो दोसो । मुच्छोवयोगकाले रागोऽभिस्संगलिंगोत्ति ॥२॥" शब्दादीनां तु मत-लोभो रागः, क्रोधो द्वेषः, मानमाये तु यदा स्वगुणोपकारोपयोगात्मके तदा मूत्मिकत्वाल्लोभः, लोभत्वाच्च रागः, यदा तु स्वगुणो पकारोपयोगविकले तदा परोपघातोपयोगात्मकत्वात् क्रोधः, क्रोधत्वाच्च द्वेषः, उक्तं च-"सद्दाइमयं माणे मायाए य सगुणोवगाराय । उवओगो लोभोच्चिय जतो स तत्थेव अवरुद्धो॥१॥ सेसंसा कोहोच्चिय परोवधायमइयत्ति तो दोसो” इति ॥ ___ अथ कषायद्वारं, शब्दार्थः प्राग्वत् , तेषामष्टविधो निक्षेपः, तद्यथा-नामकषायः स्थापनाकषायः द्रव्यकषायः समुत्पत्तिकषायः ४ प्रत्ययकषायः आदेशकषायः रसकपायःभावकषायः ८, आह च-"नाम ठवणादविए, उप्पत्ती पञ्चए य आदेसे। रसभावकसाए या नएहिं छहिं मग्गणा तेर्सि ॥१॥" नामस्थापने सुगमे,द्रव्यकषायो नोआगमतो ज्ञशरीरभव्यशरीरव्य
तिरिक्तो द्विधा-कर्मद्रव्यकषायो नोकर्मद्रव्यकपायश्च, कर्मद्रव्यकषायश्चतुष्पकारः, कषायवेदनीयपुद्गला योग्याः १ बध्य६मानाः २ बद्धाः ३ उदीरणावलिकाप्राप्ताश्च ४, नोकर्मद्रव्यकषायः सर्जकषायादिः, उत्पत्तिकषायो यतो द्रव्यादे[-18
ह्यात् कषायप्रभवस्तदेव कषायनिमित्तत्वात् उत्पत्तिकषायः, द्रव्यात् कषायोत्पत्तिः सुप्रतीता, उक्तंच-"किं एत्तो कट्ठ
यरं ? जं मूढो खाणुगंमि अप्फिडितो । खाणुस्स तस्स रूसइ न अप्पणो दुप्पयोगस्स ॥१॥" प्रत्ययकषायः खल्वान्तरः । ६ कारणविशेषः कषायपुद्गललक्षणः, आदेशकषायः कैतवकृतभ्रकुटिभङ्गुराकारः, तस्य हि कषायमन्तरेणापि तथादेश
नात्, रसकषायो हरीतक्यादीनां रसः, भावकषायो नोआगमतः कषायोदय एव, स च क्रोधादिभेदाच्चतुष्पकारः, तद्यथा-16 क्रोधकषायो मानकषायो मायाकषायो लोभकषायश्च, तत्र क्रोधो नामादिभेदाच्चतुष्प्रकारः, नामस्थापने क्षुण्णे, नोआग
SAMRACISCESSORRIGANGANAGAR
Jain Educational
For Private & Personal use only
alibraryong