SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ अप्रशस्त. द्वेषे नाविकः नयाश्च स्कारे संसारबद्धणो दोसो जेमिमा सामान्यग्राही सूअरे मायालोभी तु प्रीतिज श्रीआव- राया तत्थेव आगतो ॥ अमुं गोवावि पढंति, सो विहरंतो साहू तत्थ समोसडो, आरामे ठिओ, आरामिओ पढइ, तेण श्यकमल- पुच्छिओ साहइ, तेण भणियं-अहं पूरेमि, 'एएसिं घायगो जो उ, सोवि इत्थेव आगतो'। सो घेत्तूण रण्णो समीवं गतो, यगिरीय- पढइ, राया सुणंततो मुच्छितो, सो हम्ममाणो भणइ-कवं काउं अहं न याणामि, लोगस्स कलिकरंडो एसो मे समणेण वृत्तौ नम- दिनो, राया तत्थ मणूसे विसजेइ, जइ अणुजाणह वंदतो एमि, आगतो, सड्डो जातो, साहूवि आलोइयपडिकंतो, एवं संसारवद्धणो दोसो जेहिं नामितो ते अरिहा ॥ इह रागद्वेषौ क्रोधाद्यपेक्षया नयैः पर्यालोच्येते, तत्र यद्यपि नया नैगमा दयः सप्त, तथापि नैगमः सामान्यग्राही सङ्ग्रहे विशेषग्राही व्यवहारेऽन्तर्भवतीति षभिरेव सङ्ग्रहादिभिर्विचारः, तत्र ॥४९९॥ सङ्ग्रहस्याप्रीतिजातिसामान्यतः क्रोधमानौ द्वेषः मायालोभौ तु प्रीतिजातिसामान्याद्रागः, उक्तंच-"कोहं वा माणं वा अपीतिजाईतों संगहो दोसं । माया लोभे य सपीइजाइसामन्नतो रागं ॥१॥" व्यवहारश्च क्रोधमानमाया द्वेषः, मायाया अपि परोपघाताय प्रयुज्यमानत्वेनाप्रीतिजातावन्तर्भावात् , लोभस्तु न्यायोपादानमूत्मिको रागः, उक्तं च-"मायपि दोसमिच्छइ ववहारो जं परोवघायाय । नायोवायाणोच्चिय मुच्छालाभोत्ति तो रागो ॥१॥" ऋजुसूत्रस्य क्रोधस्तावदप्रीतिरूपत्वात् द्वेषः, मानमायालोभास्तु भाज्याः, कदाचित रागः कदाचिद् द्वेषः, तथाहि-यदा मानोऽहङ्कारोतपयोगात्मकस्तदाऽऽत्मनि बहुमानेन प्रीतियोगाद्रागो, यदा तु स एव परगुणविद्वेषोपयोगात्मकः तदानीमप्रीतिरूपत्वाद् द्वेषः, एवं मायालोभावपि परोपघाताय व्याप्रियमाणो द्वेषः, स्वशरीरस्वधनस्वजनादिषु मूछोपयोगकाले तु तावेव रागः, अभिष्वङ्गात्मकत्वात् , उक्तंच-"माणो रागोत्ति मतो साहंकारोवयोगकालम्मि । सो चेव होइ दोसो परगुणदोसोवयोगंमि ॥१॥ ॥४९९॥ Jain Education D a For Private & Personal Use Only ainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy